ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                       pavattivāro
     [1036]   Yassa   kāyasaṅkhāro   uppajjati   tassa   vacīsaṅkhāro
uppajjatīti:    vinā   vitakkavicārehi   assāsapassāsānaṃ   uppādakkhaṇe
tesaṃ   kāyasaṅkhāro   uppajjati   no  ca  tesaṃ  vacīsaṅkhāro  uppajjati
paṭhamajjhānaṃ   samāpannānaṃ   kāmāvacarānaṃ  assāsapassāsānaṃ  uppādakkhaṇe
tesaṃ   kāyasaṅkhāro   ca   uppajjati   vacīsaṅkhāro   ca   uppajjati .
Yassa  vā  pana  vacīsaṅkhāro  uppajjati  tassa  kāyasaṅkhāro  uppajjatīti:
vinā  assāsapassāsehi  vitakkavicārānaṃ  uppādakkhaṇe  tesaṃ  vacīsaṅkhāro
uppajjati    no    ca    tesaṃ   kāyasaṅkhāro   uppajjati   paṭhamajjhānaṃ
Samāpannānaṃ    kāmāvacarānaṃ    assāsapassāsānaṃ   uppādakkhaṇe   tesaṃ
vacīsaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati.
     [1037]   Yassa   kāyasaṅkhāro   uppajjati   tassa  cittasaṅkhāro
uppajjatīti:   āmantā   .   yassa   vā  pana  cittasaṅkhāro  uppajjati
tassa   kāyasaṅkhāro   uppajjatīti:   vinā   assāsapassāsehi   cittassa
uppādakkhaṇe  tesaṃ  cittasaṅkhāro  uppajjati  no  ca  tesaṃ kāyasaṅkhāro
uppajjati   assāsapassāsānaṃ   uppādakkhaṇe   tesaṃ   cittasaṅkhāro   ca
uppajjati kāyasaṅkhāro ca uppajjati.
     [1038]   Yassa   vacīsaṅkhāro   uppajjati   tassa   cittasaṅkhāro
uppajjatīti:   āmantā   .   yassa   vā  pana  cittasaṅkhāro  uppajjati
tassa    vacīsaṅkhāro    uppajjatīti:    vinā   vitakkavicārehi   cittassa
uppādakkhaṇe  tesaṃ  cittasaṅkhāro  uppajjati  no  ca  tesaṃ  vacīsaṅkhāro
uppajjati    vitakkavicārānaṃ    uppādakkhaṇe   tesaṃ   cittasaṅkhāro   ca
uppajjati vacīsaṅkhāro ca uppajjati.
     [1039]   Yattha   kāyasaṅkhāro   uppajjati   tattha   vacīsaṅkhāro
uppajjatīti:   dutiyajjhāne   tatiyajjhāne   tattha  kāyasaṅkhāro  uppajjati
no    ca   tattha   vacīsaṅkhāro   uppajjati   paṭhamajjhāne   kāmāvacare
tattha   kāyasaṅkhāro   ca   uppajjati   vacīsaṅkhāro   ca   uppajjati .
Yattha  vā  pana  vacīsaṅkhāro  uppajjati  tattha  kāyasaṅkhāro  uppajjatīti:
rūpāvacare   arūpāvacare   tattha   vacīsaṅkhāro  uppajjati  no  ca  tattha
Kāyasaṅkhāro  uppajjati  paṭhamajjhāne  kāmāvacare  tattha  vacīsaṅkhāro  ca
uppajjati kāyasaṅkhāro ca uppajjati.
     [1040]   Yattha   kāyasaṅkhāro   uppajjati   tattha  cittasaṅkhāro
uppajjatīti:   āmantā   .   yattha   vā  pana  cittasaṅkhāro  uppajjati
tattha   kāyasaṅkhāro  uppajjatīti:  catutthajjhāne  rūpāvacare  arūpāvacare
tattha    cittasaṅkhāro    uppajjati    no    ca   tattha   kāyasaṅkhāro
uppajjati     paṭhamajjhāne    dutiyajjhāne    tatiyajjhāne    kāmāvacare
tattha cittasaṅkhāro ca uppajjati kāyasaṅkhāro ca uppajjati.
