ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [1345]   Yo   cakkhundriyaṃ   na  parijānāti  so  domanassindriyaṃ
nappajahatīti:   anāgāmimaggasamaṅgī   cakkhundriyaṃ   na   parijānāti  no  ca
domanassindriyaṃ   nappajahati   dve   maggasamaṅgino   ṭhapetvā   avasesā
puggalā   cakkhundriyañca  na  parijānanti  domanassindriyañca  nappajahanti .
Yo  vā  pana  domanassindriyaṃ  nappajahati  so  cakkhundriyaṃ na parijānātīti:
aggamaggasamaṅgī    domanassindriyaṃ    nappajahati    no    ca   cakkhundriyaṃ
na   parijānāti   dve   maggasamaṅgino   ṭhapetvā   avasesā   puggalā
domanasindriyañca nappajahanti cakkhundriyañca na parijānanti.
     [1346]  Yo  cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ
na    bhāvetīti:    aṭṭhamako   cakkhundriyaṃ   na   parijānāti   no   ca
anaññātaññassāmītindriyaṃ     na     bhāveti     dve     maggasamaṅgino
ṭhapetvā     avasesā    puggalā    cakkhundriyañca    na    parijānanti
anaññātaññassāmītindriyañca     driyañca    na    bhāventi    .    yo
vā    pana   anaññātaññassāmītindriyaṃ   na   bhāveti   so   cakkhundriyaṃ
na      parijānātīti:      aggamaggasamaṅgī      anaññātaññassāmītindriyaṃ
na   bhāveti   no   ca  cakkhundriyaṃ  na  parijānāti  dve  maggasamaṅgino
ṭhapetvā       avasesā      puggalā      anaññātaññassāmītindriyañca
na bhāventi cakkhundriyañca na parijānanti.
     [1347]   Yo   cakkhundriyaṃ   na   parijānāti   so   aññindriyaṃ
na   bhāvetīti:   āmantā   .  yo  vā  pana  aññindriyaṃ  na  bhāveti
so cakkhundriyaṃ na parijānātīti: āmantā.
     [1348]   Yo   cakkhundriyaṃ  na  parijānāti  so  aññātāvindriyaṃ
na  sacchikarotīti:  yo  aggaphalaṃ  sacchikaroti  so  cakkhundriyaṃ na parijānāti
no     ca    aññātāvindriyaṃ    na    sacchikaroti    aggamaggasamaṅgiñca
arahantañca   ṭhapetvā   avasesā  puggalā  cakkhundriyañca  na  parijānanti
Aññātāvindriyañca   na  sacchikaronti  .  yo  vā  pana  aññātāvindriyaṃ
na   sacchikaroti   so   cakkhundriyaṃ   na   parijānātīti:   aggamaggasamaṅgī
aññātāvindriyaṃ   na   sacchikaroti   no   ca  cakkhundriyaṃ  na  parijānāti
aggamaggasamaṅgiñca     arahantañca     ṭhapetvā     avasesā    puggalā
aññātāvindriyañca na sacchikaronti cakkhundriyañca na parijānanti.
     [1349]  Yo  domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ
na    bhāvetīti:    aṭṭhamako    domanassindriyaṃ    nappajahati   no   ca
anaññātaññassāmītindriyaṃ     na     bhāveti     dve     maggasamaṅgino
ṭhapetvā     avasesā     puggalā     domanassindriyañca    nappajahanti
anaññātaññassāmītindriyañca    na    bhāventi    .    yo   vā   pana
anaññātaññassāmītindriyaṃ     na     bhāveti     so     domanassindriyaṃ
nappajahatīti:         anāgāmimaggasamaṅgī        anaññātaññassāmītindriyaṃ
na   bhāveti   no   ca   domanassindriyaṃ  nappajahati  dve  maggasamaṅgino
ṭhapetvā       avasesā      puggalā      anaññātaññassāmītindriyañca
na bhāventi domanassindriyañca nappajahanti.
     [1350]    Yo    domanassindriyaṃ   nappajahati   so   aññindriyaṃ
na   bhāvetīti:   dve   puggalā   domanassindriyaṃ   nappajahanti  no  ca
aññindriyaṃ   na   bhāventi   tayo   maggasamaṅgino   ṭhapetvā  avasesā
puggalā        domanassindriyañca       nappajahanti       aññindriyañca
na   bhāventi   .   yo   vā   pana   aññindriyaṃ   na   bhāveti  so
domanassindriyaṃ nappajahatīti: āmantā.
