ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [558]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha sotindriyaṃ
uppajjatīti:    sacakkhukānaṃ    asotakānaṃ    upapajjantānaṃ   tesaṃ   tattha
cakkhundriyaṃ   uppajjati   no   ca   tesaṃ   tattha   sotindriyaṃ  uppajjati
sacakkhukānaṃ    sasotakānaṃ    upapajjantānaṃ   tesaṃ   tattha   cakkhundriyañca
uppajjati  sotindriyañca  uppajjati  .  yassa  vā  pana  yattha  sotindriyaṃ
uppajjati   tassa   tattha  cakkhundriyaṃ  uppajjatīti:  sasotakānaṃ  acakkhukānaṃ
upapajjantānaṃ   tesaṃ   tattha  sotindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
cakkhundriyaṃ    uppajjati   sasotakānaṃ   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ
tattha sotindriyañca uppajjati cakkhundriyañca uppajjati.
     [559]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha ghānindriyaṃ
uppajjatīti:    sacakkhukānaṃ    aghānakānaṃ    upapajjantānaṃ   tesaṃ   tattha
cakkhundriyaṃ   uppajjati   no   ca   tesaṃ   tattha   ghānindriyaṃ  uppajjati
sacakkhukānaṃ    saghānakānaṃ    upapajjantānaṃ   tesaṃ   tattha   cakkhundriyañca
Uppajjati  ghānindriyañca  uppajjati  .  yassa  vā  pana  yattha  ghānindriyaṃ
uppajjati   tassa   tattha  cakkhundriyaṃ  uppajjatīti:  saghānakānaṃ  acakkhukānaṃ
upapajjantānaṃ   tesaṃ   tattha  ghānindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
cakkhundriyaṃ    uppajjati   saghānakānaṃ   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ
tattha ghānindriyañca uppajjati cakkhundriyañca uppajjati.
     [560]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha itthindriyaṃ
uppajjatīti:    sacakkhukānaṃ    naitthīnaṃ    upapajjantānaṃ    tesaṃ    tattha
cakkhundriyaṃ   uppajjati   no   ca   tesaṃ   tattha   itthindriyaṃ  uppajjati
sacakkhukānaṃ     itthīnaṃ    upapajjantīnaṃ    tāsaṃ    tattha    cakkhundriyañca
uppajjati  itthindriyañca  uppajjati  .  yassa  vā  pana  yattha  itthindriyaṃ
uppajjati   tassa   tattha   cakkhundriyaṃ   uppajjatīti:   itthīnaṃ  acakkhukānaṃ
upapajjantīnaṃ   tāsaṃ   tattha   itthindriyaṃ  uppajjati  no  ca  tāsaṃ  tattha
cakkhundriyaṃ    uppajjati    itthīnaṃ    sacakkhukānaṃ    upapajjantīnaṃ    tāsaṃ
tattha itthindriyañca uppajjati cakkhundriyañca uppajjati.
     [561]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha purisindriyaṃ
uppajjatīti:    sacakkhukānaṃ    napurisānaṃ    upapajjantānaṃ    tesaṃ   tattha
cakkhundriyaṃ   uppajjati   no   ca   tesaṃ   tattha   purisindriyaṃ  uppajjati
sacakkhukānaṃ   purisānaṃ  upapajjantānaṃ  tesaṃ  tattha  cakkhundriyañca  uppajjati
purisindriyañca    uppajjati   .   yassa   vā   pana   yattha   purisindriyaṃ
uppajjati   tassa   tattha   cakkhundriyaṃ   uppajjatīti:  purisānaṃ  acakkhukānaṃ
Upapajjantānaṃ   tesaṃ   tattha  purisindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
cakkhundriyaṃ    uppajjati    purisānaṃ    sacakkhukānaṃ   upapajjantānaṃ   tesaṃ
tattha purisindriyañca uppajjati cakkhundriyañca uppajjati.
     [562]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha jīvitindriyaṃ
uppajjatīti:   āmantā  .  yassa  vā  pana  yattha  jīvitindriyaṃ  uppajjati
tassa    tattha    cakkhundriyaṃ    uppajjatīti:   acakkhukānaṃ   upapajjantānaṃ
tesaṃ   tattha   jīvitindriyaṃ   uppajjati   no  ca  tesaṃ  tattha  cakkhundriyaṃ
uppajjati    sacakkhukānaṃ    upapajjantānaṃ    tesaṃ   tattha   jīvitindriyañca
uppajjati cakkhundriyañca uppajjati.
     [563]    Yassa    yattha   cakkhundriyaṃ   uppajjati   tassa   tattha
somanassindriyaṃ     uppajjatīti:     sacakkhukānaṃ     vinā    somanassena
upapajjantānaṃ   tesaṃ   tattha  cakkhundriyaṃ  uppajjati  no  ca  tesaṃ  tattha
somanassindriyaṃ    uppajjati    sacakkhukānaṃ    somanassena   upapajjantānaṃ
tesaṃ   tattha   cakkhundriyañca   uppajjati  somanassindriyañca  uppajjati .
Yassa  vā  pana  yattha  somanassindriyaṃ  uppajjati  tassa  tattha  cakkhundriyaṃ
uppajjatīti: āmantā.
