ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                       sānusayavāro
     [1288]   Yo   kāmarāgānusayena   sānusayo  so  paṭighānusayena
sānusayoti:   āmantā  .  yo  vā  pana  paṭighānusayena  sānusayo  so
kāmarāgānusayena   sānusayoti:   āmantā   .   yo  kāmarāgānusayena
sānusayo   so  mānānusayena  sānusayoti:  āmantā  .  yo  vā  pana
mānānusayena   sānusayo   so  kāmarāgānusayena  sānusayoti:  anāgāmī
mānānusayena  sānusayo  no  ca  1-  kāmarāgānusayena  sānusayo  tayo
@Footnote: 1 no ca soti pāḷiyā bhavitabbaṃ. puggalokāsavāro cettha udāharaṇaṃ.
Puggalā mānānusayena ca sānusayā kāmarāgānusayena ca sānusayā.
     {1288.1}   Yo  kāmarāgānusayena  sānusayo  so  diṭṭhānusayena
.pe.   vicikicchānusayena   sānusayoti:  dve  puggalā  kāmarāgānusayena
sānusayā  no  ca  vicikicchānusayena sānusayā puthujjano kāmarāgānusayena ca
sānusayo  vicikicchānusayena  ca  sānusayo  .  yo vā pana vicikicchānusayena
sānusayo   so   kāmarāgānusayena   sānusayoti:   āmantā   .   yo
kāmarāgānusayena  sānusayo  so  bhavarāgānusayena  .pe.  avijjānusayena
sānusayoti:  āmantā  .  yo  vā  pana  avijjānusayena  sānusayo  so
kāmarāgānusayena    sānusayoti:   anāgāmī   avijjānusayena   sānusayo
no   ca  kāmarāgānusayena  sānusayo  tayo  puggalā  avijjānusayena  ca
sānusayā kāmarāgānusayena ca sānusayā.
     [1289]  Yo  paṭighānusayena sānusayo so mānānusayena sānusayoti:
āmantā  .  yo  vā  pana  mānānusayena  sānusayo  so  paṭighānusayena
sānusayoti:   anāgāmī   mānānusayena  sānusayo  no  ca  paṭighānusayena
sānusayo   tayo  puggalā  mānānusayena  ca  sānusayā  paṭighānusayena  ca
sānusayā   .   yo  paṭighānusayena  sānusayo  so  diṭṭhānusayena  .pe.
Vicikicchānusayena   sānusayoti:   dve   puggalā  paṭighānusayena  sānusayā
no    ca   vicikicchānusayena   sānusayā   puthujjano   paṭighānusayena   ca
sānusayo  vicikicchānusayena  ca  sānusayo  .  yo vā pana vicikicchānusayena
sānusayo    so    paṭighānusayena    sānusayoti:   āmantā   .   yo
Paṭighānusayena   sānusayo   so   bhavarāgānusayena  .pe.  avijjānusayena
sānusayoti:   āmantā   .   yo   vā  pana  avijjānusayena  sānusayo
so   paṭighānusayena   sānusayoti:   anāgāmī   avijjānusayena  sānusayo
no   ca   paṭighānusayena   sānusayo   tayo  puggalā  avijjānusayena  ca
sānusayā paṭighānusayena ca sānusayā.
     [1290]  Yo  mānānusayena  sānusayo  so  diṭṭhānusayena  .pe.
Vicikicchānusayena   sānusayoti:   tayo   puggalā  mānānusayena  sānusayā
no  ca  vicikicchānusayena  sānusayā  puthujjano  mānānusayena  ca sānusayo
vicikicchānusayena  ca  sānusayo  .  yo  vā pana vicikicchānusayena sānusayo
so   mānānusayena   sānusayoti:   āmantā   .   yo   mānānusayena
sānusayo   so   bhavarāgānusayena   .pe.   avijjānusayena  sānusayoti:
āmantā  .  yo  vā  pana  avijjānusayena  sānusayo  so mānānusayena
sānusayoti: āmantā.
     [1291]   Yo   diṭṭhānusayena   sānusayo   so  vicikicchānusayena
sānusayoti:   āmantā   .   yo  vā  pana  vicikicchānusayena  sānusayo
so diṭṭhānusayena sānusayoti: āmantā .pe.
     [1292]   Yo   vicikicchānusayena  sānusayo  so  bhavarāgānusayena
.pe.  avijjānuyena  sānusayoti:  āmantā. Yo vā pana avijjānusayena
sānusayo    so    vicikicchānusayena    sānusayoti:    tayo    puggalā
avijjānusayena   sānusayā  no  ca  vicikicchānusayena  sānusayā  puthujjano
Avijjānusayena ca sānusayo vicikicchānusayena ca sānusayo.
     [1293]   Yo   bhavarāgānusayena   sānusayo  so  avijjānusayena
sānusayoti:   āmantā   .   yo   vā  pana  avijjānusayena  sānusayo
so bhavarāgānusayena sānusayoti: āmantā.
     [1294]   Yo  kāmarāgānusayena  ca  paṭighānusayena  ca  sānusayo
so  mānānusayena  sānusayoti:  āmantā  .  yo  vā pana mānānusayena
sānusayo   so   kāmarāgānusayena   ca   paṭighānusayena  ca  sānusayoti:
anāgāmī   mānānusayena   sānusayo   no   ca   kāmarāgānusayena   ca
paṭighānusayena   ca  sānusayo  tayo  puggalā  mānānusayena  ca  sānusayā
kāmarāgānusayena  ca  paṭighānusayena  ca  sānusayā. Yo kāmarāgānusayena
ca    paṭighānusayena    ca    sānusayo    so    diṭṭhānusayena   .pe.
Vicikicchānusayena   sānusayoti:   dve   puggalā   kāmarāgānusayena   ca
paṭighānusayena  ca  sānusayā  no  ca  vicikicchānusayena  sānusayā puthujjano
kāmarāgānusayena   ca   paṭighānusayena   ca   sānusayo   vicikicchānusayena
ca   sānusayo   .   yo   vā   pana   vicikicchānusayena  sānusayo  so
kāmarāgānusayena   ca  paṭighānusayena  ca  sānusayoti:  āmantā  .  yo
kāmarāgānusayena   ca  paṭighānusayena  ca  sānusayo  so  bhavarāgānusayena
.pe.   avijjānusayena   sānusayoti:   āmantā   .   yo   vā  pana
avijjānusayena   sānusayo   so  kāmarāgānusayena  ca  paṭighānusayena  ca
sānusayoti:  anāgāmī  avijjānusayena  sānusayo  no ca kāmarāgānusayena
Ca    paṭighānusayena    ca   sānusayo   tayo   puggalā   avijjānusayena
ca sānusayā kāmarāgānusayena ca paṭighānusayena ca sānusayā.
