ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [77] Tena kho pana samayena bhikkhū anupajjhāyakā [2]- anovadiyamānā
ananusāsiyamānā    dunnivatthā   duppārutā   anākappasampannā   piṇḍāya
caranti    manussānaṃ    3-    bhuñjamānānaṃ   uparibhojanepi   uttiṭṭhapattaṃ
upanāmenti   uparikhādanīyepi   uttiṭṭhapattaṃ   upanāmenti  uparisāyanīyepi
uttiṭṭhapattaṃ        upanāmenti       uparipānīyepi       uttiṭṭhapattaṃ
upanāmenti    sāmaṃ    sūpampi    odanampi    viññāpetvā    bhuñjanti
bhattaggepi uccāsaddā mahāsaddā viharanti.
     {77.1}   Manussā  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā     sakyaputtiyā    dunnivatthā    duppārutā    anākappasampannā
piṇḍāya      carissanti     manussānaṃ     bhuñjamānānaṃ     uparibhojanepi
uttiṭṭhapattaṃ       upanāmessanti      uparikhādanīyepi      uttiṭṭhapattaṃ
upanāmessanti      uparisāyanīyepi      uttiṭṭhapattaṃ     upanāmessanti
uparipānīyepi      uttiṭṭhapattaṃ     upanāmessanti     sāmaṃ     sūpampi
odanampi     viññāpetvā     bhuñjissanti    bhattaggepi    uccāsaddā
mahāsaddā viharissanti seyyathāpi brāhmaṇā brāhmaṇabhojaneti.
@Footnote: 1 Ma. pabbajākathā. 2 Ma. anācariyakā. 3 ito pure Ma. Yu. tesaddo dissati.

--------------------------------------------------------------------------------------------- page81.

[78] Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti uparikhādanīyepi uttiṭṭhapattaṃ upanāmessanti uparisāyanīyepi uttiṭṭhapattaṃ upanāmessanti uparipānīyepi uttiṭṭhapattaṃ upanāmessanti sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti bhattaggepi uccāsaddā mahāsaddā viharissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. [79] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmenti uparikhādanīyepi uttiṭṭhapattaṃ upanāmenti uparisāyanīyepi uttiṭṭhapattaṃ upanāmenti uparipānīyepi uttiṭṭhapattaṃ upanāmenti sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti bhattaggepi uccāsaddā mahāsaddā viharantīti . saccaṃ bhagavāti 1- . vigarahi @Footnote: 1 sabbattha itisaddo na paññāyati.

--------------------------------------------------------------------------------------------- page82.

Buddho bhagavā ananucchavikaṃ 1- bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma te bhikkhave moghapurisā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti uparikhādanīyepi uttiṭṭhapattaṃ upanāmessanti uparisāyanīyepi uttiṭṭhapattaṃ upanāmessanti uparipānīyepi uttiṭṭhapattaṃ upanāmessanti sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti bhattaggepi uccāsaddā mahāsaddā viharissanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ 2- bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. [80] Athakho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhatāya 3- saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa dhūtassa sallekhassa pāsādikassa appaccayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave upajjhāyaṃ upajjhāyo bhikkhave saddhivihārikamhi puttacittaṃ @Footnote: 1 Sī. Yu. ananucchaviyaṃ. 2 Sī. Yu. Rā. athakho taṃ. 3 Sī. Yu. asantuṭṭhiyā. @Ma. asantuṭṭhitāya.

--------------------------------------------------------------------------------------------- page83.

Upaṭṭhapessati saddhivihāriko upajjhāyamhi pitucittaṃ upaṭṭhapessati evante aññamaññaṃ sagāravā sappatissā sabhāgavuttikā 1- viharantā imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissanti . evañca pana bhikkhave upajjhāyo gahetabbo . ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo upajjhāyo me bhante hohi upajjhāyo me bhante hohi upajjhāyo me bhante hohīti . sāhūti vā lahūti vā opāyikanti vā paṭirūpanti vā pāsādikena sampādehīti vā kāyena viññāpeti vācāya viññāpeti kāyena vācāya viññāpeti gahito hoti upajjhāyo na kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya viññāpeti na gahito hoti upajjhāyo. [81] Saddhivihārikena bhikkhave upajjhāyamhi sammā vattitabbaṃ . Tatrāyaṃ sammāvattanā . kālasseva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ mukhodakaṃ dātabbaṃ āsanaṃ paññāpetabbaṃ sace yāgu hoti bhājanaṃ dhovitvā yāgu upanāmetabbā yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {81.1} Sace upajjhāyo gāmaṃ @Footnote: 1 Ma. Yu. sabhāgavuttino.

--------------------------------------------------------------------------------------------- page84.