     [564]  Yassa  yattha  cakkhundriyaṃ  uppajjati tassa tattha upekkhindriyaṃ
uppajjatīti:   sacakkhukānaṃ   vinā   upekkhāya  upapajjantānaṃ  tesaṃ  tattha
cakkhundriyaṃ   uppajjati   no   ca   tesaṃ  tattha  upekkhindriyaṃ  uppajjati
sacakkhukānaṃ    upekkhāya    upapajjantānaṃ   tesaṃ   tattha   cakkhundriyañca
Uppajjati    upekkhindriyañca    uppajjati    .    yassa    vā    pana
yattha   upekkhindriyaṃ   uppajjati   tassa  tattha  cakkhundriyaṃ  uppajjatīti:
upekkhāya    acakkhukānaṃ    upapajjantānaṃ   tesaṃ   tattha   upekkhindriyaṃ
uppajjati   no   ca   tesaṃ   tattha   cakkhundriyaṃ   uppajjati  upekkhāya
sacakkhukānaṃ    upapajjantānaṃ   tesaṃ   tattha   upekkhindriyañca   uppajjati
cakkhundriyañca uppajjati.
     [565]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha saddhindriyaṃ
uppajjatīti:    sacakkhukānaṃ    ahetukānaṃ    upapajjantānaṃ   tesaṃ   tattha
cakkhundriyaṃ   uppajjati   no   ca   tesaṃ   tattha   saddhindriyaṃ  uppajjati
sacakkhukānaṃ    sahetukānaṃ    upapajjantānaṃ   tesaṃ   tattha   cakkhundriyañca
uppajjati  saddhindriyañca  uppajjati  .  yassa  vā  pana  yattha  saddhindriyaṃ
uppajjati   tassa   tattha  cakkhundriyaṃ  uppajjatīti:  sahetukānaṃ  acakkhukānaṃ
upapajjantānaṃ   tesaṃ   tattha   saddhindriyaṃ   uppajjati   no   ca   tesaṃ
tattha    cakkhundriyaṃ   uppajjati   sahetukānaṃ   sacakkhukānaṃ   upapajjantānaṃ
tesaṃ tattha saddhindriyañca uppajjati cakkhundriyañca uppajjati.
     [566]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha paññindriyaṃ
uppajjatīti:     sacakkhukānaṃ    ñāṇavippayuttānaṃ    upapajjantānaṃ    tesaṃ
tattha    cakkhundriyaṃ    uppajjati   no   ca   tesaṃ   tattha   paññindriyaṃ
uppajjati    sacakkhukānaṃ   ñāṇasampayuttānaṃ   upapajjantānaṃ   tesaṃ   tattha
cakkhundriyañca   uppajjati   paññindriyañca   uppajjati  .  yassa  vā  pana
Yattha   paññindriyaṃ   uppajjati   tassa   tattha   cakkhundriyaṃ   uppajjatīti:
ñāṇasampayuttānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ   tattha   paññindriyaṃ
uppajjati   no   ca  tesaṃ  tattha  cakkhundriyaṃ  uppajjati  ñāṇasampayuttānaṃ
sacakkhukānaṃ    upapajjantānaṃ    tesaṃ    tattha   paññindriyañca   uppajjati
cakkhundriyañca uppajjati.
     [567]  Yassa  yattha  cakkhundriyaṃ  uppajjati  tassa  tattha  manindriyaṃ
uppajjatīti:   āmantā   .  yassa  vā  pana  yattha  manindriyaṃ  uppajjati
tassa    tattha    cakkhundriyaṃ    uppajjatīti:    sacittakānaṃ    acakkhukānaṃ
upapajjantānaṃ   tesaṃ   tattha   manindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
cakkhundriyaṃ    uppajjati    sacakkhukānaṃ    upapajjantānaṃ    tesaṃ    tattha
manindriyañca uppajjati cakkhundriyañca uppajjati.
     [568]  Yassa  yattha  ghānindriyaṃ  uppajjati  tassa  tattha itthindriyaṃ
uppajjatīti:    saghānakānaṃ    naitthīnaṃ    upapajjantānaṃ    tesaṃ    tattha
ghānindriyaṃ   uppajjati   no   ca   tesaṃ   tattha   itthindriyaṃ  uppajjati
saghānakānaṃ     itthīnaṃ    upapajjantīnaṃ    tāsaṃ    tattha    ghānindriyañca
uppajjati  itthindriyañca  uppajjati  .  yassa  vā  pana  yattha  itthindriyaṃ
uppajjati   tassa   tattha   ghānindriyaṃ   uppajjatīti:   itthīnaṃ  aghānakānaṃ
upapajjantīnaṃ   tāsaṃ   tattha   itthindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
ghānindriyaṃ   uppajjati   itthīnaṃ   saghānakānaṃ   upapajjantīnaṃ   tāsaṃ  tattha
itthindriyañca uppajjati ghānindriyañca uppajjati.
     [569]  Yassa  yattha  ghānindriyaṃ  uppajjati  tassa  tattha purisindriyaṃ
uppajjatīti:    saghānakānaṃ    napurisānaṃ    upapajjantānaṃ    tesaṃ   tattha
ghānindriyaṃ   uppajjati   no   ca   tesaṃ   tattha   purisindriyaṃ  uppajjati
saghānakānaṃ    purisānaṃ    upapajjantānaṃ    tesaṃ    tattha   ghānindriyañca
uppajjati  purisindriyañca  uppajjati  .  yassa  vā  pana  yattha  purisindriyaṃ
uppajjati   tassa   tattha   ghānindriyaṃ   uppajjatīti:  purisānaṃ  aghānakānaṃ
upapajjantānaṃ   tesaṃ   tattha  purisindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
ghānindriyaṃ    uppajjati    purisānaṃ    saghānakānaṃ   upapajjantānaṃ   tesaṃ
tattha purisindriyañca uppajjati ghānindriyañca uppajjati.