     [1295]  Yo  kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
sānusayo   so   diṭṭhānusayena   .pe.   vicikicchānusayena   sānusayoti:
dve  puggalā  kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena  ca
sānusayā  no  ca  vicikicchānusayena  sānusayā  puthujjano kāmarāgānusayena
ca   paṭighānusayena   ca  mānānusayena  ca  sānusayo  vicikicchānusayena  ca
sānusayo  .  yo  vā pana vicikicchānusayena sānusayo so kāmarāgānusayena
ca   paṭighānusayena   ca   mānānusayena   ca   sānusayoti:  āmantā .
Yo  kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena  ca  sānusayo
so   bhavarāgānusayena  .pe.  avijjānusayena  sānusayoti:  āmantā .
Yo  vā pana avijjānusayena sānusayo so kāmarāgānusayena ca paṭighānusayena
ca    mānānusayena    ca    sānusayoti:    anāgāmī    avijjānusayena
ca    mānānusayena   ca   sānusayo   no   ca   kāmarāgānusayena   ca
paṭighānusayena  ca  sānusayo  tayo  puggalā  avijjānusayena  ca  sānusayā
kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca sānusayā.
     [1296]  Yo  kāmarāgānusayena  ca  paṭighānusayena ca mānānusayena
ca   diṭṭhānusayena   ca   sānusayo   so   vicikicchānusayena  sānusayoti:
āmantā    .    yo   vā   pana   vicikicchānusayena   sānusayo   so
kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena  ca diṭṭhānusayena ca
Sānusayoti: āmantā .pe.
     [1297]  Yo  kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayena   ca   vicikicchānusayena  ca  sānusayo  so  bhavarāgānusayena
.pe.   avijjānusayena   sānusayoti:   āmantā   .   yo   vā  pana
avijjānusayena   sānusayo   so  kāmarāgānusayena  ca  paṭighānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca  vicikicchānusayena  ca  sānusayoti:
anāgāmī   avijjānusayena   ca   mānānusayena   ca   sānusayo  no  ca
kāmarāgānusayena  ca  paṭighānusayena  ca  diṭṭhānusayena  ca vicikicchānusayena
ca   sānusayo   dve   puggalā   avijjānusayena   ca  kāmarāgānusayena
ca    paṭighānusayena    ca    mānānusayena    ca   sānusayā   no   ca
diṭṭhānusayena  ca  vicikicchānusayena  ca  sānusayā  puthujjano avijjānusayena
ca   sānusayo   kāmarāgānusayena   ca   paṭighānusayena  ca  mānānusayena
ca diṭṭhānusayena ca vicikicchānusayena ca sānusayo.
     [1298]  Yo  kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayena   ca   vicikicchānusayena   ca  bhavarāgānusayena  ca  sānusayo
so  avijjānusayena  sānusayoti:  āmantā . Yo vā pana avijjānusayena
sānusayo   so   kāmarāgānusayena   ca  paṭighānusayena  ca  mānānusayena
ca    diṭṭhānusayena    ca   vicikicchānusayena   ca   bhavarāgānusayena   ca
sānusayoti:  anāgāmī  avijjānusayena  ca mānānusayena ca bhavarāgānusayena
ca    sānusayo   no   ca   kāmarāgānusayena   ca   paṭighānusayena   ca
Diṭṭhānusayena    ca   vicikicchānusayena   ca   sānusayo   dve   puggalā
avijjānusayena  ca  kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena
ca    bhavarāgānusayena    ca   sānusayā   no   ca   diṭṭhānusayena   ca
vicikicchānusayena   ca   sānusayā  puthujjano  avijjānusayena  ca  sānusayo
kāmarāgānusayena   ca  paṭighānusayena  ca  mānānusayena  ca  diṭṭhānusayena
ca vicikicchānusayena ca bhavarāgānusayena ca sānusayo.
     [1299]   Yato  kāmarāgānusayena  sānusayo  tato  paṭighānusayena
sānusayoti:   no   .   yato  vā  pana  paṭighānusayena  sānusayo  tato
kāmarāgānusayena  sānusayoti:  no  .  yato  kāmarāgānusayena sānusayo
tato  mānānusayena  sānusayoti:  āmantā . Yato vā pana mānānusayena
sānusayo   tato  kāmarāgānusayena  sānusayoti:  rūpadhātuyā  arūpadhātuyā
tato  mānānusayena  sānusayo  no  ca  tato  kāmarāgānusayena sānusayo
kāmadhātuyā    dvīsu   vedanāsu   tato   mānānusayena   ca   sānusayo
kāmarāgānusayena  ca  sānusayo  .  yato kāmarāgānusayena sānusayo tato
diṭṭhānusayena    .pe.   vicikicchānusayena   sānusayoti:   āmantā  .
Yato  vā pana vicikicchānusayena sānusayo tato kāmarāgānusayena sānusayoti:
dukkhāya   vedanāya   rūpadhātuyā   arūpadhātuyā   tato   vicikicchānusayena
sānusayo   no   ca   tato   kāmarāgānusayena   sānusayo  kāmadhātuyā
dvīsu   vedanāsu  tato  vicikicchānusayena  ca  sānusayo  kāmarāgānusayena
ca    sānusayo    .    yato    kāmarāgānusayena    sānusayo   tato
Bhavarāgānusayena   sānusayoti:  no  .  yato  vā  pana  bhavarāgānusayena
sānusayo  tato kāmarāgānusayena sānusayoti: no. Yato kāmarāgānusayena
sānusayo  tato  avijjānusayena  sānusayoti:  āmantā  .  yato vā pana
avijjānusayena    sānusayo    tato    kāmarāgānusayena    sānusayoti:
dukkhāya    vedanāya   rūpadhātuyā   arūpadhātuyā   tato   avijjānusayena
sānusayo   no   ca   tato   kāmarāgānusayena   sānusayo  kāmadhātuyā
dvīsu   vedanāsu   tato  avijjānusayena  ca  sānusayo  kāmarāgānusayena
ca sānusayo.
     [1300]   Yato   paṭighānusayena   sānusayo   tato  mānānusayena
sānusayoti:   no   .   yato  vā  pana  mānānusayena  sānusayo  tato
paṭighānusayena   sānusayoti:   no   .   yato   paṭighānusayena  sānusayo
tato   diṭṭhānusayena  .pe.  vicikicchānusayena  sānusayoti:  āmantā .
Yato  vā  pana  vicikicchānusayena  sānusayo tato paṭighānusayena sānusayoti:
kāmadhātuyā    dvīsu    vedanāsu    rūpadhātuyā    arūpadhātuyā    tato
vicikicchānusayena   sānusayo   no   ca   tato   paṭighānusayena  sānusayo
dukkhāya   vedanāya   tato  vicikicchānusayena  ca  sānusayo  paṭighānusayena
ca   sānusayo  .  yato  paṭighānusayena  sānusayo  tato  bhavarāgānusayena
sānusayoti:   no   .   yato   vā   pana   bhavarāgānusayena  sānusayo
tato  paṭighānusayena  sānusayoti:  no  .  yato  paṭighānusayena  sānusayo
tato   avijjānusayena   sānusayoti:   āmantā   .   yato   vā  pana
Avijjānusayena   sānusayo  tato  paṭighānusayena  sānusayoti:  kāmadhātuyā
dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā  tato  avijjānusayena  sānusayo
no   ca   tato   paṭighānusayena   sānusayo   dukkhāya   vedanāya  tato
avijjānusayena ca sānusayo paṭighānusayena ca sānusayo.