     [1041]   Yattha   vacīsaṅkhāro   uppajjati   tattha   cittasaṅkhāro
uppajjatīti:   āmantā   .   yattha   vā  pana  cittasaṅkhāro  uppajjati
tattha   vacīsaṅkhāro  uppajjatīti:  dutiyajjhāne  tatiyajjhāne  catutthajjhāne
tattha    cittasaṅkhāro    uppajjati    no    ca    tattha   vacīsaṅkhāro
uppajjati   paṭhamajjhāne   kāmāvacare   rūpāvacare   arūpāvacare   tattha
cittasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati.
     [1042]   Yassa  yattha  kāyasaṅkhāro  uppajjati  .pe.  yassakampi
yassayatthakampi sadisaṃ.
     [1043]   Yassa   kāyasaṅkhāro   nuppajjati   tassa   vacīsaṅkhāro
nuppajjatīti:    vinā   assāsapassāsehi   vitakkavicārānaṃ   uppādakkhaṇe
tesaṃ   kāyasaṅkhāro   nuppajjati   no  ca  tesaṃ  vacīsaṅkhāro  nuppajjati
sabbesaṃ  cittassa  bhaṅgakkhaṇe  vinā assāsapassāsehi avitakkaavicāracittassa
Uppādakkhaṇe        nirodhasamāpannānaṃ       asaññasattānaṃ       tesaṃ
kāyasaṅkhāro   ca   nuppajjati   vacīsaṅkhāro   ca   nuppajjati   .  yassa
vā   pana   vacīsaṅkhāro   nuppajjati   tassa   kāyasaṅkhāro  nuppajjatīti:
vinā  vitakkavicārehi  assāsapassāsānaṃ  uppādakkhaṇe  tesaṃ  vacīsaṅkhāro
nuppajjati   no   ca   tesaṃ   kāyasaṅkhāro  nuppajjati  sabbesaṃ  cittassa
bhaṅgakkhaṇe   vinā  assāsapassāsehi  avitakkaavicāracittassa  uppādakkhaṇe
nirodhasamāpannānaṃ      asaññasattānaṃ      tesaṃ     vacīsaṅkhāro     ca
nuppajjati kāyasaṅkhāro ca nuppajjati.
     [1044]   Yassa   kāyasaṅkhāro   nuppajjati   tassa  cittasaṅkhāro
nuppajjatīti:   vinā   assāsapassāsehi   cittassa   uppādakkhaṇe   tesaṃ
kāyasaṅkhāro  nuppajjati  no  ca  tesaṃ  cittasaṅkhāro  nuppajjati  sabbesaṃ
cittassa  bhaṅgakkhaṇe  nirodhasamāpannānaṃ  asaññasattānaṃ  tesaṃ  kāyasaṅkhāro
ca   nuppajjati   cittasaṅkhāro   ca   nuppajjati   .   yassa   vā   pana
cittasaṅkhāro nuppajjati tassa kāyasaṅkhāro nuppajjatīti: āmantā.
     [1045]  Yassa vacīsaṅkhāro nuppajjati tassa cittasaṅkhāro nuppajjatīti:
vinā    vitakkavicārehi    cittassa   uppādakkhaṇe   tesaṃ   vacīsaṅkhāro
nuppajjati   no   ca   tesaṃ   cittasaṅkhāro  nuppajjati  sabbesaṃ  cittassa
bhaṅgakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   vacīsaṅkhāro   ca
nuppajjati  cittasaṅkhāro  ca  nuppajjati  .  yassa  vā  pana  cittasaṅkhāro
nuppajjati tassa vacīsaṅkhāro nuppajjatīti: āmantā.