     [570]  Yassa  yattha  ghānindriyaṃ  uppajjati  tassa  tattha jīvitindriyaṃ
uppajjatīti:   āmantā  .  yassa  vā  pana  yattha  jīvitindriyaṃ  uppajjati
tassa    tattha    ghānindriyaṃ    uppajjatīti:   aghānakānaṃ   upapajjantānaṃ
tesaṃ   tattha   jīvitindriyaṃ   uppajjati   no  ca  tesaṃ  tattha  ghānindriyaṃ
uppajjati    saghānakānaṃ    upapajjantānaṃ    tesaṃ   tattha   jīvitindriyañca
uppajjati ghānindriyañca uppajjati.
     [571]  Yassa  yattha  ghānindriyaṃ uppajjati tassa tattha somanassindriyaṃ
uppajjatīti:   saghānakānaṃ   vinā  somanassena  upapajjantānaṃ  tesaṃ  tattha
ghānindriyaṃ   uppajjati   no   ca  tesaṃ  tattha  somanassindriyaṃ  uppajjati
saghānakānaṃ    somanassena   uppajjantānaṃ   tesaṃ   tattha   ghānindriyañca
uppajjati    somanassindriyañca    uppajjati    .    yassa    vā   pana
Yattha   somanassindriyaṃ   uppajjati   tassa  tattha  ghānindriyaṃ  uppajjatīti:
somanassena   aghānakānaṃ   upapajjantānaṃ   tesaṃ   tattha   somanassindriyaṃ
uppajjati   no   ca   tesaṃ   tattha   ghānindriyaṃ  uppajjati  somanassena
saghānakānaṃ   upapajjantānaṃ   tesaṃ   tattha   somanassindriyañca   uppajjati
ghānindriyañca uppajjati.
     [572]  Yassa  yattha  ghānindriyaṃ  uppajjati tassa tattha upekkhindriyaṃ
uppajjatīti:    saghānakānaṃ    vinā    upekkhāya   upapajjantānaṃ   tesaṃ
tattha   ghānindriyaṃ   uppajjati   no   ca   tesaṃ   tattha   upekkhindriyaṃ
uppajjati    saghānakānaṃ    upekkhāya    upapajjantānaṃ    tesaṃ    tattha
ghānindriyañca   uppajjati  upekkhindriyañca  uppajjati  .  yassa  vā  pana
yattha  upekkhindriyaṃ  uppajjati  tassa  tattha  ghānindriyaṃ  *-  uppajjatīti:
upekkhāya    aghānakānaṃ    upapajjantānaṃ   tesaṃ   tattha   upekkhindriyaṃ
uppajjati   no   ca   tesaṃ   tattha   ghānindriyaṃ   uppajjati  upekkhāya
saghānakānaṃ    upapajjantānaṃ   tesaṃ   tattha   upekkhindriyañca   uppajjati
ghānindriyañca uppajjati.
     [573]  Yassa  yattha  ghānindriyaṃ  uppajjati  tassa  tattha saddhindriyaṃ
uppajjatīti:    saghānakānaṃ    ahetukānaṃ    upapajjantānaṃ   tesaṃ   tattha
ghānindriyaṃ   uppajjati   no   ca   tesaṃ   tattha   saddhindriyaṃ  uppajjati
saghānakānaṃ    sahetukānaṃ    upapajjantānaṃ   tesaṃ   tattha   ghānindriyañca
uppajjati  saddhindriyañca  uppajjati  .  yassa  vā  pana  yattha  saddhindriyaṃ
@Footnote:* mīkār—kṛ´์ khagœ ghānandriyaṃ peḌna ghānindriyaṃ
Uppajjati     tassa    tattha    ghānindriyaṃ    uppajjatīti:    sahetukānaṃ
aghānakānaṃ   upapajjantānaṃ   tesaṃ   tattha  saddhindriyaṃ  uppajjati  no  ca
tesaṃ   tattha  ghānindriyaṃ  uppajjati  sahetukānaṃ  saghānakānaṃ  upapajjantānaṃ
tesaṃ tattha saddhindriyañca uppajjati ghānindriyañca uppajjati.
     [574]  Yassa  yattha  ghānindriyaṃ  uppajjati  tassa  tattha paññindriyaṃ
uppajjatīti:       saghānakānaṃ       ñāṇavippayuttānaṃ      upapajjantānaṃ
tesaṃ   tattha   ghānindriyaṃ   uppajjati   no  ca  tesaṃ  tattha  paññindriyaṃ
uppajjati    saghānakānaṃ   ñāṇasampayuttānaṃ   upapajjantānaṃ   tesaṃ   tattha
ghānindriyañca   uppajjati   paññindriyañca   uppajjati  .  yassa  vā  pana
yattha   paññindriyaṃ   uppajjati   tassa   tattha   ghānindriyaṃ   uppajjatīti:
ñāṇasampayuttānaṃ   aghānakānaṃ   upapajjantānaṃ   tesaṃ   tattha   paññindriyaṃ
uppajjati   no   ca  tesaṃ  tattha  ghānindriyaṃ  uppajjati  ñāṇasampayuttānaṃ
saghānakānaṃ    upapajjantānaṃ    tesaṃ    tattha   paññindriyañca   uppajjati
ghānindriyañca uppajjati.