     [1301]   Yato   mānānusayena   sānusayo   tato  diṭṭhānusayena
.pe.   vicikicchānusayena   sānusayoti:   āmantā   .  yato  vā  pana
vicikicchānusayena   sānusayo   tato   mānānusayena  sānusayoti:  dukkhāya
vedanāya  tato  vicikicchānusayena  sānusayo  no  ca  tato  mānānusayena
sānusayo    kāmadhātuyā    dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā
tato   vicikicchānusayena   ca   sānusayo  mānānusayena  ca  sānusayo .
Yato   mānānusayena   sānusayo   tato   bhavarāgānusayena   sānusayoti:
kāmadhātuyā  dvīsu  vedanāsu  tato  mānānusayena  sānusayo  no ca tato
bhavarāgānusayena   sānusayo  rūpadhātuyā  arūpadhātuyā  tato  mānānusayena
ca   sānusayo   bhavarāgānusayena   ca   sānusayo   .   yato  vā  pana
bhavarāgānusayena  sānusayo  tato  mānānusayena  sānusayoti:  āmantā.
Yato    mānānusayena   sānusayo   tato   avijjānusayena   sānusayoti:
āmantā  .  yato  vā  pana  avijjānusayena sānusayo tato mānānusayena
sānusayoti:    dukkhāya    vedanāya   tato   avijjānusayena   sānusayo
no   ca   tato   mānānusayena  sānusayo  kāmadhātuyā  dvīsu  vedanāsu
rūpadhātuyā  arūpadhātuyā  tato  avijjānusayena  ca  sānusayo mānānusayena
Ca sānusayo.
     [1302]   Yato   diṭṭhānusayena  sānusayo  tato  vicikicchānusayena
sānusayoti:   āmantā   .  yato  vā  pana  vicikicchānusayena  sānusayo
tato diṭṭhānusayena sānusayoti: āmantā .pe.
     [1303]  Yato  vicikicchānusayena  sānusayo  tato  bhavarāgānusayena
sānusayoti:  kāmadhātuyā  tīsu  vedanāsu  tato  vicikicchānusayena sānusayo
no  ca  tato  bhavarāgānusayena  sānusayo  rūpadhātuyā  arūpadhātuyā  tato
vicikicchānusayena  ca  sānusayo  bhavarāgānusayena  ca  sānusayo. Yato vā
pana   bhavarāgānusayena   sānusayo   tato   vicikicchānusayena  sānusayoti:
āmantā .pe.
     [1304]   Yato  bhavarāgānusayena  sānusayo  tato  avijjānusayena
sānusayoti:   āmantā   .   yato  vā  pana  avijjānusayena  sānusayo
tato   bhavarāgānusayena   sānusayoti:  kāmadhātuyā  tīsu  vedanāsu  tato
avijjānusayena   sānusayo   no   ca   tato  bhavarāgānusayena  sānusayo
rūpadhātuyā  arūpadhātuyā  tato  avijjānusayena  ca sānusayo bhavarāgānuyena
ca sānusayo.
     [1305]  Yato  kāmarāgānusayena  ca  paṭighānusayena  ca  sānusayo
tato  mānānusayena  sānusayoti:  natthi  .  yato  vā  pana mānānusayena
sānusayo     tato     kāmarāgānusayena     ca    paṭighānusayena    ca
sānusayoti:   rūpadhātuyā   arūpadhātuyā   tato   mānānusayena  sānusayo
No   ca   tato   kāmarāgānusayena   ca   paṭighānusayena   ca  sānusayo
kāmadhātuyā   dvīsu  vedanāsu  tato  mānānusayena  ca  kāmarāgānusayena
ca sānusayo no ca tato paṭighānusayena sānusayo.
     {1305.1}  Yato  kāmarāgānusayena  ca  paṭighānusayena ca sānusayo
tato diṭṭhānusayena .pe. Vicikicchānusayena sānusayoti: natthi. Yato vā pana
vicikicchānusayena  sānusayo  tato  kāmarāgānusayena  ca  paṭighānusayena  ca
sānusayoti:   rūpadhātuyā   arūpadhātuyā  tato  vicikicchānusayena  sānusayo
no  ca  tato  kāmarāgānusayena  ca paṭighānusayena ca sānusayo kāmadhātuyā
dvīsu  vedanāsu  tato  vicikicchānusayena  ca  kāmarāgānusayena ca sānusayo
no   ca   tato   paṭighānusayena   sānusayo   dukkhāya   vedanāya  tato
vicikicchānusayena   ca   paṭighānusayena   ca   sānusayo   no   ca   tato
kāmarāgānusayena sānusayo.
     {1305.2}  Yato  kāmarāgānusayena  ca  paṭighānusayena ca sānusayo
tato  bhavarāgānusayena  sānusayoti:  natthi. Yato vā pana bhavarāgānusayena
sānusayo  tato  kāmarāgānusayena  ca  paṭighānusayena ca sānusayoti: no.
Yato  kāmarāgānusayena  ca  paṭighānusayena ca sānusayo tato avijjānusayena
sānusayoti:   natthi  .  yato  vā  pana  avijjānusayena  sānusayo  tato
kāmarāgānusayena  ca  paṭighānusayena  ca sānusayoti: rūpadhātuyā arūpadhātuyā
tato   avijjānusayena   sānusayo   no  ca  tato  kāmarāgānusayena  ca
paṭighānusayena ca sānusayo kāmadhātuyā dvīsu vedanāsu tato avijjānusayena ca
Kāmarāgānusayena   ca  sānusayo  no  ca  tato  paṭighānusayena  sānusayo
dukkhāya  vedanāya  tato  avijjānusayena  ca  paṭighānusayena  ca  sānusayo
no ca tato kāmarāgānusayena sānusayo.
     [1306]  Yato  kāmarāgānusayena  ca paṭighānusayena ca mānānusayena
ca  sānusayo tato diṭṭhānusayena .pe. Vicikicchānusayena sānusayoti: natthi.
Yato   vā  pana  vicikicchānusayena  sānusayo  tato  kāmarāgānusayena  ca
paṭighānusayena  ca  mānānusayena  ca  sānusayoti:  rūpadhātuyā  arūpadhātuyā
tato   vicikicchānusayena   ca  mānānusayena  ca  sānusayo  no  ca  tato
kāmarāgānusayena    ca    paṭighānusayena    ca   sānusayo   kāmadhātuyā
dvīsu   vedanāsu   tato   vicikicchānusayena   ca   kāmarāgānusayena   ca
mānānusayena   ca   sānusayo   no   ca  tato  paṭighānusayena  sānusayo
dukkhāya    vedanāya   tato   vicikicchānusayena   ca   paṭighānusayena   ca
sānusayo no ca tato kāmarāgānusayena ca mānānusayena ca sānusayo.