     [1046]   Yattha   kāyasaṅkhāro   nuppajjati   tattha   vacīsaṅkhāro
nuppajjatīti:   rūpāvacare   arūpāvacare   tattha   kāyasaṅkhāro  nuppajjati
no   ca   tattha   vacīsaṅkhāro   nuppajjati   catutthajjhāne   asaññasatte
tattha   kāyasaṅkhāro   ca   nuppajjati   vacīsaṅkhāro   ca   nuppajjati .
Yattha  vā  pana  vacīsaṅkhāro  nuppajjati  tattha  kāyasaṅkhāro  nuppajjatīti:
dutiyajjhāne   tatiyajjhāne   tattha  vacīsaṅkhāro  nuppajjati  no  ca  tattha
kāyasaṅkhāro  nuppajjati  catutthajjhāne  asaññasatte  tattha  vacīsaṅkhāro ca
nuppajjati kāyasaṅkhāro ca nuppajjati.
     [1047]   Yattha   kāyasaṅkhāro   nuppajjati   tattha  cittasaṅkhāro
nuppajjatīti:   catutthajjhāne  rūpāvacare  arūpāvacare  tattha  kāyasaṅkhāro
nuppajjati    no    ca   tattha   cittasaṅkhāro   nuppajjati   asaññasatte
tattha   kāyasaṅkhāro   ca   nuppajjati   cittasaṅkhāro   ca  nuppajjati .
Yattha  vā  pana  cittasaṅkhāro  nuppajjati  tattha  kāyasaṅkhāro nuppajjatīti:
āmantā.
     [1048]   Yattha   vacīsaṅkhāro   nuppajjati   tattha   cittasaṅkhāro
nuppajjatīti:   dutiyajjhāne  tatiyajjhāne  catutthajjhāne  tattha  vacīsaṅkhāro
nuppajjati   no   ca   tattha  cittasaṅkhāro  nuppajjati  asaññasatte  tattha
vacīsaṅkhāro  ca  nuppajjati  cittasaṅkhāro  ca  nuppajjati  .  yattha vā pana
cittasaṅkhāro nuppajjati tattha vacīsaṅkhāro nuppajjatīti: āmantā.
     [1049]   Yassa   yattha   kāyasaṅkhāro   nuppajjati   tassa  tattha
Vacīsaṅkhāro    nuppajjatīti:    vinā   assāsapassāsehi   vitakkavicārānaṃ
uppādakkhaṇe   tesaṃ   tattha   kāyasaṅkhāro   nuppajjati   no  ca  tesaṃ
tattha   vacīsaṅkhāro   nuppajjati   sabbesaṃ   cittassa   bhaṅgakkhaṇe   vinā
assāsapassāsehi          avitakkaavicāracittassa         uppādakkhaṇe
asaññasattānaṃ   tesaṃ  tattha  kāyasaṅkhāro  ca  nuppajjati  vacīsaṅkhāro  ca
nuppajjati  .  yassa  vā  pana  vacīsaṅkhāro  .pe. Yassakampi yassayatthakampi
sadisaṃ     vitthāretabbaṃ     .     yassayatthake     nirodhasamāpannānanti
na labbhati.
                       --------
     [1050]   Yassa   kāyasaṅkhāro   uppajjittha   tassa  vacīsaṅkhāro
uppajjitthāti:   āmantā   .   yassa   vā   pana  vacīsaṅkhāro  .pe.
Āmantā   .   yassa   kāyasaṅkhāro   uppajjittha   tassa  cittasaṅkhāro
uppajjitthāti:   āmantā   .   yassa   vā  pana  cittasaṅkhāro  .pe.
Āmantā   .   yassa   vacīsaṅkhāro   uppajjittha   tassa   cittasaṅkhāro
uppajjitthāti:   āmantā   .   yassa   vā  pana  cittasaṅkhāro  .pe.
Āmantā.
     [1051]   Yattha   kāyasaṅkhāro   uppajjittha   .pe.   yatthakampi
sabbattha ekasadisaṃ.