     [575]  Yassa  yattha  ghānindriyaṃ  uppajjati  tassa  tattha  manindriyaṃ
uppajjatīti:    āmantā    .    yassa   vā   pana   yattha   manindriyaṃ
uppajjati   tassa   tattha  ghānindriyaṃ  uppajjatīti:  sacittakānaṃ  aghānakānaṃ
upapajjantānaṃ   tesaṃ   tattha   manindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
ghānindriyaṃ    uppajjati    saghānakānaṃ    upapajjantānaṃ    tesaṃ    tattha
Manindriyañca uppajjati ghānindriyañca uppajjati.
     [576]  Yassa  yattha  itthindriyaṃ  uppajjati  tassa  tattha purisindriyaṃ
uppajjatīti:   no   .   yassa   vā   pana  yattha  purisindriyaṃ  uppajjati
tassa tattha itthindriyaṃ uppajjatīti: no.
     [577]  Yassa  yattha  itthindriyaṃ  uppajjati  tassa  tattha jīvitindriyaṃ
uppajjatīti:   āmantā  .  yassa  vā  pana  yattha  jīvitindriyaṃ  uppajjati
tassa   tattha   itthindriyaṃ   uppajjatīti:   naitthīnaṃ   upapajjantānaṃ  tesaṃ
tattha  jīvitindriyaṃ  uppajjati  no  ca  tesaṃ  tattha  itthindriyaṃ  uppajjati
itthīnaṃ     upapajjantīnaṃ     tāsaṃ    tattha    jīvitindriyañca    uppajjati
itthindriyañca uppajjati.
     [578]    Yassa    yattha   itthindriyaṃ   uppajjati   tassa   tattha
somanassindriyaṃ  uppajjatīti:  itthīnaṃ  vinā  somanassena  upapajjantīnaṃ tāsaṃ
tattha   itthindriyaṃ   uppajjati   no   ca   tāsaṃ   tattha  somanassindriyaṃ
uppajjati   itthīnaṃ   somanassena  upapajjantīnaṃ  tāsaṃ  tattha  itthindriyañca
uppajjati    somanassindriyañca    uppajjati    .    yassa    vā   pana
yattha     somanassindriyaṃ     uppajjati     tassa    tattha    itthindriyaṃ
uppajjatīti:    somanassena    naitthīnaṃ    upapajjantānaṃ    tesaṃ   tattha
somanassindriyaṃ   uppajjati   no   ca  tesaṃ  tattha  itthindriyaṃ  uppajjati
somanassena    itthīnaṃ    upapajjantīnaṃ   tāsaṃ   tattha   somanassindriyañca
uppajjati itthindriyañca uppajjati.
     [579]  Yassa  yattha  itthindriyaṃ  uppajjati tassa tattha upekkhindriyaṃ
uppajjatīti:    itthīnaṃ   vinā   upekkhāya   upapajjantīnaṃ   tāsaṃ   tattha
itthindriyaṃ   uppajjati   no   ca   tāsaṃ  tattha  upekkhindriyaṃ  uppajjati
itthīnaṃ     upekkhāya    upapajjantīnaṃ    tāsaṃ    tattha    itthindriyañca
uppajjati   upekkhindriyañca   uppajjati   .   yassa   vā   pana   yattha
upekkhindriyaṃ    uppajjati    tassa    tattha   itthindriyaṃ   uppajjatīti:
upekkhāya    naitthīnaṃ    upapajjantānaṃ    tesaṃ    tattha   upekkhindriyaṃ
uppajjati   no   ca   tesaṃ   tattha   itthindriyaṃ   uppajjati  upekkhāya
itthīnaṃ    upapajjantīnaṃ    tāsaṃ    tattha    upekkhindriyañca    uppajjati
itthindriyañca uppajjati.
     [580]  Yassa  yattha  atthindriyaṃ  uppajjati  tassa  tattha saddhindriyaṃ
uppajjatīti:   itthīnaṃ   ahetukānaṃ  upapajjantīnaṃ  tāsaṃ  tattha  itthindriyaṃ
uppajjati    no    ca   tāsaṃ   tattha   saddhindriyaṃ   uppajjati   itthīnaṃ
sahetukānaṃ    upapajjantīnaṃ    tāsaṃ    tattha    itthindriyañca   uppajjati
saddhindriyañca    uppajjati   .   yassa   vā   pana   yattha   saddhindriyaṃ
uppajjati   tassa   tattha   itthindriyaṃ   uppajjatīti:  sahetukānaṃ  naitthīnaṃ
upapajjantānaṃ   tesaṃ   tattha  saddhindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
itthindriyaṃ   uppajjati   sahetukānaṃ   atthīnaṃ   upapajjantīnaṃ   tāsaṃ  tattha
saddhindriyañca uppajjati itthindriyañca uppajjati.