     {1306.1}    Yato   kāmarāgānusayena   ca   paṭighānusayena   ca
mānānusayena  ca  sānusayo  tato  bhavarāgānusayena  sānusayoti:  natthi.
Yato   vā  pana  bhavarāgānusayena  sānusayo  tato  kāmarāgānusayena  ca
paṭighānusayena    ca    mānānusayena    ca   sānusayoti:   mānānusayena
sānusayo    1-    .    yato   kāmarāgānusayena   ca   paṭighānusayena
@Footnote: 1 ettakāyeva pāḷi dissati. rūpadhātuyā arūpadhātuyā tato bhavarāgānusayena
@ca mānānusayena ca sānusayo no ca tato kāmarāgānusayena ca
@paṭighānusayena ca sānusayoti evaṃ paripuṇṇavissajjanāya bhavitabbaṃ.
Ca  mānānusayena  ca  sānusayo  tato  avijjānusayena sānusayoti: natthi.
Yato   vā   pana  avijjānusayena  sānusayo  tato  kāmarāgānusayena  ca
paṭighānusayena  ca  mānānusayena  ca  sānusayoti:  rūpadhātuyā  arūpadhātuyā
tato   avijjānusayena   ca   mānānusayena  ca  sānusayo  no  ca  tato
kāmarāgānusayena   ca   paṭighānusayena   ca  sānusayo  kāmadhātuyā  dvīsu
vedanāsu  tato  avijjānusayena  ca  kāmarāgānusayena  ca mānānusayena ca
sānusayo  no  ca  tato  paṭighānusayena  sānusayo  dukkhāya vedanāya tato
avijjānusayena ca paṭighānusayena ca sānusayo no ca tato kāmarāgānusayena ca
mānānusayena ca sānusayo.
     [1307]  Yato  kāmarāgānusayena  ca paṭighānusayena ca mānānusayena
ca  diṭṭhānusayena  ca  sānusayo  tato vicikicchānusayena sānusayoti: natthi.
Yato   vā   pana   vicikicchānusayena   sānusayo  tato  kāmarāgānusayena
ca   paṭighānusayena   ca  mānānusayena  ca  diṭṭhānusayena  ca  sānusayoti:
rūpadhātuyā   arūpadhātuyā   tato   vicikicchānusayena  ca  mānānusayena  ca
diṭṭhānusayena  ca  sānusayo  no ca tato kāmarāgānusayena ca paṭighānusayena
ca   sānusayo   kāmadhātuyā  dvīsu  vedanāsu  tato  vicikicchānusayena  ca
kāmarāgānusayena   ca   mānānusayena   ca   diṭṭhānusayena  ca  sānusayo
no   ca   tato   paṭighānusayena   sānusayo   dukkhāya   vedanāya  tato
vicikicchānusayena   ca   paṭighānusayena   ca   diṭṭhānusayena   ca  sānusayo
no ca tato kāmarāgānusayena ca mānānusayena ca sānusayo.
     {1307.1} Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayena  ca  sānusayo  tato  bhavarāgānusayena  sānusayoti:  natthi.
Yato   vā  pana  bhavarāgānusayena  sānusayo  tato  kāmarāgānusayena  ca
paṭighānusayena  ca mānānusayena ca diṭṭhānusayena ca sānusayoti: mānānusayena
ca diṭṭhānusayena ca sānusayo 1-. Yato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena  ca diṭṭhānusayena ca sānusayo tato avijjānusayena sānusayoti:
natthi  .  yato  vā pana avijjānusayena sānusayo tato kāmarāgānusayena ca
paṭighānusayena  ca  mānānusayena  ca diṭṭhānusayena ca sānusayoti: rūpadhātuyā
arūpadhātuyā  tato  avijjānusayena  ca  mānānusayena  ca  diṭṭhānusayena ca
sānusayo  no  ca  tato  kāmarāgānusayena  ca  paṭighānusayena ca sānusayo
kāmadhātuyā  dvīsu  vedanāsu  tato  avijjānusayena ca kāmarāgānusayena ca
mānānusayena  ca  diṭṭhānusayena  ca  sānusayo  no ca tato paṭighānusayena
sānusayo  dukkhāya  vedanāya  tato  avijjānusayena  ca  paṭighānusayena  ca
diṭṭhānusayena  ca  sānusayo  no ca tato kāmarāgānusayena ca mānānusayena
ca sānusayo.
@Footnote: 1 ettakāyeva pāḷi dissati. rūpadhātuyā arūpadhātuyā tato bhavarāgānusayena
@ca mānānusayena ca diṭṭhānusayena ca sānusayo no ca
@tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti evaṃ paripuṇṇavissajjanāya
@bhavitabbaṃ.
     [1308]  Yato kāmarāgānusayena ca paṭighānusayena ca mānānusayena ca
diṭṭhānusayena   ca  vicikicchānusayena  ca  sānusayo  tato  bhavarāgānusayena
sānusayoti:  natthi  .  yato  vā  pana  bhavarāgānusayena  sānusayo  tato
kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena  ca diṭṭhānusayena ca
vicikicchānusayena   ca   sānusayoti:   mānānusayena  ca  diṭṭhānusayena  ca
vicikicchānusayena    ca   sānusayo   1-   .   yato   kāmarāgānusayena
ca  paṭighānusayena  ca  mānānusayena  ca  diṭṭhānusayena  ca vicikicchānusayena
ca  sānusayo  tato  avijjānusayena  sānusayoti:  natthi  .  yato vā pana
avijjānusayena   sānusayo  tato  kāmarāgānusayena  ca  paṭighānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca  vicikicchānusayena  ca  sānusayoti:
rūpadhātuyā   arūpadhātuyā   tato   avijjānusayena   ca  mānānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena   ca   sānusayo   no   ca   tato
kāmarāgānusayena    ca    paṭighānusayena    ca   sānusayo   kāmadhātuyā
dvīsu    vedanāsu   tato   avijjānusayena   ca   kāmarāgānusayena   ca
mānānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayo
no  ca tato paṭighānusayena sānusayo dukkhāya vedanāya tato avijjānusayena
@Footnote: 1 ettakāyeva pāḷi dissati. rūpadhātuyā arūpadhātuyā tato bhavarāgānusayena
@ca mānānusayena ca diṭṭhānusayena ca vicikicchānusayena ca
@sānusayo no ca tato kāmarāgānusayena ca paṭighānusayena ca
@sānusayoti evaṃ paripuṇṇavissajjanāya bhavitabbaṃ.
Ca   paṭighānusayena   ca  diṭṭhānusayena  ca  vicikicchānusayena  ca  sānusayo
no ca tato kāmarāgānusayena ca mānānusayena ca sānusayo.
