ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [82]   Upajjhayena   bhikkhave  saddhiviharikamhi  sammavattitabbam .
Tatrayam    sammavattana    .    upajjhayena   bhikkhave   saddhivihariko
sangahetabbo    anuggahetabbo    uddesena    paripucchaya   ovadena
anusasaniya  .  sace  upajjhayassa  patto  hoti  saddhiviharikassa  patto
na   hoti   upajjhayena   saddhiviharikassa   patto   databbo   ussukkam
va   katabbam   kinti   nu   kho  saddhiviharikassa  patto  uppajjiyethati
sace   upajjhayassa   civaram   hoti   saddhiviharikassa   civaram   na   hoti
upajjhayena   saddhiviharikassa   civaram   databbam   ussukkam   va  katabbam
kinti   nu  kho  saddhiviharikassa  civaram  uppajjiyethati  sace  upajjhayassa
parikkharo   hoti   saddhiviharikassa   parikkharo   na  hoti  upajjhayena
saddhiviharikassa    parikkharo    databbo    ussukkam    va    katabbam
kinti nu kho saddhiviharikassa parikkharo uppajjiyethati.
     {82.1}  Sace  saddhivihariko  gilano  hoti  kalasseva  utthaya
dantakattham     databbam    mukhodakam    databbam    asanam    pannapetabbam
sace   yagu   hoti   bhajanam   dhovitva   yagu   upanametabba  yagum
pitassa   udakam   datva   bhajanam   patiggahetva   nicam   katva   sadhukam
aparighamsantena    dhovitva    patisametabbam    saddhiviharikamhi    vutthite
asanam   uddharitabbam   sace   so   deso  uklapo  hoti  so  deso
sammajjitabbo.
     {82.2}   Sace  saddhivihariko  gamam  pavisitukamo  hoti  nivasanam
databbam    patinivasanam    patiggahetabbam    kayabandhanam    databbam   sagunam
katva   sanghatiyo   databba   dhovitva   patto   saudako  databbo
ettavata     nivattissatiti     asanam     pannapetabbam     padodakam
padapitham     padakathalikam     upanikkhipitabbam     paccuggantva    pattacivaram
patiggahetabbam    patinivasanam    databbam    nivasanam    patiggahetabbam  .
Sace   civaram   sinnam  hoti  muhuttam  unhe  otapetabbam  na  ca  unhe
civaram   nidahitabbam   civaram   samharitabbam   civaram  samharantena  caturangulam  kannam
ussadetva   civaram   samharitabbam  ma  majjhe  bhango  ahositi  obhoge
kayabandhanam katabbam.
     {82.3}   Sace  pindapato  hoti  saddhivihariko  ca  bhunjitukamo
hoti    udakam    datva    pindapato    upanametabbo   saddhivihariko
paniyena   pucchitabbo   bhuttavissa   udakam   datva  pattam  patiggahetva
nicam   katva   sadhukam   aparighamsantena   dhovitva  vodakam  katva  muhuttam
unhe    otapetabbo    na    ca    unhe    patto    nidahitabbo
Pattacivaram   nikkhipitabbam   pattam   nikkhipantena   ekena   hatthena   pattam
gahetva  ekena  hatthena  hetthamancam  va  hetthapitham va paramasitva
patto   nikkhipitabbo   na  ca  anantarahitaya  bhumiya  patto  nikkhipitabbo
civaram   nikkhipantena  ekena  hatthena  civaram  gahetva  ekena  hatthena
civaravamsam   va  civararajjum  va  pamajjitva  parato  antam  orato  bhogam
katva     civaram     nikkhipitabbam    saddhiviharikamhi    vutthite    asanam
uddharitabbam      padodakam     padapitham     padakathalikam     patisametabbam
sace so deso uklapo hoti so deso sammajjitabbo.
     {82.4}    Sace   saddhivihariko   nahayitukamo   hoti   nahanam
patiyadetabbam    sace    sitena    attho   hoti   sitam   patiyadetabbam
sace unhena attho hoti unham patiyadetabbam.