     [581]  Yassa  yattha  itthindriyaṃ  uppajjati  tassa  tattha paññindriyaṃ
Uppajjatīti:      itthīnaṃ     ñāṇavippayuttānaṃ     upapajjantīnaṃ     tāsaṃ
tattha    itthindriyaṃ    uppajjati   no   ca   tāsaṃ   tattha   paññindriyaṃ
uppajjati    itthīnaṃ    ñāṇasampayuttānaṃ    upapajjantīnaṃ    tāsaṃ    tattha
itthindriyañca   uppajjati   paññindriyañca   uppajjati  .  yassa  vā  pana
yattha   paññindriyaṃ   uppajjati   tassa   tattha   itthindriyaṃ  uppajjatīti:
ñāṇasampayuttānaṃ    naitthīnaṃ    upapajjantānaṃ   tesaṃ   tattha   paññindriyaṃ
uppajjati   no   ca  tesaṃ  tattha  itthindriyaṃ  uppajjati  ñāṇasampayuttānaṃ
itthīnaṃ     upapajjantīnaṃ     tāsaṃ    tattha    paññindriyañca    uppajjati
itthindriyañca uppajjati.
     [582]  Yassa  yattha  itthindriyaṃ  uppajjati  tassa  tattha  manindriyaṃ
uppajjatīti:   āmantā   .  yassa  vā  pana  yattha  manindriyaṃ  uppajjati
tassa     tattha     itthindriyaṃ    uppajjatīti:    sacittakānaṃ    naitthīnaṃ
upapajjantānaṃ   tesaṃ   tattha   manindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
itthindriyaṃ   uppajjati  itthīnaṃ  upapajjantīnaṃ  tāsaṃ  tattha  manindriyañca
uppajjati itthindriyañca uppajjati.
     [583]  Yassa  yattha  purisindriyaṃ  uppajjati  tassa  tattha jīvitindriyaṃ
uppajjatīti:    āmantā    .   yassa   vā   pana   yattha   jīvitindriyaṃ
uppajjati     tassa     tattha    purisindriyaṃ    uppajjatīti:    napurisānaṃ
upapajjantānaṃ   tesaṃ   tattha  jīvitindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
purisindriyaṃ  uppajjati  purisānaṃ  upapajjantānaṃ  tesaṃ tattha jīvitindriyañca
Uppajjati purisindriyañca uppajjati.
     [584]    Yassa    yattha   purisindriyaṃ   uppajjati   tassa   tattha
somanassindriyaṃ   uppajjatīti:   purisānaṃ  vinā  somanassena  upapajjantānaṃ
tesaṃ   tattha  purisindriyaṃ  uppajjati  no  ca  tesaṃ  tattha  somanassindriyaṃ
uppajjati  purisānaṃ  somanassena  upapajjantānaṃ  tesaṃ  tattha  purisindriyañca
uppajjati   somanassindriyañca   uppajjati   .   yassa   vā   pana  yattha
somanassindriyaṃ    uppajjati    tassa    tattha   purisindriyaṃ   uppajjatīti:
somanassena    napurisānaṃ   upapajjantānaṃ   tesaṃ   tattha   somanassindriyaṃ
uppajjati   no   ca   tesaṃ   tattha   purisindriyaṃ  uppajjati  somanassena
purisānaṃ    upapajjantānaṃ    tesaṃ   tattha   somanassindriyañca   uppajjati
purisindriyañca uppajjati.
     [585]  Yassa  yattha  purisindriyaṃ  uppajjati tassa tattha upekkhindriyaṃ
uppajjatīti:    purisānaṃ    vinā    upekkhāya    upapajjantānaṃ    tesaṃ
tattha   purisindriyaṃ   uppajjati   no   ca   tesaṃ   tattha   upekkhindriyaṃ
uppajjati   purisānaṃ  upekkhāya  upapajjantānaṃ  tesaṃ  tattha  purisindriyañca
uppajjati   upekkhindriyañca   uppajjati   .   yassa   vā   pana   yattha
upekkhindriyaṃ    uppajjati    tassa    tattha   purisindriyaṃ   uppajjatīti:
upekkhāya    napurisānaṃ    upapajjantānaṃ    tesaṃ   tattha   upekkhindriyaṃ
uppajjati   no   ca   tesaṃ   tattha   purisindriyaṃ   uppajjati  upekkhāya
purisānaṃ    upapajjantānaṃ    tesaṃ    tattha   upekkhindriyañca   uppajjati
Purisindriyañca uppajjati.
     [586]  Yassa  yattha  purisindriyaṃ  uppajjati  tassa  tattha saddhindriyaṃ
uppajjatīti:    purisānaṃ    ahetukānaṃ    upapajjantānaṃ    tesaṃ    tattha
purisindriyaṃ   uppajjati   no   ca   tesaṃ   tattha   saddhindriyaṃ  uppajjati
purisānaṃ    sahetukānaṃ    upapajjantānaṃ    tesaṃ    tattha   purisindriyañca
uppajjati  saddhindriyañca  uppajjati  .  yassa  vā  pana  yattha  saddhindriyaṃ
uppajjati   tassa   tattha   purisindriyaṃ  uppajjatīti:  sahetukānaṃ  napurisānaṃ
upapajjantānaṃ   tesaṃ   tattha  saddhindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
purisindriyaṃ   uppajjati   sahetukānaṃ   purisānaṃ  upapajjantānaṃ  tesaṃ  tattha
saddhindriyañca uppajjati purisindriyañca uppajjati.