     [1309]  Yato  kāmarāgānusayena  ca paṭighānusayena ca mānānusayena
ca  diṭṭhānusayena  ca  vicikicchānusayena  ca  bhavarāgānusayena  ca  sānusayo
tato  avijjānusayena  sānusayoti:  natthi  .  yato vā pana avijjānusayena
sānusayo  tato  kāmarāgānusayena  ca  paṭighānusayena  ca  mānānusayena ca
diṭṭhānusayena   ca  vicikicchānusayena  ca  bhavarāgānusayena  ca  sānusayoti:
rūpadhātuyā   arūpadhātuyā  tato  avijjānusayena  ca  ca  mānānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena   ca  bhavarāgānusayena  ca  sānusayo
no  ca  tato  kāmarāgānusayena  ca paṭighānusayena ca sānusayo kāmadhātuyā
dvīsu  vedanāsu tato avijjānusayena ca kāmarāgānusayena ca mānānusayena ca
diṭṭhānusayena  ca  vicikicchānusayena  sānusayo  no ca tato paṭighānusayena ca
bhavarāgānusayena   ca  sānusayo  dukkhāya  vedanāya  tato  avijjānusayena
ca   paṭighānusayena   ca  diṭṭhānusayena  ca  vicikicchānusayena  ca  sānusayo
no   ca  tato  kāmarāgānusayena  ca  mānānusayena  ca  bhavarāgānusayena
ca sānusayo.
     [1310] Yo yato kāmarāgānusayena sānusayo so tato paṭighānusayena
sānusayoti:  no  .  yo  vā  pana yato paṭighānusayena sānusayo so tato
kāmarāgānusayena   sānusayoti:   no   .  yo  yato  kāmarāgānusayena
Sānusayo  so  tato  mānānusayena  sānusayoti:  āmantā. Yo vā pana
yato  mānānusayena  sānusayo  so  tato  kāmarāgānusayena  sānusayoti:
anāgāmī    kāmadhātuyā    dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā
so  tato  mānānusayena  sānusayo  no  ca  so  tato kāmarāgānusayena
sānusayo  tayo  puggalā  rūpadhātuyā  arūpadhātuyā  te tato mānānusayena
sānusayā  no  ca  te  tato  kāmarāgānusayena  sānusayā  teva puggalā
kāmadhātuyā   dvīsu   vedanāsu   te  tato  mānānusayena  ca  sānusayā
kāmarāgānusayena ca sānusayā.
     {1310.1}   Yo   yato  kāmarāgānusayena  sānusayo  so  tato
diṭṭhānusayena   .pe.   vicikicchānusayena   sānusayoti:   dve   puggalā
kāmadhātuyā   dvīsu   vedanāsu   te  tato  kāmarāgānusayena  sānusayā
no   ca   te  tato  vicikicchānusayena  sānusayā  puthujjano  kāmadhātuyā
dvīsu  vedanāsu  so tato kāmarāgānusayena ca sānusayo vicikicchānusayena ca
sānusayo  .  yo  vā  pana  yato  vicikicchānusayena  sānusayo  so tato
kāmarāgānusayena   sānusayoti:  puthujjano  dukkhāya  vedanāya  rūpadhātuyā
arūpadhātuyā   so  tato  vicikicchānusayena  sānusayo  no  ca  so  tato
kāmarāgānusayena    sānusayo    sova    puggalo   kāmadhātuyā   dvīsu
vedanāsu  so  tato  vicikicchānusayena  ca  sānusayo  kāmarāgānusayena ca
sānusayo.
     {1310.2}    Yo    yato   kāmarāgānusayena   sānusayo   so
tato   bhavarāgānusayena   sānusayoti:   no   .   yo  vā  pana  yato
bhavarāgānusayena   sānusayo   so   tato  kāmarāgānusayena  sānusayoti:
No  .  yo  yato  kāmarāgānusayena  sānusayo  so tato avijjānusayena
sānusayoti:  āmantā  .  yo  vā  pana  yato  avijjānusayena sānusayo
so   tato   kāmarāgānusayena  sānusayoti:  anāgāmī  kāmadhātuyā  tīsu
vedanāsu   rūpadhātuyā  arūpadhātuyā  so  tato  avijjānusayena  sānusayo
no  ca  so  tato  kāmarāgānusayena  sānusayo  tayo  puggalā  dukkhāya
vedanāya   rūpadhātuyā  arūpadhātuyā  te  tato  avijjānusayena  sānusayā
no  ca  te  tato  kāmarāgānusayena  sānusayā teva puggalā kāmadhātuyā
dvīsu    vedanāsu    te    tato    avijjānusayena    ca    sānusayā
kāmarāgānusayena ca sānusayā.
     [1311]  Yo  yato  paṭighānusayena sānusayo so tato mānānusayena
sānusayoti:  no  .  yo  vā  pana  yato  mānānusayena  sānusayo  so
tato   paṭighānusayena   sānusayoti:   no   .  yo  yato  paṭighānusayena
sānusayo  so  tato  diṭṭhānusayena  .pe.  vicikicchānusayena  sānusayoti:
dve   puggalā   dukkhāya  vedanāya  te  tato  paṭighānusayena  sānusayā
no   ca   te   tato   vicikicchānusayena   sānusayā  puthujjano  dukkhāya
vedanāya   so   tato  paṭighānusayena  ca  sānusayo  vicikicchānusayena  ca
sānusayo  .  yo  vā  pana  yato  vicikicchānusayena  sānusayo  so tato
paṭighānusayena   sānusayoti:   puthujjano   kāmadhātuyā   dvīsu   vedanāsu
rūpadhātuyā   arūpadhātuyā  so  tato  vicikicchānusayena  sānusayo  no  ca
so   tato   paṭighānusayena  sānusayo  sova  puggalo  dukkhāya  vedanāya
So tato vicikicchānusayena ca sānusayo paṭighānusayena ca sānusayo.
     {1311.1} Yo yato paṭighānusayena sānusayo so tato bhavarāgānusayena
sānusayoti:  no  .  yo vā pana yato bhavarāgānusayena sānusayo so tato
paṭighānusayena   sānusayoti:  no  .  yo  yato  paṭighānusayena  sānusayo
so  tato  avijjānusayena  sānusayoti:  āmantā  .  yo  vā pana yato
avijjānusayena    sānusayo    so   tato   paṭighānusayena   sānusayoti:
anāgāmī   kāmadhātuyā   tīsu   vedanāsu   rūpadhātuyā  arūpadhātuyā  so
tato  avijjānusayena  sānusayo  no  ca  so tato paṭighānusayena sānusayo
tayo   puggalā   kāmadhātuyā   dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā
te   tato  avijjānusayena  sānusayā  no  ca  te  tato  paṭighānusayena
sānusayā  teva  puggalā  dukkhāya  vedanāya  te  tato avijjānusayena ca
sānusayā paṭighānusayena ca sānusayā.
