ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [77] Tena kho pana samayena bhikkhu anupajjhayaka [2]- anovadiyamana
ananusasiyamana    dunnivattha   dupparuta   anakappasampanna   pindaya
caranti    manussanam    3-    bhunjamananam   uparibhojanepi   uttitthapattam
upanamenti   uparikhadaniyepi   uttitthapattam   upanamenti  uparisayaniyepi
uttitthapattam        upanamenti       uparipaniyepi       uttitthapattam
upanamenti    samam    supampi    odanampi    vinnapetva    bhunjanti
bhattaggepi uccasadda mahasadda viharanti.
     {77.1}   Manussa  ujjhayanti  khiyanti  vipacenti  katham  hi  nama
samana     sakyaputtiya    dunnivattha    dupparuta    anakappasampanna
pindaya      carissanti     manussanam     bhunjamananam     uparibhojanepi
uttitthapattam       upanamessanti      uparikhadaniyepi      uttitthapattam
upanamessanti      uparisayaniyepi      uttitthapattam     upanamessanti
uparipaniyepi      uttitthapattam     upanamessanti     samam     supampi
odanampi     vinnapetva     bhunjissanti    bhattaggepi    uccasadda
mahasadda viharissanti seyyathapi brahmana brahmanabhojaneti.
@Footnote: 1 Ma. pabbajakatha. 2 Ma. anacariyaka. 3 ito pure Ma. Yu. tesaddo dissati.
     [78]  Assosum  kho  bhikkhu  tesam  manussanam ujjhayantanam khiyantanam
vipacentanam   .   ye   te   bhikkhu   appiccha   santuttha   lajjino
kukkuccaka    sikkhakama    te    ujjhayanti    khiyanti    vipacenti
katham    hi    nama   bhikkhu   dunnivattha   dupparuta   anakappasampanna
pindaya      carissanti     manussanam     bhunjamananam     uparibhojanepi
uttitthapattam       upanamessanti      uparikhadaniyepi      uttitthapattam
upanamessanti      uparisayaniyepi      uttitthapattam     upanamessanti
uparipaniyepi      uttitthapattam     upanamessanti     samam     supampi
odanampi     vinnapetva     bhunjissanti    bhattaggepi    uccasadda
mahasadda   viharissantiti   .   athakho   te   bhikkhu  bhagavato  etamattham
arocesum.
     [79]  Athakho  bhagava  etasmim  nidane  etasmim pakarane bhikkhusangham
sannipatapetva    bhikkhu    patipucchi    saccam    kira   bhikkhave   bhikkhu
dunnivattha     dupparuta     anakappasampanna     pindaya     caranti
manussanam    bhunjamananam    uparibhojanepi    uttitthapattam    upanamenti
uparikhadaniyepi       uttitthapattam      upanamenti      uparisayaniyepi
uttitthapattam    upanamenti    uparipaniyepi   uttitthapattam   upanamenti
samam     supampi    odanampi    vinnapetva    bhunjanti    bhattaggepi
uccasadda   mahasadda   viharantiti  .  saccam  bhagavati  1-  .  vigarahi
@Footnote: 1 sabbattha itisaddo na pannayati.
Buddho   bhagava  ananucchavikam  1-  bhikkhave  tesam  moghapurisanam  ananulomikam
appatirupam    assamanakam    akappiyam    akaraniyam   katham   hi   nama   te
bhikkhave     moghapurisa    dunnivattha    dupparuta    anakappasampanna
pindaya      carissanti     manussanam     bhunjamananam     uparibhojanepi
uttitthapattam       upanamessanti      uparikhadaniyepi      uttitthapattam
upanamessanti      uparisayaniyepi      uttitthapattam     upanamessanti
uparipaniyepi   uttitthapattam   upanamessanti   samam   supampi   odanampi
vinnapetva     bhunjissanti    bhattaggepi    uccasadda    mahasadda
viharissanti   netam   bhikkhave   appasannanam   va   pasadaya   pasannanam
va    bhiyyobhavaya    athakhvetam    2-    bhikkhave   appasannananceva
appasadaya pasannananca ekaccanam annathattayati.