     [1052]   Yassa   yattha   kāyasaṅkhāro   uppajjittha  tassa  tattha
vacīsaṅkhāro    uppajjitthāti:    dutiyajjhānaṃ    tatiyajjhānaṃ   samāpannānaṃ
Tesaṃ  tattha  kāyasaṅkhāro  uppajjittha  no  ca  tesaṃ  tattha  vacīsaṅkhāro
uppajjittha    paṭhamajjhānaṃ    samāpannānaṃ    kāmāvacarānaṃ   tesaṃ   tattha
kāyasaṅkhāro   ca   uppajjittha   vacīsaṅkhāro   ca  uppajjittha  .  yassa
vā   pana   yattha   vacīsaṅkhāro   uppajjittha  tassa  tattha  kāyasaṅkhāro
uppajjitthāti:   rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ   tattha  vacīsaṅkhāro
uppajjittha   no   ca  tesaṃ  tattha  kāyasaṅkhāro  uppajjittha  paṭhamajjhānaṃ
samāpannānaṃ   kāmāvacarānaṃ   tesaṃ   tattha   vacīsaṅkhāro  ca  uppajjittha
kāyasaṅkhāro ca uppajjittha.
     [1053]   Yassa   yattha   kāyasaṅkhāro   uppajjittha  tassa  tattha
cittasaṅkhāro   uppajjitthāti:   āmantā   .   yassa   vā  pana  yattha
cittasaṅkhāro   uppajjittha   tassa   tattha   kāyasaṅkhāro  uppajjitthāti:
catutthajjhānaṃ    samāpannānaṃ   rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ   tattha
cittasaṅkhāro  uppajjittha  no  ca  tesaṃ  tattha  kāyasaṅkhāro  uppajjittha
paṭhamajjhānaṃ   dutiyajjhānaṃ   tatiyajjhānaṃ   samāpannānaṃ   kāmāvacarānaṃ  tesaṃ
tattha cittasaṅkhāro ca uppajjittha kāyasaṅkhāro ca uppajjittha.
     [1054]   Yassa   yattha   vacīsaṅkhāro   uppajjittha   tassa  tattha
cittasaṅkhāro   uppajjitthāti:   āmantā   .   yassa   vā  pana  yattha
cittasaṅkhāro   uppajjittha   tassa   tattha   vacīsaṅkhāro   uppajjitthāti:
dutiyajjhānaṃ    tatiyajjhānaṃ    catutthajjhānaṃ    samāpannānaṃ    suddhāvāsānaṃ
dutiye  citte  vattamāne  tesaṃ  tattha  cittasaṅkhāro  uppajjittha  no ca
Tesaṃ    tattha    vacīsaṅkhāro    uppajjittha    paṭhamajjhānaṃ   samāpannānaṃ
kāmāvacarānaṃ  itaresaṃ  rūpāvacarānaṃ  arūpāvacarānaṃ tesaṃ tattha cittasaṅkhāro
ca uppajjittha vacīsaṅkhāro ca uppajjittha.
     [1055]   Yassa   kāyasaṅkhāro   nuppajjittha   tassa  vacīsaṅkhāro
nuppajjitthāti:   natthi   .   yassa   vā   pana  vacīsaṅkhāro  nuppajjittha
tassa   kāyasaṅkhāro   nuppajjitthāti:   natthi   .   yassa  kāyasaṅkhāro
nuppajjittha    tassa   cittasaṅkhāro   nuppajjitthāti:   natthi   .   yassa
vā   pana  cittasaṅkhāro  nuppajjittha  tassa  kāyasaṅkhāro  nuppajjitthāti:
natthi    .    yassa    vacīsaṅkhāro   nuppajjittha   tassa   cittasaṅkhāro
nuppajjitthāti:   natthi   .   yassa   vā  pana  cittasaṅkhāro  nuppajjittha
tassa vacīsaṅkhāro nuppajjitthāti: natthi.
     [1056] Yattha kāyasaṅkhāro nuppajjittha .pe.