     [1312]  Yo  yato  mānānusayena sānusayo so tato diṭṭhānusayena
.pe.    vicikicchānusayena   sānusayoti:   tayo   puggalā   kāmadhātuyā
dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   te   tato  mānānusayena
sānusayā   no   ca   te   tato  vicikicchānusayena  sānusayā  puthujjano
kāmadhātuyā  dvīsu  vedanāsu rūpadhātuyā arūpadhātuyā so tato mānānusayena
ca   sānusayo   vicikicchānusayena  ca  sānusayo  .  yo  vā  pana  yato
vicikicchānusayena    sānusayo   so   tato   mānānusayena   sānusayoti:
puthujjano   dukkhāya   vedanāya   so   tato  vicikicchānusayena  sānusayo
No  ca  so  tato  mānānusayena  sānusayo  sova  puggalo  kāmadhātuyā
dvīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā  so  tato  vicikicchānusayena  ca
sānusayo mānānusayena ca sānusayo.
     {1312.1}   Yo   yato   mānānusayena   sānusayo   so  tato
bhavarāgānusayena     sānusayoti:    cattāro    puggalā    kāmadhātuyā
dvīsu  vedanāsu  te  tato  mānānusayena  sānusayā  no  ca  te  tato
bhavarāgānusayena   sānusayā   teva   puggalā   rūpadhātuyā   arūpadhātuyā
te  tato  mānānusayena  ca  sānusayā  bhavarāgānusayena  ca  sānusayā.
Yo  vā  pana  yato  bhavarāgānusayena  sānusayo  so  tato mānānusayena
sānusayoti:   āmantā   .   yo   yato  mānānusayena  sānusayo  so
tato   avijjānusayena   sānusayoti:  āmantā  .  yo  vā  pana  yato
avijjānusayena  sānusayo  so  tato  mānānusayena  sānusayoti: cattāro
puggalā  dukkhāya  vedanāya  te  tato  avijjānusayena  sānusayā  no ca
te   tato   mānānusayena  sānusayā  teva  puggalā  kāmadhātuyā  dvīsu
vedanāsu   rūpadhātuyā   arūpadhātuyā   te   tato   avijjānusayena   ca
sānusayā mānānusayena ca sānusayā.
     [1313]  Yo yato diṭṭhānusayena sānusayo so tato vicikicchānusayena
sānusayoti:  āmantā  .  yo  vā  pana  yato vicikicchānusayena sānusayo
so tato diṭṭhānusayena sānusayoti: āmantā .pe.
     [1314]   Yo   yato   vicikicchānusayena   sānusayo   so  tato
bhavarāgānusayena  sānusayoti:  puthujjano kāmadhātuyā tīsu vedanāsu so tato
Vicikicchānusayena  sānusayo  no  ca  so  tato  bhavarāgānusayena sānusayo
sova   puggalo  rūpadhātuyā  arūpadhātuyā  so  tato  vicikicchānusayena  ca
sānusayo  bhavarāgānusayena ca sānusayo. Yo vā pana yato bhavarāgānusayena
sānusayo   so   tato   vicikicchānusayena   sānusayoti:   tayo  puggalā
rūpadhātuyā  arūpadhātuyā  te  tato  bhavarāgānusayena  sānusayā no ca te
tato   vicikicchānusayena   sānusayā   puthujjano   rūpadhātuyā  arūpadhātuyā
so tato bhavarāgānusayena ca sānusayo vicikicchānusayena ca sānusayo.
     {1314.1}   Yo   yato   vicikicchānusayena  sānusayo  so  tato
avijjānusayena  sānusayoti:  āmantā . Yo vā pana yato avijjānusayena
sānusayo  so  tato vicikicchānusayena sānusayoti: tayo puggalā kāmadhātuyā
tīsu  vedanāsu  rūpadhātuyā  arūpadhātuyā  te tato avijjānusayena sānusayā
no   ca   te  tato  vicikicchānusayena  sānusayā  puthujjano  kāmadhātuyā
tīsu   vedanāsu   rūpadhātuyā  arūpadhātuyā  so  tato  avijjānusayena  ca
sānusayo vicikicchānusayena ca sānusayo.
     [1315] Yo yato bhavarāgānusayena sānusayo so tato avijjānusayena
sānusayoti:  āmantā  .  yo  vā  pana  yato  avijjānusayena sānusayo
so  tato  bhavarāgānusayena  sānusayoti:  cattāro  puggalā  kāmadhātuyā
tīsu  vedanāsu  te  tato  avijjānusayena  sānusayā  no  ca  te  tato
bhavarāgānusayena   sānusayā   teva   puggalā   rūpadhātuyā   arūpadhātuyā
te     tato    avijjānusayena    ca    sānusayā    bhavarāgānusayena
Ca sānusayā.
     [1316]  Yo  yato  kāmarāgānusayena ca paṭighānusayena ca sānusayo
so  tato mānānusayena sānusayoti: natthi. Yo vā pana yato mānānusayena
sānusayo  so  tato  kāmarāgānusayena ca paṭighānusayena ca paṭighānusayena ca
sānusayoti:  anāgāmī  kāmadhātuyā  dvīsu vedanāsu rūpadhātuyā arūpadhātuyā
so  tato  mānānusayena  sānusayo  no  ca  so  tato kāmarāgānusayena
ca   paṭighānusayena  ca  sānusayo  tayo  puggalā  rūpadhātuyā  arūpadhātuyā
te  tato  mānānusayena  sānusayā  no  ca te tato kāmarāgānusayena ca
paṭighānusayena  ca  sānusayā  teva  puggalā  kāmadhātuyā  dvīsu  vedanāsu
te  tato  mānānusayena  ca kāmarāgānusayena ca sānusayā no ca te tato
paṭighānusayena sānusayā.
     {1316.1}   Yo   yato  kāmarāgānusayena  ca  paṭighānusayena  ca
sānusayo  so  tato  diṭṭhānusayena  .pe.  vicikicchānusayena  sānusayoti:
natthi   .   yo  vā  pana  yato  vicikicchānusayena  sānusayo  so  tato
kāmarāgānusayena  ca  paṭighānusayena  ca  sānusayoti:  puthujjano rūpadhātuyā
arūpadhātuyā  so  tato  vicikicchānusayena  sānusayo   no  ca  so  tato
kāmarāgānusayena   ca   paṭighānusayena   ca   sānusayo    sova  puggalo
kāmadhātuyā    dvīsu    vedanāsu    so   tato   vicikicchānusayena   ca
kāmarāgānusayena  ca  sānusayo  no  ca  so tato paṭighānusayena sānusayo
sova puggalo dukkhāya vedanāya so tato vicikicchānusayena ca paṭighānusayena ca
Sānusayo  no  ca  so  tato  kāmarāgānusayena  sānusayo  .  yo yato
kāmarāgānusayena  ca  paṭighānusayena  ca sānusayo so tato bhavarāgānusayena
sānusayoti:   natthi  .  yo  vā  pana  yato  bhavarāgānusayena  sānusayo
so tato kāmarāgānusayena ca paṭighānusayena ca sānusayoti: no.