     [80]   Athakho   bhagava   te  bhikkhu  anekapariyayena  vigarahitva
dubbharataya   dupposataya   mahicchataya   asantutthataya   3-   sanganikaya
kosajjassa   avannam   bhasitva   anekapariyayena   subharataya  suposataya
appicchassa   santutthassa   dhutassa   sallekhassa   pasadikassa  appaccayassa
viriyarambhassa    vannam    bhasitva    bhikkhunam    tadanucchavikam   tadanulomikam
dhammim    katham    katva    bhikkhu    amantesi    anujanami    bhikkhave
upajjhayam      upajjhayo     bhikkhave     saddhiviharikamhi     puttacittam
@Footnote: 1 Si. Yu. ananucchaviyam. 2 Si. Yu. Ra. athakho tam. 3 Si. Yu. asantutthiya.
@Ma. asantutthitaya.
Upatthapessati    saddhivihariko    upajjhayamhi    pitucittam   upatthapessati
evante   annamannam  sagarava  sappatissa  sabhagavuttika  1-  viharanta
imasmim   dhammavinaye   vuddhim   virulhim  vepullam  apajjissanti  .  evanca
pana   bhikkhave   upajjhayo  gahetabbo  .  ekamsam  uttarasangam  karitva
pade   vanditva   ukkutikam   nisiditva   anjalim  paggahetva  evamassa
vacaniyo   upajjhayo   me   bhante   hohi   upajjhayo   me   bhante
hohi   upajjhayo   me   bhante   hohiti   .  sahuti  va  lahuti  va
opayikanti    va   patirupanti   va   pasadikena   sampadehiti   va
kayena     vinnapeti    vacaya    vinnapeti    kayena    vacaya
vinnapeti    gahito    hoti    upajjhayo   na   kayena   vinnapeti
na    vacaya    vinnapeti   na   kayena   vacaya   vinnapeti   na
gahito hoti upajjhayo.
     [81]  Saddhiviharikena  bhikkhave  upajjhayamhi  samma  vattitabbam .
Tatrayam   sammavattana   .  kalasseva  utthaya  upahana  omuncitva
ekamsam   uttarasangam   karitva   dantakattham   databbam   mukhodakam  databbam
asanam   pannapetabbam   sace   yagu   hoti   bhajanam   dhovitva  yagu
upanametabba   yagum   pitassa   udakam   datva   bhajanam   patiggahetva
nicam     katva    sadhukam    aparighamsantena    dhovitva    patisametabbam
upajjhayamhi   vutthite   asanam  uddharitabbam  sace  so  deso  uklapo
hoti so deso sammajjitabbo.
     {81.1}           Sace          upajjhayo          gamam
@Footnote: 1 Ma. Yu. sabhagavuttino.
Pavisitukamo    hoti    nivasanam    databbam   patinivasanam   patiggahetabbam
kayabandhanam   databbam   sagunam   katva   sanghatiyo   databba  dhovitva
patto   saudako   databbo   sace   upajjhayo   pacchasamanam  akankhati
timandalam     paticchadentena     parimandalam    nivasetva    kayabandhanam
bandhitva   sagunam   katva   sanghatiyo   parupitva  ganthikam  patimuncitva
dhovitva    pattam    gahetva   upajjhayassa    pacchasamanena   hotabbam
natidure     gantabbam     naccasanne     gantabbam     pattapariyapannam
patiggahetabbam    na    upajjhayassa    bhanamanassa    antarantara   katha
opatetabba   upajjhayo   apattisamanta   bhanamano   nivaretabbo
nivattantena      pathamataram      agantva     asanam     pannapetabbam
padodakam     padapitham     padakathalikam     upanikkhipitabbam    paccuggantva
pattacivaram      patiggahetabbam      patinivasanam      databbam     nivasanam
patiggahetabbam  .  sace  civaram  sinnam  hoti  muhuttam  unhe  otapetabbam
na  ca  unhe  civaram  nidahitabbam  civaram  samharitabbam  1- civaram samharantena 2-
caturangulam  kannam  ussadetva  3-  civaram  samharitabbam  ma  majjhe  bhango
ahositi obhoge kayabandhanam katabbam.