Pavisitukāmo hoti nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ nātidūre gantabbaṃ nāccāsanne gantabbaṃ pattapariyāpannaṃ paṭiggahetabbaṃ na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ . sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ na ca uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ 1- cīvaraṃ saṃharantena 2- caturaṅgulaṃ kaṇṇaṃ ussādetvā 3- cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti obhoge kāyabandhanaṃ kātabbaṃ. {81.2} Sace piṇḍapāto hoti upajjhāyo ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo upajjhāyo pānīyena pucchitabbo @Footnote: 1 Sī. Ma. Rā. saṅgharitabbaṃ. 2 Sī. Rā. saṅgharantena. 3 Yu. Rā. ussāretvā.

--------------------------------------------------------------------------------------------- page85.

Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo na ca uṇhe patto nidahitabbo pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {81.3} Sace upajjhāyo nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ sace sītena attho hoti sītaṃ paṭiyādetabbaṃ sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. {81.4} Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ mattikā temetabbā jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ mattikā dātabbā sace ussahati jantāgharaṃ pavisitabbaṃ jantāgharaṃ pavisantena mattikāya sukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anūpakhajja nisīditabbaṃ

--------------------------------------------------------------------------------------------- page86.

Na navā bhikkhū āsanena paṭibāhetabbā jantāghare upajjhāyassa parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ {81.5} udakepi upajjhāyassa parikammaṃ kātabbaṃ nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ upajjhāyo pānīyena pucchitabbo . sace uddisāpetukāmo hoti uddisāpetabbo sace paripucchitukāmo hoti paripucchitabbo. {81.6} Yasmiṃ vihāre upajjhāyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhummattharaṇaṃ yathāpaññattaṃ

--------------------------------------------------------------------------------------------- page87.

Sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace akatā hoti bhūmi udakena paripphosetvā sammajjitabbā mā vihāro rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ {81.7} bhummattharaṇaṃ otāpetvā sodhetvā pappoṭetvā 1- atiharitvā yathāpaññattaṃ paññāpetabbaṃ mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā mañco otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena 2- asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo pīṭhaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena 3- asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ bhisibimbohanaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo apassenaphalakaṃ otāpetvā @Footnote: 1 pappoṭhetvātipi pāṭho. 2-3 Ma. apaṭighaṃsantena.

--------------------------------------------------------------------------------------------- page88.

Pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. {81.8} Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā sace sītakālo hoti divā vātapānā vivaritabbā rattiṃ thaketabbā sace uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā. {81.9} Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā sace aggisālā uklāpā hoti aggisālā sammajjitabbā sace vaccakuṭī uklāpā hoti vaccakuṭī sammajjitabbā sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti

--------------------------------------------------------------------------------------------- page89.

Ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. {81.10} Sace upajjhāyassa anabhirati uppannā hoti saddhivihārikena vūpakāsetabbo vūpakāsāpetabbo dhammakathā vāssa kātabbā sace upajjhāyassa kukkuccaṃ uppannaṃ hoti saddhivihārikena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti saddhivihārikena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa kātabbā . sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyāti sace upajjhāyo mūlāya paṭikassanāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyāti sace upajjhāyo mānattāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyāti sace upajjhāyo abbhānāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyaṃ abbheyyāti . sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā

--------------------------------------------------------------------------------------------- page90.

Ukkhepanīyaṃ vā saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho upajjhāyo sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti. {81.11} Sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti saddhivihārikena dhovitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ dhoviyethāti sace upajjhāyassa cīvaraṃ kātabbaṃ hoti saddhivihārikena kātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ kariyethāti sace upajjhāyassa rajanaṃ pacitabbaṃ 1- hoti saddhivihārikena pacitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa rajanaṃ paciyethāti sace upajjhāyassa cīvaraṃ rajetabbaṃ 1- hoti saddhivihārikena rajetabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ rajiyethāti cīvaraṃ rajentena 2- sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ na ca acchinne theve pakkamitabbaṃ. {81.12} Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo na ekaccassa patto paṭiggahetabbo na ekaccassa cīvaraṃ dātabbaṃ na ekaccassa cīvaraṃ paṭiggahetabbaṃ na ekaccassa parikkhāro dātabbo na ekaccassa parikkhāro paṭiggahetabbo na ekaccassa kesā chedetabbā na ekaccena kesā chedāpetabbā na ekaccassa parikammaṃ kātabbaṃ na ekaccena parikammaṃ kārāpetabbaṃ na ekaccassa veyyāvacco @Footnote: 1 Ma. Yu. Rā. rajitabbaṃ. 2 Ma. Yu. Rā. rajantena.

--------------------------------------------------------------------------------------------- page91.

Kātabbo na ekaccena veyyāvacco kārāpetabbo na ekaccassa pacchāsamaṇena hotabbaṃ na ekacco pacchāsamaṇo ādātabbo na ekaccassa piṇḍapāto nīharitabbo na ekaccena piṇḍapāto nīharāpetabbo . na upajjhāyaṃ anāpucchā gāmo pavisitabbo na susānaṃ gantabbaṃ na disā pakkamitabbā . sace upajjhāyo gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbanti. Upajjhāyavattaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 80-91. https://84000.org/tipitaka/read/roman_read.php?B=4&A=1619&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=1619&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=77&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=698              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=698              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]