     {1316.2}   Yo   yato  kāmarāgānusayena  ca  paṭighānusayena  ca
sānusayo  so  tato  avijjānusayena sānusayoti: natthi. Yo vā pana yato
avijjānusayena  sānusayo  so  tato  kāmarāgānusayena  ca  paṭighānusayena
ca   sānusayoti:   anāgāmī   kāmadhātuyā   tīsu   vedanāsu  rūpadhātuyā
arūpadhātuyā   so   tato  avijjānusayena  sānusayo  no  ca  so  tato
kāmarāgānusayena   ca   paṭighānusayena   ca   sānusayo   tayo   puggalā
rūpadhātuyā  arūpadhātuyā  te  tato  avijjānusayena  sānusayā  no ca te
tato   kāmarāgānusayena  ca  paṭighānusayena  ca  sānusayā  teva  puggalā
kāmadhātuyā  dvīsu  vedanāsu  te tato avijjānusayena ca kāmarāgānusayena
ca  sānusayā  no  ca  te  tato  paṭighānusayena  sānusayā  teva puggalā
dukkhāya   vedanāya   te   tato   avijjānusayena  ca  paṭighānusayena  ca
sānusayā no ca te tato kāmarāgānusayena sānusayā.
     [1317]   Yo   yato   kāmarāgānusayena   ca  paṭighānusayena  ca
mānānusayena  ca  sānusayo  so tato diṭṭhānusayena .pe. Vicikicchānusayena
sānusayoti:   natthi  .  yo  vā  pana  yato  vicikicchānusayena  sānusayo
so   tato   kāmarāgānusayena   ca  paṭighānusayena  ca  mānānusayena  ca
Sānusayoti:  puthujjano  rūpadhātuyā  arūpadhātuyā  so tato vicikicchānusayena
ca  mānānusayena  ca  sānusayo  no  ca  so  tato  kāmarāgānusayena ca
paṭighānusayena  ca  sānusayo  sova  puggalo  kāmadhātuyā  dvīsu  vedanāsu
so   tato  vicikicchānusayena  ca  kāmarāgānusayena  ca  mānānusayena  ca
sānusayo  no  ca  so  tato paṭighānusayena sānusayo sova puggalo dukkhāya
vedanāya   so   tato  vicikicchānusayena  ca  paṭighānusayena  ca  sānusayo
no ca so tato kāmarāgānusayena ca mānānusayena ca sānusayo.
     {1317.1}   Yo   yato   kāmarāgānusayena   ca   paṭighānusayena
ca  mānānusayena  ca  sānusayo  so  tato  bhavarāgānusayena  sānusayoti:
natthi   .   yo  vā  pana  yato  bhavarāgānusayena  sānusayo  so  tato
kāmarāgānusayena   ca   paṭighānusayena  ca  mānānusayena  ca  sānusayoti:
mānānusayena   sānusayo   1-   .   yo   yato  kāmarāgānusayena  ca
paṭighānusayena  ca  mānānusayena  ca  sānusayo  so  tato  avijjānusayena
sānusayoti:   natthi   .  yo  vā  pana  yato  avijjānusayena  sānusayo
so   tato   kāmarāgānusayena   ca  paṭighānusayena  ca  mānānusayena  ca
sānusayoti:   anāgāmī   dukkhāya   vedanāya  so  tato  avijjānusayena
@Footnote: 1 ettakāyeva pāḷi dissati. cattāro puggalā rūpadhātuyā arūpadhātuyā
@te tato bhavarāgānusayena ca mānānusayena ca sānusayā no ca
@te tato kāmarāgānusayena ca paṭighānusayena ca sānusayāti evaṃ
@paripuṇṇavissajjanāya bhavitabbaṃ.
Sānusayo   no   ca  so  tato  kāmarāgānusayena  ca  paṭighānusayena  ca
mānānusayena    ca    sānusayo   sova   puggalo   kāmadhātuyā   dvīsu
vedanāsu   rūpadhātuyā   arūpadhātuyā   so   tato   avijjānusayena   ca
mānānusayena   ca   sānusayo  no  ca  so  tato  kāmarāgānusayena  ca
paṭighānusayena   ca   sānusayo   tayo   puggalā  rūpadhātuyā  arūpadhātuyā
te  tato  avijjānusayena  ca  mānānusayena  ca  sānusayā  no  ca  te
tato   kāmarāgānusayena  ca  paṭighānusayena  ca  sānusayā  teva  puggalā
kāmadhātuyā  dvīsu  vedanāsu  te tato avijjānusayena ca kāmarāgānusayena
ca  mānānusayena  ca  sānusayā  no  ca  te tato paṭighānusayena sānusayā
teva   puggalā   dukkhāya   vedanāya   te   tato   avijjānusayena  ca
paṭighānusayena   ca   sānusayā  no  ca  te  tato  kāmarāgānusayena  ca
mānānusayena ca sānusayā.
     [1318]   Yo   yato   kāmarāgānusayena   ca  paṭighānusayena  ca
mānānusayena  ca  diṭṭhānusayena  ca  sānusayo  so  tato vicikicchānusayena
sānusayoti:   natthi  .  yo  vā  pana  yato  vicikicchānusayena  sānusayo
so   tato   kāmarāgānusayena   ca  paṭighānusayena  ca  mānānusayena  ca
diṭṭhānusayena   ca   sānusayoti:  puthujjano  rūpadhātuyā  arūpadhātuyā  so
tato  vicikicchānusayena  ca  mānānusayena  ca  diṭṭhānusayena  ca  sānusayo
no   ca   so  tato  kāmarāgānusayena  ca  paṭighānusayena  ca  sānusayo
sova  puggalo  kāmadhātuyā  dvīsu  vedanāsu  so  tato  vicikicchānusayena
Ca    kāmarāgānusayena    ca    mānānusayena   ca   diṭṭhānusayena   ca
sānusayo   no   ca  so  tato  paṭighānusayena  sānusayo  sova  puggalo
dukkhāya   vedanāya   so   tato  vicikicchānusayena  ca  paṭighānusayena  ca
diṭṭhānusayena   ca   sānusayo  no  ca  so  tato  kāmarāgānusayena  ca
mānānusayena ca sānusayo .pe.
     [1319]   Yo   yato   kāmarāgānusayena   ca  paṭighānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayo
so  tato  bhavarāgānusayena  sānusayoti:  natthi  .  yo  vā  pana  yato
bhavarāgānusayena  sānusayo  so  tato kāmarāgānusayena ca paṭighānusayena ca
mānānusayena   ca   diṭṭhānusayena   ca  vicikicchānusayena  ca  sānusayoti:
tayo   puggalā  rūpadhātuyā  arūpadhātuyā  te  tato  bhavarāgānusayena  ca
mānānusayena   ca   sānusayā  no  ca  te  tato  kāmarāgānusayena  ca
paṭighānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayā
puthujjano   rūpadhātuyā   arūpadhātuyā   so   tato   bhavarāgānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayo
no ca so tato kāmarāgānusayena ca paṭighānusayena ca sānusayo.
