ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

                   Puggaladhammavāraniddeso
     [72]   Yassa   yaṃ  cittaṃ  uppajjati  na  nirujjhati  tassa  taṃ  cittaṃ
nirujjhissati   na  uppajjissatīti:  āmantā  .  yassa  vā  pana  yaṃ  cittaṃ
nirujjhissati  na  uppajjissati  tassa  taṃ  cittaṃ  uppajjati  na  nirujjhatīti:
āmantā   .   yassa  yaṃ  cittaṃ  na  uppajjati  nirujjhati  tassa  taṃ  cittaṃ
na   nirujjhissati   uppajjissatīti:   no   .   yassa  vā  pana  yaṃ  cittaṃ
na    nirujjhissati    uppajjissati    tassa    taṃ   cittaṃ   na   uppajjati
nirujjhatīti: natthi.
     [73]   Yassa   yaṃ  cittaṃ  uppajjati  tassa  taṃ  cittaṃ  uppannanti:
āmantā   .   yassa   vā   pana   yaṃ  cittaṃ  uppannaṃ  tassa  taṃ  cittaṃ
uppajjatīti:   bhaṅgakkhaṇe   cittaṃ   uppannaṃ   no   ca   tassa  taṃ  cittaṃ
uppajjati    uppādakkhaṇe    cittaṃ   uppannañceva   uppajjati   ca  .
Yassa  yaṃ  cittaṃ  na  uppajjati  tassa  taṃ  cittaṃ  na uppannanti: bhaṅgakkhaṇe
cittaṃ   na  uppajjati  no  ca  tassa  taṃ  cittaṃ  na  uppannaṃ  atītānāgataṃ
cittaṃ   na   ceva   uppajjati   na  ca  uppannaṃ  .  yassa  vā  pana  yaṃ
cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjatīti: āmantā.
     [74]   Yassa   yaṃ   cittaṃ  nirujjhati  tassa  taṃ  cittaṃ  uppannanti:
āmantā   .   yassa   vā   pana   yaṃ  cittaṃ  uppannaṃ  tassa  taṃ  cittaṃ
nirujjhatīti:   uppādakkhaṇe   cittaṃ   uppannaṃ   no   ca  tassa  taṃ  cittaṃ
nirujjhati   bhaṅgakkhaṇe   cittaṃ   uppannañceva   nirujjhati   ca   .   yassa
yaṃ   cittaṃ   na  nirujjhati  tassa  taṃ  cittaṃ  na  uppannanti:  uppādakkhaṇe
cittaṃ   na   nirujjhati  no  ca  tassa  taṃ  cittaṃ  na  uppannaṃ  atītānāgataṃ
cittaṃ  na  ceva  nirujjhati  na  ca  uppannaṃ  .  yassa  vā  pana  yaṃ  cittaṃ
na uppannaṃ tassa taṃ cittaṃ na nirujjhatīti: āmantā.
     [75]  Yassa  yaṃ  cittaṃ  uppajjati  tassa  taṃ  cittaṃ  uppajjitthāti:
no   .   yassa   vā   pana   yaṃ   cittaṃ   uppajjittha  tassa  taṃ  cittaṃ
uppajjatīti:   no   .   yassa  yaṃ  cittaṃ  na  uppajjati  tassa  taṃ  cittaṃ
na   uppajjitthāti:  atītaṃ  cittaṃ  na  uppajjati  no  ca  tassa  taṃ  cittaṃ
na  uppajjittha  bhaṅgakkhaṇe  anāgatañca  cittaṃ  na  ceva  uppajjati  na  ca
uppajjittha  .  yassa  vā  pana  yaṃ  cittaṃ  na  uppajjittha  tassa  taṃ cittaṃ
na   uppajjatīti:   uppādakkhaṇe   cittaṃ   na  uppajjittha  no  ca  tassa
taṃ  cittaṃ  na  uppajjati  bhaṅgakkhaṇe  anāgatañca  cittaṃ  na ceva uppajjittha
Na ca uppajjati.
     {75.1}  Yassa  yaṃ  cittaṃ  uppajjati  tassa  taṃ cittaṃ uppajjissatīti:
no  .  yassa  vā  pana  yaṃ  cittaṃ  uppajjissati tassa taṃ cittaṃ uppajjatīti:
no  .  yassa  yaṃ  cittaṃ  na  uppajjati  tassa  taṃ  cittaṃ na uppajjissatīti:
anāgataṃ   cittaṃ  na  uppajjati  no  ca  tassa  taṃ  cittaṃ  na  uppajjissati
bhaṅgakkhaṇe   atītañca  cittaṃ  na  ceva  uppajjati  na  ca  uppajjissati .