     [587]  Yassa  yattha  purisindriyaṃ  uppajjati  tassa  tattha paññindriyaṃ
uppajjatīti:     purisānaṃ     ñāṇavippayuttānaṃ     upapajjantānaṃ    tesaṃ
tattha    purisindriyaṃ    uppajjati   no   ca   tesaṃ   tattha   paññindriyaṃ
uppajjati    purisānaṃ    ñāṇasampayuttānaṃ    upapajjantānaṃ   tesaṃ   tattha
purisindriyañca   uppajjati   paññindriyañca   uppajjati  .  yassa  vā  pana
yattha   paññindriyaṃ   uppajjati   tassa   tattha   purisindriyaṃ  uppajjatīti:
ñāṇasampayuttānaṃ    napurisānaṃ   upapajjantānaṃ   tesaṃ   tattha   paññindriyaṃ
uppajjati   no   ca  tesaṃ  tattha  purisindriyaṃ  uppajjati  ñāṇasampayuttānaṃ
purisānaṃ    upapajjantānaṃ    tesaṃ    tattha    paññindriyañca    uppajjati
purisindriyañca uppajjati.
     [588]  Yassa  yattha  purisindriyaṃ  uppajjati  tassa  tattha  manindriyaṃ
uppajjatīti:   āmantā   .  yassa  vā  pana  yattha  manindriyaṃ  uppajjati
tassa     tattha    purisindriyaṃ    uppajjatīti:    sacittakānaṃ    napurisānaṃ
upapajjantānaṃ   tesaṃ   tattha   manindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
purisindriyaṃ   uppajjati  purisānaṃ  upapajjantānaṃ  tesaṃ  tattha  manindriyañca
uppajjati purisindriyañca uppajjati.
     [589]    Yassa    yattha   jīvitindriyaṃ   uppajjati   tassa   tattha
somanassindriyaṃ   uppajjatīti:   vinā  somanassena  upapajjantānaṃ  pavatte
somanassavippayuttacittassa    uppādakkhaṇe    tesaṃ    tattha    jīvitindriyaṃ
uppajjati   no   ca  tesaṃ  tattha  somanassindriyaṃ  uppajjati  somanassena
upapajjantānaṃ     pavatte     somanassasampayuttacittassa     uppādakkhaṇe
tesaṃ      tattha      jīvitindriyañca     uppajjati     somanassindriyañca
uppajjati   .   yassa   vā  pana  yattha  somanassindriyaṃ  uppajjati  tassa
tattha jīvitindriyaṃ uppajjatīti: āmantā.
     [590]    Yassa    yattha   jīvitindriyaṃ   uppajjati   tassa   tattha
upekkhindriyaṃ   uppajjatīti:   vinā   upekkhāya   upapajjantānaṃ  pavatte
upekkhāvippayuttacittassa    uppādakkhaṇe    tesaṃ    tattha    jīvitindriyaṃ
uppajjati   no   ca   tesaṃ   tattha  upekkhindriyaṃ  uppajjati  upekkhāya
upapajjantānaṃ     pavatte     upekkhāsampayuttacittassa     uppādakkhaṇe
tesaṃ   tattha   jīvitindriyañca   uppajjati   upekkhindriyañca  uppajjati .
Yassa   vā  pana  yattha  upekkhindriyaṃ  uppajjati  tassa  tattha  jīvitindriyaṃ
uppajjatīti: āmantā.
     [591]  Yassa  yattha  jīvitindriyaṃ  uppajjati  tassa  tattha saddhindriyaṃ
uppajjatīti:   ahetukānaṃ   upapajjantānaṃ   pavatte  saddhāvippayuttacittassa
uppādakkhaṇe   tesaṃ   tattha  jīvitindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
saddhindriyaṃ      uppajjati     sahetukānaṃ     upapajjantānaṃ     pavatte
saddhāsampayuttacittassa    uppādakkhaṇe    tesaṃ    tattha    jīvitindriyañca
uppajjati    saddhindriyañca    uppajjati   .   yassa   vā   pana   yattha
saddhindriyaṃ     uppajjati    tassa    tattha    jīvitindriyaṃ    uppajjatīti:
āmantā.
     [592]  Yassa  yattha  jīvitindriyaṃ  uppajjati  tassa  tattha paññindriyaṃ
uppajjatīti:        ñāṇavippayuttānaṃ       upapajjantānaṃ       pavatte
ñāṇavippayuttacittassa     uppādakkhaṇe     tesaṃ     tattha    jīvitindriyaṃ
uppajjati   no   ca  tesaṃ  tattha  paññindriyaṃ  uppajjati  ñāṇasampayuttānaṃ
upapajjantānaṃ    pavatte    ñāṇasampayuttacittassa    uppādakkhaṇe   tesaṃ
tattha     jīvitindriyañca    uppajjati    paññindriyañca    uppajjati   .
Yassa   vā   pana   yattha  paññindriyaṃ  uppajjati  tassa  tattha  jīvitindriyaṃ
uppajjatīti: āmantā.
     [593]  Yassa  yattha  jīvitindriyaṃ  uppajjati  tassa  tattha  manindriyaṃ
uppajjatīti:    acittakānaṃ    upapajjantānaṃ    tesaṃ   tattha   jīvitindriyaṃ
Uppajjati   no   ca   tesaṃ   tattha   manindriyaṃ   uppajjati   sacittakānaṃ
upapajjantānaṃ  pavatte  cittassa  uppādakkhaṇe  tesaṃ  tattha  jīvitindriyañca
uppajjati    manindriyañca    uppajjati    .   yassa   vā   pana   yattha
manindriyaṃ uppajjati tassa tattha jīvitindriyaṃ uppajjatīti: āmantā.