     {1319.1}   Yo   yato  kāmarāgānusayena  ca  paṭighānusayena  ca
mānānusayena   ca   diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayo
so tato avijjānusayena sānusayoti: natthi. Yo vā pana yato avijjānusayena
sānusayo  so  tato  kāmarāgānusayena  ca  paṭighānusayena ca mānānusayena
Ca   diṭṭhānusayena   ca   vicikicchānusayena   ca   sānusayoti:   anāgāmī
dukkhāya   vedanāya   so   tato   avijjānusayena   sānusayo   no  ca
so   tato   kāmarāgānusayena   ca  paṭighānusayena  ca  mānānusayena  ca
diṭṭhānusayena    ca   vicikicchānusayena   ca   sānusayo   sova   puggalo
kāmadhātuyā   dvīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   so   tato
avijjānusayena   ca   mānānusayena   ca   sānusayo  no  ca  so  tato
kāmarāgānusayena     ca     paṭighānusayena    ca    diṭṭhānusayena    ca
vicikicchānusayena   ca   sānusayo  dve  puggalā  rūpadhātuyā  arūpadhātuyā
te   tato   avijjānusayena   ca   mānānusayena  ca  sānusayā  no  ca
te   tato   kāmarāgānusayena   ca  paṭighānusayena  ca  diṭṭhānusayena  ca
vicikicchānusayena   ca   sānusayā   teva   puggalā   kāmadhātuyā   dvīsu
vedanāsu    te    tato   avijjānusayena   ca   kāmarāgānusayena   ca
mānānusayena   ca   sānusayā   no   ca   te  tato  paṭighānusayena  ca
diṭṭhānusayena    ca   vicikicchānusayena   ca   sānusayā   teva   puggalā
dukkhāya   vedanāya   te   tato   avijjānusayena  ca  paṭighānusayena  ca
sānusayā   no   ca  te  tato  kāmarāgānusayena  ca  mānānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena  ca  sānusayā  puthujjano  rūpadhātuyā
arūpadhātuyā  so  tato  avijjānusayena ca mānānusayena ca diṭṭhānusayena ca
vicikicchānusayena  ca  sānusayo  no  ca  so  tato  kāmarāgānusayena  ca
paṭighānusayena  ca  sānusayo  sova  puggalo  kāmadhātuyā  dvīsu  vedanāsu
So   tato   avijjānusayena  ca  kāmarāgānusayena  ca  mānānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayo  no  ca  so  tato
paṭighānusayena   sānusayo   sova  puggalo  dukkhāya  vedanāya  so  tato
avijjānusayena   ca  paṭighānusayena  ca  diṭṭhānusayena  ca  vicikicchānusayena
ca   sānusayo   no  ca  so  tato  kāmarāgānusayena  ca  mānānusayena
ca sānusayo.
     [1320]   Yo   yato   kāmarāgānusayena   ca  paṭighānusayena  ca
mānānusayena  ca  diṭṭhānusayena  ca  vicikicchānusayena ca bhavarāgānusayena ca
sānusayo  so  tato  avijjānusayena  sānusayoti:  natthi  .  yo vā pana
yato   avijjānusayena   sānusayo   so   tato   kāmarāgānusayena   ca
paṭighānusayena  ca  mānānusayena  ca  diṭṭhānusayena  ca  vicikicchānusayena ca
bhavarāgānusayena   ca   sānusayoti:   anāgāmī   dukkhāya  vedanāya  so
tato  avijjānusayena  sānusayo  no  ca  so  tato  kāmarāgānusayena ca
paṭighānusayena   ca  mānānusayena  ca  diṭṭhānusayena  ca vicikicchānusayena ca
bhavarāgānusayena   ca   sānusayo   sova   puggalo   kāmadhātuyā   dvīsu
vedanāsu   so   tato   avijjānusayena  ca  mānānusayena  ca  sānusayo
no  ca  so  tato  kāmarāgānusayena  ca  paṭighānusayena  ca diṭṭhānusayena
ca    vicikicchānusayena    ca    bhavarāgānusayena   ca   sānusayo   sova
puggalo  rūpadhātuyā  arūpadhātuyā  so tato avijjānusayena ca mānānusayena
ca  bhavarāgānusayena  ca  sānusayo  no  ca  so  tato  kāmarāgānusayena
Ca   paṭighānusayena   ca  diṭṭhānusayena  ca  vicikicchānusayena  ca  sānusayo
dve   puggalā   rūpadhātuyā   arūpadhātuyā   te   tato  avijjānusayena
ca    mānānusayena    ca   bhavarāgānusayena   ca   sānusayā   no   ca
te   tato   kāmarāgānusayena   ca  paṭighānusayena  ca  diṭṭhānusayena  ca
vicikicchānusayena   ca   sānusayā   teva   puggalā   kāmadhātuyā   dvīsu
vedanāsu  ge  tato  avijjānusayena  ca kāmarāgānusayena ca mānānusayena
ca   sānusayā   no   ca   te   tato  paṭighānusayena  ca  diṭṭhānusayena
ca   vicikicchānusayena   ca  bhavarāgānusayena  ca  sānusayā  teva  puggalā
dukkhāya   vedanāya   te   tato   avijjānusayena  ca  paṭighānusayena  ca
sānusayā   no   ca  te  tato  kāmarāgānusayena  ca  mānānusayena  ca
diṭṭhānusayena   ca   vicikicchānusayena   ca  bhavarāgānusayena  ca  sānusayā
puthujjano   rūpadhātuyā   arūpadhātuyā   so   tato   avijjānusayena   ca
mānānusayena  ca  diṭṭhānusayena  ca  vicikicchānusayena  ca  bhavarāgānusayena
ca   sānusayo   no  ca  so  tato  kāmarāgānusayena  ca  paṭighānusayena
ca   sānusayo   sova  puggalo  kāmadhātuyā  dvīsu  vedanāsu  so  tato
avijjānusayena     ca    kāmarāgānusayena    ca    mānānusayena    ca
diṭṭhānusayena   ca   vicikicchānusayena   ca  sānusayo  no  ca  so  tato
paṭighānusayena  ca  bhavarāgānusayena  ca  sānusayo  sova  puggalo  dukkhāya
vedanāya  so  tato  avijjānusayena  ca  paṭighānusayena ca diṭṭhānusayena ca
vicikicchānusayena  ca  sānusayo  no  ca  so  tato  kāmarāgānusayena  ca
Mānānusayena ca bhavarāgānusayena ca sānusayo.
                     Anulomaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 498-527. https://84000.org/tipitaka/read/roman_read.php?B=38&A=9978              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=9978              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1288&items=33              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1288              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]