     [1351]   Yo   domanassindriyaṃ   nappajahati  so  aññātāvindriyaṃ
na    sacchikarotīti:   yo   aggaphalaṃ   sacchikaroti   so   domanassindriyaṃ
nappajahati  no  ca  aññātāvindriyaṃ  na  sacchikaroti  anāgāmimaggasamaṅgiñca
arahantañca     ṭhapetvā     avasesā     puggalā    domanassindriyañca
nappajahanti   aññātāvindriyañca   na   sacchikaronti   .   yo  vā  pana
aññātāvindriyaṃ    na   sacchikaroti   so   domanassindriyaṃ   nappajahatīti:
anāgāmimaggasamaṅgī    aññātāvindriyaṃ    na    sacchikaroti    no    ca
domanassindriyaṃ      nappajahati      anāgāmimaggasamaṅgiñca     arahantañca
ṭhapetvā    avasesā   puggalā   aññātāvindriyañca   na   sacchikaronti
domanassindriyañca nappajahanti.
     [1352]     Yo     anaññātaññassāmītindriyaṃ     na    bhāveti
so      aññindriyaṃ     na     bhāvetīti:     tayo     maggasamaṅgino
anaññātaññassāmītindriyaṃ     na    bhāventi    no    ca    aññindriyaṃ
na   bhāventi   cattāro   maggasamaṅgino   ṭhapetvā  avasesā  puggalā
anaññātaññassāmītindriyañca       na       bhāventi      aññindriyañca
na   bhāventi   .   yo   vā   pana   aññindriyaṃ   na   bhāveti  so
anaññātaññassāmītindriyaṃ     na    bhāvetīti:    aṭṭhamako    aññindriyaṃ
na    bhāveti    no    ca    anaññātaññassāmītindriyaṃ    na   bhāveti
cattāro   maggasamaṅgino   ṭhapetvā   avasesā   puggalā  aññindriyañca
na bhāventi anaññātaññassāmītindriyañca na bhāventi.
     [1353]    Yo    anaññātaññassāmītindriyaṃ   na   bhāveti   so
Aññātāvindriyaṃ   na   sacchikarotīti:   yo   aggaphalaṃ   sacchikaroti   so
anaññātaññassāmītindriyaṃ    na    bhāveti    no   ca   aññātāvindriyaṃ
na     sacchikaroti    aṭṭhamakañca    arahantañca    ṭhapetvā    avasesā
puggalā        anaññātaññassāmītindriyañca        na        bhāventi
aññātāvindriyañca     na     sacchikaronti    .    yo    vā    pana
aññātāvindriyaṃ     na    sacchikaroti    so    anaññātaññassāmītindriyaṃ
na     bhāvetīti:     aṭṭhamako    aññātāvindriyaṃ    na    sacchikaroti
no     ca     anaññātaññassāmītindriyaṃ    na    bhāveti    aṭṭhamakañca
arahantañca     ṭhapetvā     avasesā    puggalā    aññātāvindriyañca
na sacchikaronti anaññātaññassāmītindriyañca na bhāventi.
     [1354]   Yo   aññindriyaṃ   na   bhāveti  so  aññātāvindriyaṃ
na  sacchikarotīti:  yo  aggaphalaṃ  sacchikaroti  so  aññindriyaṃ  na  bhāveti
no   ca   aññātāvindriyaṃ   na   sacchikaroti   tayo   maggasamaṅgino  ca
arahantañca   ṭhapetvā   avasesā   puggalā  aññindriyañca  na  bhāventi
aññātāvindriyañca   na  sacchikaronti  .  yo  vā  pana  aññātāvindriyaṃ
na   sacchikaroti   so   aññindriyaṃ   na  bhāvetīti:  tayo  maggasamaṅgino
aññātāvindriyaṃ   na   sacchikaronti   no   ca  aññindriyaṃ  na  bhāventi
tayo   maggasamaṅgino   ca   arahantañca   ṭhapetvā   avasesā   puggalā
aññātāvindriyañca na sacchikaronti aññindriyañca na bhāventi.
                                ----------



             The Pali Tipitaka in Roman Character Volume 39 page 522-526. https://84000.org/tipitaka/read/roman_read.php?B=39&A=10471              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=10471              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=1345&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=1345              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]