     {81.2}  Sace pindapato hoti upajjhayo ca bhunjitukamo hoti udakam
datva   pindapato   upanametabbo   upajjhayo   paniyena  pucchitabbo
@Footnote: 1 Si. Ma. Ra. sangharitabbam. 2 Si. Ra. sangharantena. 3 Yu. Ra. ussaretva.
Bhuttavissa    udakam    datva    pattam    patiggahetva    nicam   katva
sadhukam    aparighamsantena    dhovitva   vodakam   katva   muhuttam   unhe
otapetabbo    na    ca    unhe    patto   nidahitabbo   pattacivaram
nikkhipitabbam   pattam   nikkhipantena   ekena   hatthena   pattam   gahetva
ekena   hatthena   hetthamancam   va   hetthapitham   va   paramasitva
patto    nikkhipitabbo    na    ca    anantarahitaya    bhumiya    patto
nikkhipitabbo  civaram  nikkhipantena  ekena  hatthena  civaram gahetva ekena
hatthena   civaravamsam   va   civararajjum   va   pamajjitva   parato  antam
orato    bhogam    katva   civaram   nikkhipitabbam   upajjhayamhi   vutthite
asanam    uddharitabbam    padodakam   padapitham   padakathalikam   patisametabbam
sace so deso uklapo hoti so deso sammajjitabbo.
     {81.3}  Sace  upajjhayo  nahayitukamo hoti nahanam patiyadetabbam
sace  sitena  attho  hoti  sitam  patiyadetabbam  sace unhena attho hoti
unham patiyadetabbam.
     {81.4} Sace upajjhayo jantagharam pavisitukamo hoti cunnam sannetabbam
mattika  temetabba  jantagharapitham  adaya  upajjhayassa  pitthito gantva
jantagharapitham   datva   civaram   patiggahetva  ekamantam  nikkhipitabbam  cunnam
databbam    mattika   databba   sace   ussahati   jantagharam   pavisitabbam
jantagharam  pavisantena  mattikaya  sukham  makkhetva  purato  ca  pacchato  ca
paticchadetva  jantagharam  pavisitabbam  na  there  bhikkhu  anupakhajja nisiditabbam
Na   nava   bhikkhu   asanena   patibahetabba   jantaghare  upajjhayassa
parikammam    katabbam    jantaghara   nikkhamantena   jantagharapitham   adaya
purato ca pacchato ca paticchadetva jantaghara nikkhamitabbam
     {81.5}  udakepi  upajjhayassa  parikammam  katabbam nahatena pathamataram
uttaritva   attano   gattam   vodakam   katva  nivasetva  upajjhayassa
gattato    udakam   pamajjitabbam   nivasanam   databbam   sanghati   databba
jantagharapitham    adaya    pathamataram   agantva   asanam   pannapetabbam
padodakam   padapitham   padakathalikam   upanikkhipitabbam   upajjhayo   paniyena
pucchitabbo    .    sace    uddisapetukamo   hoti   uddisapetabbo
sace paripucchitukamo hoti paripucchitabbo.