Yassa  vā  pana  yaṃ  cittaṃ  na  uppajjissati  tassa  taṃ cittaṃ na uppajjatīti:
uppādakkhaṇe  cittaṃ  na  uppajjissati  no  ca  tassa  taṃ cittaṃ na uppajjati
bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjissati na ca uppajjati.
     {75.2}  Yassa  yaṃ  cittaṃ  uppajjittha  tassa taṃ cittaṃ uppajjissatīti:
no  .  yassa  vā  pana  yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjitthāti:
no  .  yassa  yaṃ  cittaṃ  na  uppajjittha  tassa  taṃ cittaṃ na uppajjissatīti:
anāgataṃ  cittaṃ  na  uppajjittha  no  ca  tassa  taṃ  cittaṃ  na  uppajjissati
paccuppannaṃ   cittaṃ   na  ceva  uppajjittha  na  ca  uppajjissati  .  yassa
vā  pana  yaṃ  cittaṃ  na  uppajjissati  tassa taṃ cittaṃ na uppajjitthāti: atītaṃ
cittaṃ  na  uppajjissati  no  ca  tassa  taṃ  cittaṃ  na uppajjittha paccuppannaṃ
cittaṃ na ceva uppajjissati na ca uppajjittha.
     [76]   Yassa   yaṃ  cittaṃ  nirujjhati  tassa  taṃ  cittaṃ  nirujjhitthāti:
no  .  yassa  vā  pana  yaṃ  cittaṃ  nirujjhittha  tassa  taṃ  cittaṃ nirujjhatīti:
no  .  yassa  yaṃ  cittaṃ  na  nirujjhati  tassa taṃ cittaṃ na nirujjhitthāti: atītaṃ
Cittaṃ  na  nirujjhati  no  ca  tassa  taṃ  cittaṃ  na  nirujjhittha  uppādakkhaṇe
anāgatañca  cittaṃ  na  ceva  nirujjhati  na  ca  nirujjhittha  .  yassa vā pana
yaṃ   cittaṃ   na   nirujjhittha   tassa  taṃ  cittaṃ  na  nirujjhatīti:  bhaṅgakkhaṇe
cittaṃ  na  nirujjhittha  no  ca  tassa  taṃ  cittaṃ  na  nirujjhati  uppādakkhaṇe
anāgatañca cittaṃ na ceva nirujjhittha na ca nirujjhati.
     {76.1}  Yassa  yaṃ  cittaṃ  nirujjhati  tassa  taṃ  cittaṃ  nirujjhissatīti:
no  .  yassa  vā  pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhatīti: no.
Yassa  yaṃ  cittaṃ  na  nirujjhati  tassa  taṃ cittaṃ na nirujjhissatīti: uppādakkhaṇe
anāgatañca   cittaṃ  na  nirujjhati  no  ca  tassa  taṃ  cittaṃ  na  nirujjhissati
atītaṃ   cittaṃ  na  ceva  nirujjhati  na  ca  nirujjhissati  .  yassa  vā  pana
yaṃ   cittaṃ   na   nirujjhissati  tassa  taṃ  cittaṃ  na  nirujjhatīti:  bhaṅgakkhaṇe
cittaṃ  na  nirujjhissati  no  ca  tassa  taṃ  cittaṃ  na  nirujjhati  atītaṃ  cittaṃ
na ceva nirujjhissati na ca nirujjhati.
     {76.2}  Yassa  yaṃ  cittaṃ  nirujjhittha  tassa  taṃ  cittaṃ nirujjhissatīti:
no  .  yassa  vā  pana  yaṃ  cittaṃ  nirujjhissati tassa taṃ cittaṃ nirujjhitthāti:
no  .  yassa  yaṃ  cittaṃ  na  nirujjhittha  tassa  taṃ  cittaṃ  na nirujjhissatīti:
uppādakkhaṇe  anāgatañca  cittaṃ  na  nirujjhittha  no  ca  tassa  taṃ cittaṃ na
nirujjhissati  bhaṅgakkhaṇe  cittaṃ  na  ceva  nirujjhittha  na  ca  nirujjhissati .
Yassa  vā  pana  yaṃ  cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhitthāti: atītaṃ
cittaṃ  na  nirujjhissati  no  ca  tassa  taṃ  cittaṃ  na  nirujjhittha  bhaṅgakkhaṇe
Cittaṃ na ceva nirujjhissati na ca nirujjhittha.



             The Pali Tipitaka in Roman Character Volume 39 page 31-35. https://84000.org/tipitaka/read/roman_read.php?B=39&A=615              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=615              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=72&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=72              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]