     {82.5}   Sace   saddhivihariko   jantagharam   pavisitukamo   hoti
cunnam    sannetabbam    mattika    temetabba    jantagharapitham   adaya
gantva    jantagharapitham    datva    civaram    patiggahetva    ekamantam
nikkhipitabbam    cunnam    databbam    mattika   databba   sace   ussahati
jantagharam     pavisitabbam     jantagharam    pavisantena    mattikaya    mukham
makkhetva    purato    ca    pacchato   ca   paticchadetva   jantagharam
pavisitabbam   na   there   bhikkhu   anupakhajja   nisiditabbam   na  nava  bhikkhu
asanena     patibahetabba    jantaghare    saddhiviharikassa    parikammam
katabbam   jantaghara   nikkhamantena   jantagharapitham   adaya   purato  ca
pacchato    ca    paticchadetva    jantaghara    nikkhamitabbam    udakepi
Saddhiviharikassa    parikammam    katabbam   nahatena   pathamataram   uttaritva
attano   gattam   vodakam   katva   nivasetva  saddhiviharikassa  gattato
udakam     pamajjitabbam     nivasanam     databbam     sanghati    databba
jantagharapitham    adaya    pathamataram   agantva   asanam   pannapetabbam
padodakam     padapitham     padakathalikam     upanikkhipitabbam    saddhivihariko
paniyena pucchitabbo.
     {82.6}  Yasmim  vihare  saddhivihariko  viharati  sace  so viharo
uklapo   hoti  sace  ussahati  sodhetabbo  viharam  sodhentena  pathamam
pattacivaram     niharitva     ekamantam     nikkhipitabbam    nisidanapaccattharanam
niharitva    ekamantam   nikkhipitabbam   bhisibimbohanam   niharitva   ekamantam
nikkhipitabbam   manco   nicam   katva  sadhukam  aparighamsantena  asanghattantena
kavatapittham   niharitva   ekamantam  nikkhipitabbo  pitham  nicam  katva  sadhukam
aparighamsantena     asanghattantena    kavatapittham    niharitva    ekamantam
nikkhipitabbam     mancapatipadaka     niharitva    ekamantam    nikkhipitabba
khelamallako     niharitva     ekamantam    nikkhipitabbo    apassenaphalakam
niharitva      ekamantam     nikkhipitabbam     bhummattharanam     yathapannattam
sallakkhetva   niharitva  ekamantam  nikkhipitabbam  sace  vihare  santanakam
hoti   ulloka  pathamam  oharetabbam  alokasandhikannabhaga  pamajjitabba
sace   gerukaparikammakata   bhitti   kannakita   hoti   colakam  temetva
piletva  pamajjitabba  sace  kalavannakata  bhumi  kannakita  hoti  colakam
Temetva   piletva   pamajjitabba   sace  akata  hoti  bhumi  udakena
paripphosetva    sammajjitabba    ma    viharo    rajena    uhanniti
sankaram vicinitva ekamantam chaddetabbam
     {82.7}   bhummattharanam   otapetva   sodhetva   pappotetva
atiharitva       yathapannattam       pannapetabbam       mancapatipadaka
otapetva     pamajjitva     atiharitva    yathathane    thapetabba
manco   otapetva   sodhetva   pappotetva   nicam  katva  sadhukam
aparighamsantena    asanghattantena    kavatapittham   atiharitva   yathapannattam
pannapetabbo    pitham   otapetva   sodhetva   pappotetva   nicam
katva   sadhukam   aparighamsantena   asanghattantena   kavatapittham  atiharitva
yathapannattam    pannapetabbam    bhisibimbohanam   otapetva   sodhetva
pappotetva        atiharitva       yathapannattam       pannapetabbam
nisidanapaccattharanam   otapetva   sodhetva   pappotetva   atiharitva
yathapannattam       pannapetabbam       khelamallako       otapetva
pamajjitva     atiharitva     yathathane    thapetabbo    apassenaphalakam
otapetva     pamajjitva     atiharitva     yathathane    thapetabbam
pattacivaram   nikkhipitabbam   pattam   nikkhipantena   ekena   hatthena   pattam
gahetva    ekena    hatthena   hetthamancam   va   hetthapitham   va
paramasitva    patto    nikkhipitabbo   na   ca   anantarahitaya   bhumiya
patto    nikkhipitabbo   civaram   nikkhipantena   ekena   hatthena   civaram
gahetva   ekena   hatthena   civaravamsam  va  civararajjum  va  pamajjitva
Parato   antam   orato   bhogam   katva   civaram  nikkhipitabbam  .  sace
puratthima saraja vayanti puratthima vatapana thaketabba
     {82.8}  sace  pacchima  saraja  vata vayanti pacchima vatapana
thaketabba   sace  uttara  saraja  vata  vayanti  uttara  vatapana
thaketabba   sace  dakkhina  saraja  vata  vayanti  dakkhina  vatapana
thaketabba   sace   sitakalo  hoti  diva  vatapana  vivaritabba  rattim
thaketabba   sace  unhakalo  hoti  diva  vatapana  thaketabba  rattim
vivaritabba.