     {81.6}  Yasmim vihare upajjhayo viharati sace so viharo uklapo
hoti   sace  ussahati  sodhetabbo  viharam  sodhentena  pathamam  pattacivaram
niharitva     ekamantam     nikkhipitabbam     nisidanapaccattharanam    niharitva
ekamantam   nikkhipitabbam   bhisibimbohanam   niharitva   ekamantam   nikkhipitabbam
manco     nicam     katva    sadhukam    aparighamsantena    asanghattantena
kavatapittham    niharitva    ekamantam   nikkhipitabbo   pitham   nicam   katva
sadhukam   aparighamsantena   asanghattantena   kavatapittham  niharitva  ekamantam
nikkhipitabbam     mancapatipadaka     niharitva    ekamantam    nikkhipitabba
khelamallako     niharitva     ekamantam    nikkhipitabbo    apassenaphalakam
niharitva      ekamantam     nikkhipitabbam     bhummattharanam     yathapannattam
Sallakkhetva   niharitva  ekamantam  nikkhipitabbam  sace  vihare  santanakam
hoti     ulloka     pathamam     oharetabbam    alokasandhikannabhaga
pamajjitabba    sace    gerukaparikammakata    bhitti    kannakita    hoti
colakam    temetva    piletva    pamajjitabba   sace   kalavannakata
bhumi    kannakita   hoti   colakam   temetva   piletva   pamajjitabba
sace   akata   hoti   bhumi  udakena  paripphosetva  sammajjitabba  ma
viharo rajena uhanniti sankaram vicinitva ekamantam chaddetabbam
     {81.7}  bhummattharanam  otapetva  sodhetva  pappotetva  1-
atiharitva       yathapannattam       pannapetabbam       mancapatipadaka
otapetva   pamajjitva   atiharitva   yathathane   thapetabba  manco
otapetva  sodhetva  pappotetva nicam katva sadhukam aparighamsantena 2-
asanghattantena    kavatapittham   atiharitva   yathapannattam   pannapetabbo
pitham otapetva sodhetva pappotetva nicam katva sadhukam aparighamsantena 3-
asanghattantena    kavatapittham    atiharitva   yathapannattam   pannapetabbam
bhisibimbohanam  otapetva  sodhetva pappotetva atiharitva yathapannattam
pannapetabbam   nisidanapaccattharanam   otapetva  sodhetva  pappotetva
atiharitva    yathapannattam    pannapetabbam   khelamallako   otapetva
pamajjitva  atiharitva  yathathane  thapetabbo  apassenaphalakam otapetva
@Footnote: 1 pappothetvatipi patho. 2-3 Ma. apatighamsantena.
Pamajjitva   atiharitva   yathathane   thapetabbam   pattacivaram   nikkhipitabbam
pattam    nikkhipantena    ekena   hatthena   pattam   gahetva   ekena
hatthena    hetthamancam   va   hetthapitham   va   paramasitva   patto
nikkhipitabbo    na    ca   anantarahitaya   bhumiya   patto   nikkhipitabbo
civaram   nikkhipantena  ekena  hatthena  civaram  gahetva  ekena  hatthena
civaravamsam   va   civararajjum   va   pamajjitva   parato   antam  orato
bhogam katva civaram nikkhipitabbam.
     {81.8}  Sace  puratthima saraja vata vayanti puratthima vatapana
thaketabba   sace  pacchima  saraja  vata  vayanti  pacchima  vatapana
thaketabba   sace  uttara  saraja  vata  vayanti  uttara  vatapana
thaketabba   sace  dakkhina  saraja  vata  vayanti  dakkhina  vatapana
thaketabba   sace   sitakalo  hoti  diva  vatapana  vivaritabba  rattim
thaketabba   sace  unhakalo  hoti  diva  vatapana  thaketabba  rattim
vivaritabba.
     {81.9}   Sace   parivenam   uklapam  hoti  parivenam  sammajjitabbam
sace    kotthako   uklapo   hoti   kotthako   sammajjitabbo   sace
upatthanasala     uklapa    hoti    upatthanasala    sammajjitabba
sace   aggisala   uklapa   hoti   aggisala   sammajjitabba  sace
vaccakuti    uklapa    hoti   vaccakuti   sammajjitabba   sace   paniyam
na    hoti    paniyam   upatthapetabbam   sace   paribhojaniyam   na   hoti
paribhojaniyam   upatthapetabbam   sace   acamanakumbhiya   udakam   na   hoti
Acamanakumbhiya udakam asincitabbam.