     [594]   Yassa   yattha   somanassindriyaṃ   uppajjati   tassa  tattha
upekkhindriyaṃ  uppajjatīti:  no  .  yassa  vā  pana  yattha  upekkhindriyaṃ
uppajjati tassa tattha somanassindriyaṃ uppajjatīti: no.
     [595]   Yassa   yattha   somanassindriyaṃ   uppajjati   tassa  tattha
saddhindriyaṃ      uppajjatīti:      pavatte      somanassasampayuttasaddhā-
vippayuttacittassa   uppādakkhaṇe   tesaṃ  tattha  somanassindriyaṃ  uppajjati
no   ca   tesaṃ  tattha  saddhindriyaṃ  uppajjati  somanassena  upapajjantānaṃ
pavatte       somanassasampayuttasaddhāsampayuttacittassa       uppādakkhaṇe
tesaṃ tattha somanassindriyañca uppajjati saddhindriyañca uppajjati.
     {595.1}   Yassa   vā   pana  yattha  saddhindriyaṃ  uppajjati  tassa
tattha    somanassindriyaṃ   uppajjatīti:   sahetukānaṃ   vinā   somanassena
upapajjantānaṃ       pavatte       saddhāsampayuttasomanassavippayuttacittassa
uppādakkhaṇe   tesaṃ   tattha  saddhindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
somanassindriyaṃ     uppajjati    somanassena    upapajjantānaṃ    pavatte
saddhāsampayuttasomanassasampayuttacittassa     uppādakkhaṇe    tesaṃ    tattha
saddhindriyañca uppajjati somanassindriyañca uppajjati.
     [596]   Yassa   yattha   somanassindriyaṃ   uppajjati   tassa  tattha
paññindriyaṃ       uppajjatīti:       somanassena       ñāṇavippayuttānaṃ
upapajjantānaṃ        pavatte       somanassasampayuttañāṇavippayuttacittassa
uppādakkhaṇe   tesaṃ   tattha   somanassindriyaṃ   uppajjati  no  ca  tesaṃ
tattha     paññindriyaṃ     uppajjati     somanassena     ñāṇasampayuttānaṃ
upapajjantānaṃ        pavatte       somanassasampayuttañāṇasampayuttacittassa
uppādakkhaṇe   tesaṃ   tattha   somanassindriyañca  uppajjati  paññindriyañca
uppajjati.
     {596.1}  Yassa  vā  pana  yattha  paññindriyaṃ  uppajjati tassa tattha
sonassindriyaṃ    uppajjatīti:    ñāṇasampayuttānaṃ    vinā    somanassena
upapajjantānaṃ        pavatte       ñāṇasampayuttasomanassavippayuttacittassa
uppādakkhaṇe   tesaṃ   tattha  paññindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
somanassindriyaṃ       uppajjati       ñāṇasampayuttānaṃ      somanassena
upapajjantānaṃ        pavatte       ñāṇasampayuttasomanassasampayuttacittassa
uppādakkhaṇe   tesaṃ   tattha   paññindriyañca  uppajjati  somanassindriyañca
uppajjati.
     [597]   Yassa   yattha   somanassindriyaṃ   uppajjati   tassa  tattha
manindriyaṃ   uppajjatīti:   āmantā  .  yassa  vā  pana  yattha  manindriyaṃ
uppajjati    tassa    tattha    somanassindriyaṃ   uppajjatīti:   sacittakānaṃ
vinā    somanassena   upapajjantānaṃ   pavatte   somanassavippayuttacittassa
uppādakkhaṇe   tesaṃ   tattha   manindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
Somanassindriyaṃ     uppajjati    somanassena    upapajjantānaṃ    pavatte
somanassasampayuttacittassa    uppādakkhaṇe    tesaṃ    tattha   manindriyañca
uppajjati somanassindriyañca uppajjati.
     [598]   Yassa   yattha   upekkhindriyaṃ   uppajjati   tassa   tattha
saddhindriyaṃ     uppajjatīti:    upekkhāya    ahetukānaṃ    upapajjantānaṃ
pavatte    upekkhāsampayuttasaddhāvippayuttacittassa    uppādakkhaṇe   tesaṃ
tattha   upekkhindriyaṃ   uppajjati   no   ca   tesaṃ   tattha   saddhindriyaṃ
uppajjati   upekkhāya   sahetukānaṃ   upapajjantānaṃ   pavatte  upekkhā-
sampayuttasaddhāsampayuttacittassa      uppādakkhaṇe      tesaṃ      tattha
upekkhindriyañca uppajjati saddhindriyañca uppajjati.
     {598.1}  Yassa  vā  pana  yattha  saddhindriyaṃ  uppajjati tassa tattha
upekkhindriyaṃ   uppajjatīti:   sahetukānaṃ  vinā  upekkhāya  upapajjantānaṃ
pavatte       saddhāsampayuttaupekkhāvippayuttacittassa       uppādakkhaṇe
tesaṃ   tattha   saddhindriyaṃ  uppajjati  no  ca  tesaṃ  tattha  upekkhindriyaṃ
uppajjati      sahetukānaṃ     upekkhāya     upapajjantānaṃ     pavatte
saddhāsampayuttaupekkhāsampayuttacittassa        uppādakkhaṇe        tesaṃ
tattha saddhindriyañca uppajjati upekkhindriyañca uppajjati.