     {82.9}   Sace   parivenam   uklapam  hoti  parivenam  sammajjitabbam
sace    kotthako   uklapo   hoti   kotthako   sammajjitabbo   sace
upatthanasala     uklapa    hoti    upatthanasala    sammajjitabba
sace    aggisala    uklapa    hoti    aggisala    sammajjitabba
sace    vaccakuti    uklapa    hoti   vaccakuti   sammajjitabba   sace
paniyam    na   hoti   paniyam   upatthapetabbam   sace   paribhojaniyam   na
hoti    paribhojaniyam    upatthapetabbam    sace    acamanakumbhiya   udakam
na hoti acamanakumbhiya udakam asincitabbam.
     {82.10}    Sace   saddhiviharikassa   anabhirati   uppanna   hoti
upajjhayena     vupakasetabbo    1-    vupakasapetabbo    dhammakatha
vassa    katabba   sace   saddhiviharikassa   kukkuccam   uppannam   hoti
upajjhayena     vinodetabbam      vinodapetabbam    dhammakatha    vassa
katabba     sace     saddhiviharikassa     ditthigatam    uppannam    hoti
upajjhayena     vivecetabbam     vivecapetabbam     dhammakatha    vassa
@Footnote: 1 Yu. vupakasetabba vupakasapetabba.
Katabba    .    sace   saddhivihariko   garudhammam   ajjhapanno   hoti
parivasaraho    upajjhayena    ussukkam    katabbam    kinti   nu   kho
sangho    saddhiviharikassa    parivasam   dadeyyati   sace   saddhivihariko
mulaya    patikassanaraho    hoti    upajjhayena    ussukkam    katabbam
kinti   nu   kho   sangho   saddhiviharikam   mulaya   patikasseyyati  sace
saddhivihariko    manattaraho   hoti   upajjhayena   ussukkam   katabbam
kinti   nu   kho   sangho   saddhiviharikassa   manattam   dadeyyati  sace
saddhivihariko    abbhanaraho   hoti   upajjhayena   ussukkam   katabbam
kinti   nu   kho   sangho   saddhiviharikam   abbheyyati  .  sace  sangho
saddhiviharikassa   kammam   kattukamo   hoti   tajjaniyam   va  niyassam  va
pabbajaniyam    va    patisaraniyam   va   ukkhepaniyam   va   upajjhayena
ussukkam    katabbam   kinti   nu   kho   sangho   saddhiviharikassa   kammam
na    kareyya    lahukaya    va   parinameyyati   katam   va   panassa
hoti   sanghena   kammam   tajjaniyam   va   niyassam   va  pabbajaniyam  va
patisaraniyam    va   ukkhepaniyam   va   upajjhayena   ussukkam   katabbam
kinti    nu    kho    saddhivihariko   sammavatteyya   lomam   pateyya
nettharam vatteyya sangho tam kammam patippassambheyyati.
     {82.11}  Sace  saddhiviharikassa  civaram  dhovitabbam hoti upajjhayena
acikkhitabbam  evam  dhoveyyasiti  ussukkam  va   katabbam  kinti  nu  kho
saddhiviharikassa    civaram    dhoviyethati    sace   saddhiviharikassa   civaram
Katabbam    hoti    upajjhayena    acikkhitabbam    evam    kareyyasiti
ussukkam    va    katabbam    kinti   nu   kho   saddhiviharikassa   civaram
kariyethati   sace   saddhiviharikassa   rajanam   pacitabbam  hoti  upajjhayena
acikkhitabbam    evam    paceyyasiti    ussukkam   va   katabbam   kinti
nukho    saddhiviharikassa    rajanam    paciyethati    sace   saddhiviharikassa
civaram  rajetabbam  1-  hoti  upajjhayena  acikkhitabbam  evam  rajeyyasiti
ussukkam    va    katabbam    kinti   nu   kho   saddhiviharikassa   civaram
rajiyethati    civaram    rajentena    sadhukam   samparivattakam   samparivattakam
rajetabbam   na  ca  acchinne  theve  pakkamitabbam  .  sace  saddhivihariko
gilano hoti yavajivam upatthatabbo vutthanassa agametabbanti.
                  Saddhiviharikavattam nitthitam.



             The Pali Tipitaka in Roman Character Volume 4 page 91-98. https://84000.org/tipitaka/read/roman_read.php?B=4&A=1845&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=1845&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=82&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=82              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=853              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=853              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]