     {81.10}    Sace    upajjhayassa    anabhirati   uppanna   hoti
saddhiviharikena      vupakasetabbo      vupakasapetabbo     dhammakatha
vassa    katabba    sace    upajjhayassa   kukkuccam   uppannam   hoti
saddhiviharikena       vinodetabbam       vinodapetabbam       dhammakatha
vassa    katabba    sace    upajjhayassa   ditthigatam   uppannam   hoti
saddhiviharikena     vivecetabbam    vivecapetabbam    dhammakatha    vassa
katabba    .    sace    upajjhayo    garudhammam   ajjhapanno   hoti
parivasaraho    saddhiviharikena    ussukkam   katabbam   kinti   nu   kho
sangho   upajjhayassa   parivasam   dadeyyati   sace   upajjhayo  mulaya
patikassanaraho    hoti    saddhiviharikena    ussukkam    katabbam   kinti
nu   kho   sangho   upajjhayam   mulaya  patikasseyyati  sace  upajjhayo
manattaraho    hoti    saddhiviharikena    ussukkam    katabbam    kinti
nu   kho   sangho   upajjhayassa   manattam  dadeyyati  sace  upajjhayo
abbhanaraho    hoti    saddhiviharikena    ussukkam    katabbam    kinti
nu   kho   sangho  upajjhayam  abbheyyati  .  sace  sangho  upajjhayassa
kammam    kattukamo   hoti   tajjaniyam   va   niyassam   va   pabbajaniyam
va    patisaraniyam    va   ukkhepaniyam   va   saddhiviharikena   ussukkam
katabbam   kinti   nu   kho   sangho   upajjhayassa   kammam   na  kareyya
lahukaya    va   parinameyyati   katam   va   panassa   hoti   sanghena
kammam   tajjaniyam   va   niyassam   va   pabbajaniyam  va  patisaraniyam  va
Ukkhepaniyam   va   saddhiviharikena   ussukkam   katabbam   kinti   nu  kho
upajjhayo    sammavatteyya    lomam   pateyya   nettharam   vatteyya
sangho tam kammam patippassambheyyati.
     {81.11}  Sace  upajjhayassa  civaram  dhovitabbam hoti saddhiviharikena
dhovitabbam   ussukkam   va   katabbam   kinti  nu  kho  upajjhayassa  civaram
dhoviyethati   sace   upajjhayassa   civaram  katabbam  hoti  saddhiviharikena
katabbam   ussukkam   va   katabbam   kinti   nu  kho  upajjhayassa  civaram
kariyethati  sace  upajjhayassa  rajanam  pacitabbam  1-  hoti  saddhiviharikena
pacitabbam   ussukkam   va   katabbam   kinti   nu  kho  upajjhayassa  rajanam
paciyethati  sace  upajjhayassa  civaram  rajetabbam  1-  hoti saddhiviharikena
rajetabbam   ussukkam   va   katabbam   kinti  nu  kho  upajjhayassa  civaram
rajiyethati   civaram   rajentena   2-   sadhukam  samparivattakam  samparivattakam
rajetabbam na ca acchinne theve pakkamitabbam.
     {81.12}  Na  upajjhayam  anapuccha  ekaccassa  patto  databbo
na  ekaccassa  patto  patiggahetabbo  na  ekaccassa  civaram  databbam  na
ekaccassa  civaram  patiggahetabbam  na  ekaccassa  parikkharo  databbo  na
ekaccassa  parikkharo  patiggahetabbo  na  ekaccassa  kesa chedetabba
na   ekaccena  kesa  chedapetabba  na  ekaccassa  parikammam  katabbam
na   ekaccena   parikammam   karapetabbam   na  ekaccassa  veyyavacco
@Footnote: 1 Ma. Yu. Ra. rajitabbam. 2 Ma. Yu. Ra. rajantena.
Katabbo     na    ekaccena    veyyavacco    karapetabbo    na
ekaccassa    pacchasamanena    hotabbam    na    ekacco   pacchasamano
adatabbo   na   ekaccassa   pindapato   niharitabbo   na  ekaccena
pindapato    niharapetabbo   .   na   upajjhayam   anapuccha   gamo
pavisitabbo   na   susanam   gantabbam   na   disa   pakkamitabba  .  sace
upajjhayo    gilano    hoti    yavajivam    upatthatabbo   vutthanassa
agametabbanti.
                   Upajjhayavattam nitthitam.



             The Pali Tipitaka in Roman Character Volume 4 page 80-91. https://84000.org/tipitaka/read/roman_read.php?B=4&A=1619&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=1619&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=77&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=698              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=698              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]