     [599]   Yassa   yattha   upekkhindriyaṃ   uppajjati   tassa   tattha
paññindriyaṃ    uppajjatīti:   upekkhāya   ñāṇavippayuttānaṃ   upapajjantānaṃ
pavatte        upekkhāsampayuttañāṇavippayuttacittassa       uppādakkhaṇe
Tesaṃ   tattha   upekkhindriyaṃ  uppajjati  no  ca  tesaṃ  tattha  paññindriyaṃ
uppajjati     upekkhāya    ñāṇasampayuttānaṃ    upapajjantānaṃ    pavatte
upekkhāsampayuttañāṇasampayuttacittassa         uppādakkhaṇe        tesaṃ
tattha upekkhindriyañca uppajjati paññindriyañca uppajjati.
     {599.1}  Yassa  vā  pana  yattha  paññindriyaṃ  uppajjati tassa tattha
upekkhindriyaṃ     uppajjatīti:    ñāṇasampayuttānaṃ    vinā    upekkhāya
upapajjantānaṃ        pavatte       ñāṇasampayuttaupekkhāvippayuttacittassa
uppādakkhaṇe   tesaṃ   tattha  paññindriyaṃ  uppajjati  no  ca  tesaṃ  tattha
upekkhindriyaṃ    uppajjati   ñāṇasampayuttānaṃ   upekkhāya   upapajjantānaṃ
pavatte        ñāṇasampayuttaupekkhāsampayuttacittassa       uppādakkhaṇe
tesaṃ tattha paññindriyañca uppajjati upekkhindriyañca uppajjati.
     [600]  Yassa  yattha  upekkhindriyaṃ  uppajjati  tassa tattha manindriyaṃ
uppajjatīti:   āmantā   .  yassa  vā  pana  yattha  manindriyaṃ  uppajjati
tassa   tattha   upekkhindriyaṃ   uppajjatīti:  sacittakānaṃ  vinā  upekkhāya
upapajjantānaṃ   pavatte   upekkhāvippayuttacittassa   uppādakkhaṇe   tesaṃ
tattha  manindriyaṃ  uppajjati  no  ca  tesaṃ  tattha  upekkhindriyaṃ  uppajjati
upekkhāya      upapajjantānaṃ      pavatte     upekkhāsampayuttacittassa
uppādakkhaṇe   tesaṃ   tattha   manindriyañca   uppajjati   upekkhindriyañca
uppajjati.
     [601]  Yassa  yattha  saddhindriyaṃ  uppajjati  tassa  tattha paññindriyaṃ
uppajjatīti:       sahetukānaṃ       ñāṇavippayuttānaṃ      upapajjantānaṃ
pavatte     saddhāsampayuttañāṇavippayuttacittassa     uppādakkhaṇe    tesaṃ
tattha    saddhindriyaṃ    uppajjati   no   ca   tesaṃ   tattha   paññindriyaṃ
uppajjati     sahetukānaṃ    ñāṇasampayuttānaṃ    upapajjantānaṃ    pavatte
saddhāsampayuttañāṇasampayuttacittassa      uppādakkhaṇe     tesaṃ     tattha
saddhindriyañca   uppajjati   paññindriyañca   uppajjati  .  yassa  vā  pana
yattha   paññindriyaṃ   uppajjati   tassa   tattha   saddhindriyaṃ   uppajjatīti:
āmantā.
     [602]  Yassa  yattha  saddhindriyaṃ  uppajjati  tassa  tattha  manindriyaṃ
uppajjatīti:   āmantā   .  yassa  vā  pana  yattha  manindriyaṃ  uppajjati
tassa  tattha  saddhindriyaṃ  uppajjatīti:  sacittakānaṃ  ahetukānaṃ upapajjantānaṃ
pavatte     saddhāvippayuttacittassa     uppādakkhaṇe     tesaṃ     tattha
manindriyaṃ   uppajjati   no   ca   tesaṃ   tattha   saddhindriyaṃ   uppajjati
sahetukānaṃ   upapajjantānaṃ   pavatte  saddhāsampayuttacittassa  uppādakkhaṇe
tesaṃ tattha manindriyañca uppajjati saddhindriyañca uppajjati.
     [603]  Yassa  yattha  paññindriyaṃ  uppajjati  tassa  tattha  manindriyaṃ
uppajjatīti:   āmantā   .  yassa  vā  pana  yattha  manindriyaṃ  uppajjati
tassa    tattha   paññindriyaṃ   uppajjatīti:   sacittakānaṃ   ñāṇavippayuttānaṃ
upapajjantānaṃ    pavatte    ñāṇavippayuttacittassa    uppādakkhaṇe   tesaṃ
Tattha   manindriyaṃ   uppajjati  no  ca  tesaṃ  tattha  paññindriyaṃ  uppajjati
ñāṇasampayuttānaṃ      upapajjantānaṃ     pavatte     ñāṇasampayuttacittassa
uppādakkhaṇe    tesaṃ    tattha   manindriyañca   uppajjati   paññindriyañca
uppajjati.



             The Pali Tipitaka in Roman Character Volume 39 page 207-227. https://84000.org/tipitaka/read/roman_read.php?B=39&A=4147              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=4147              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=558&items=46              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=558              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]