ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [1425]   Yo   cakkhundriyaṃ   na  parijānāti  so  domanassindriyaṃ
nappajahissatīti:   pañca   puggalā   cakkhundriyaṃ   na   parijānanti  no  ca
domanassindriyaṃ    nappajahissanti    cattāro    puggalā    cakkhundriyañca
na   parijānanti   domanassindriyañca   nappajahissanti   .   yo  vā  pana
domanassindriyaṃ    nappajahissati    so    cakkhundriyaṃ   na   parijānātīti:
aggamaggasamaṅgī    domanassindriyaṃ    nappajahissati   no   ca   cakkhundriyaṃ
na   parijānāti   cattāro   puggalā   domanassindriyañca   nappajahissanti
cakkhundriyañca na parijānanti.
     [1426]  Yo  cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ
na   bhāvessatīti:   ye   puthujjanā  maggaṃ  paṭilabhissanti  te  cakkhundriyaṃ
na      parijānanti     no     ca     anaññātaññassāmītindriyaṃ     na
bhāvessanti     aṭṭha     puggalā    cakkhundriyañca    na    parijānanti
anaññātaññassāmītindriyaṃ    na    bhāvessanti    .    yo   vā   pana
anaññātaññassāmītindriyaṃ    na    bhāvessati    so    cakkhundriyaṃ    na
parijānātīti:          aggamaggasamaṅgī         anaññātaññassāmītindriyaṃ
na   bhāvessati   no   ca   cakkhundriyaṃ   na  parijānāti  aṭṭha  puggalā
anaññātaññassāmītindriyañca      na      bhāvessanti      cakkhundriyañca
na parijānanti.
     [1427] Yo cakkhundriyaṃ na parijānāti so aññindriyaṃ na bhāvessatīti:
satta    puggalā   cakkhundriyaṃ   na   parijānanti   no   ca   aññindriyaṃ
na    bhāvessanti    dve    puggalā   cakkhundriyañca   na   parijānanti
Aññindriyañca    na    bhāvessanti   .   yo   vā   pana   aññindriyaṃ
na   bhāvessati   so   cakkhundriyaṃ   na   parijānātīti:   aggamaggasamaṅgī
aññindriyaṃ   na   bhāvessati   no  ca  cakkhundriyaṃ  na  parijānāti  dve
puggalā aññindriyañca na bhāvessanti cakkhundriyañca na parijānanti.
     [1428]   Yo   cakkhundriyaṃ  na  parijānāti  so  aññātāvindriyaṃ
na   sacchikarissatīti:   satta  puggalā  cakkhundriyaṃ  na  parijānanti  no  ca
aññātāvindriyaṃ    na    sacchikarissanti   dve   puggalā   cakkhundriyañca
na   parijānanti  aññātāvindriyañca  na  sacchikarissanti  .  yo  vā  pana
aññātāvindriyaṃ   na   sacchikarissati   so   cakkhundriyaṃ  na  parijānātīti:
āmantā.
     [1429]  Yo  domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ
na    bhāvessatīti:    ye    puthujjanā    maggaṃ    paṭilabhissanti    te
domanassindriyaṃ     nappajahanti     no    ca    anaññātaññassāmītindriyaṃ
na    bhāvessanti    aṭṭha    puggalā    domanassindriyañca   nappajahanti
anaññātaññassāmītindriyañca    na    bhāvessanti   .   yo   vā   pana
anaññātaññassāmītindriyaṃ  na  bhāvessati  so  domanassindriyaṃ  nappajahatīti:
anāgāmimaggasamaṅgī   anaññātaññassāmītindriyaṃ   na   bhāvessati   no  ca
domanassindriyaṃ   nappajahati   aṭṭha   puggalā   anaññātaññassāmītindriyañca
na bhāvessanti domanassindriyañca nappajahanti.
     [1430]    Yo    domanassindriyaṃ   nappajahati   so   aññindriyaṃ
Na   bhāvessatīti:   cha   puggalā   domanassindriyaṃ   nappajahanti  no  ca
aññindriyaṃ    na    bhāvessanti    tayo    puggalā   domanassindriyañca
nappajahanti  aññindriyañca  na  bhāvessanti  .  yo  vā  pana  aññindriyaṃ
na bhāvessati so domanassindriyaṃ nappajahatīti: āmantā.
     [1431]   Yo   domanassindriyaṃ   nappajahati  so  aññātāvindriyaṃ
na   sacchikarissatīti:   satta  puggalā  domanassindriyaṃ  nappajahanti  no  ca
aññātāvindriyaṃ   na   sacchikarissanti   dve   puggalā  domanassindriyañca
nappajahanti   aññātāvindriyañca   na   sacchikarissanti   .  yo  vā  pana
aññātāvindriyaṃ   na   sacchikarissati   so   domanassindriyaṃ   nappajahatīti:
āmantā.
     [1432]  Yo  anaññātaññassāmītindriyaṃ  na  bhāveti so aññindriyaṃ
na      bhāvessatīti:      cha     puggalā     anaññātaññassāmītindriyaṃ
na   bhāventi   no   ca   aññindriyaṃ   na  bhāvessanti  tayo  puggalā
anaññātaññassāmītindriyañca       na       bhāventi      aññindriyañca
na   bhāvessanti   .   yo   vā  pana  aññindriyaṃ  na  bhāvessati  so
anaññātaññassāmītindriyaṃ na bhāvetīti: āmantā.
     [1433]    Yo    anaññātaññassāmītindriyaṃ   na   bhāveti   so
aññātāvindriyaṃ  na  sacchikarissatīti: satta puggalā  anaññātaññassāmītindriyaṃ
na  bhāventi  no  ca  aññātāvindriyaṃ  na  sacchikarissanti  dve  puggalā
anaññātaññassāmītindriyañca      na     bhāventi     aññātāvindriyañca
Na   sacchikarissanti   .  yo  vā  pana  aññātāvindriyaṃ  na  sacchikarissati
so anaññātaññassāmītindriyaṃ na bhāvetīti: āmantā.
     [1434]   Yo   aññindriyaṃ   na   bhāveti  so  aññātāvindriyaṃ
na   sacchikarissatīti:   pañca   puggalā  aññindriyaṃ  na  bhāventi  no  ca
aññātāvindriyaṃ    na    sacchikarissanti   dve   puggalā   aññindriyañca
na   bhāventi   aññātāvindriyañca  na  sacchikarissanti  .  yo  vā  pana
aññātāvindriyaṃ   na   sacchikarissati   so   aññindriyaṃ   na   bhāvetīti:
āmantā.
                             -------------



             The Pali Tipitaka in Roman Character Volume 39 page 546-549. https://84000.org/tipitaka/read/roman_read.php?B=39&A=10941              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=10941              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=1425&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=1425              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]