     [1057]   Yassa   yattha   kāyasaṅkhāro   nuppajjittha  tassa  tattha
vacīsaṅkhāro   nuppajjitthāti:   rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ  tattha
kāyasaṅkhāro   nuppajjittha  no  ca  tesaṃ  tattha  vacīsaṅkhāro  nuppajjittha
catutthajjhānaṃ   samāpannānaṃ   suddhāvāsānaṃ   dutiye   citte   vattamāne
asaññasattānaṃ  tesaṃ  tattha  kāyasaṅkhāro  ca  nuppajjittha  vacīsaṅkhāro  ca
nuppajjittha    .   yassa   vā   pana   yattha   vacīsaṅkhāro   nuppajjittha
tassa    tattha   kāyasaṅkhāro   nuppajjitthāti:   dutiyajjhānaṃ   tatiyajjhānaṃ
samāpannānaṃ   tesaṃ  tattha  vacīsaṅkhāro  nuppajjittha  no  ca  tesaṃ  tattha
Kāyasaṅkhāro    nuppajjittha    catutthajjhānaṃ   samāpannānaṃ   suddhāvāsānaṃ
dutiye   citte   vattamāne  asaññasattānaṃ  tesaṃ  tattha  vacīsaṅkhāro  ca
nuppajjittha kāyasaṅkhāro ca nuppajjittha.
     [1058]   Yassa   yattha   kāyasaṅkhāro   nuppajjittha  tassa  tattha
cittasaṅkhāro   nuppajjitthāti:   catutthajjhānaṃ   samāpannānaṃ   rūpāvacarānaṃ
arūpāvacarānaṃ    tesaṃ    tattha    kāyasaṅkhāro   nuppajjittha   no   ca
tesaṃ    tattha    cittasaṅkhāro   nuppajjittha   suddhāvāsaṃ   upapajjantānaṃ
asaññasattānaṃ   tesaṃ   tattha  kāyasaṅkhāro  ca  nuppajjittha  cittasaṅkhāro
ca    nuppajjittha    .    yassa    vā    pana    yattha   cittasaṅkhāro
nuppajjittha tassa tattha kāyasaṅkhāro nuppajjitthāti: āmantā.
     [1059]   Yassa   yattha   vacīsaṅkhāro   nuppajjittha   tassa  tattha
cittasaṅkhāro    nuppajjitthāti:    dutiyajjhānaṃ   tatiyajjhānaṃ   catutthajjhānaṃ
samāpannānaṃ   suddhāvāsānaṃ   dutiye   citte   vattamāne   tesaṃ  tattha
vacīsaṅkhāro   nuppajjittha  no  ca  tesaṃ  tattha  cittasaṅkhāro  nuppajjittha
suddhāvāsaṃ   upapajjantānaṃ   asaññasattānaṃ   tesaṃ  tattha  vacīsaṅkhāro  ca
nuppajjittha   cittasaṅkhāro   ca   nuppajjittha   .  yassa  vā  pana  yattha
cittasaṅkhāro   nuppajjittha   tassa   tattha   vacīsaṅkhāro   nuppajjitthāti:
āmantā.
                       --------
     [1060]   Yassa   kāyasaṅkhāro   uppajjissati  tassa  vacīsaṅkhāro
Uppajjissatīti:   āmantā  .  yassa  vā  pana  vacīsaṅkhāro  uppajjissati
tassa    kāyasaṅkhāro    uppajjissatīti:    yassa    cittassa   anantarā
kāmāvacarānaṃ    pacchimacittaṃ    uppajjissati    rūpāvacare    arūpāvacare
pacchimabhavikānaṃ  ye  ca  rūpāvacaraṃ  arūpāvacaraṃ  upapajjitvā parinibbāyissanti
tesaṃ  cavantānaṃ  tesaṃ  vacīsaṅkhāro  uppajjissati no ca tesaṃ kāyasaṅkhāro
uppajjissati   itaresaṃ   vacīsaṅkhāro   ca  uppajjissati  kāyasaṅkhāro  ca
uppajjissati.
     [1061]   Yassa   kāyasaṅkhāro  uppajjissati  tassa  cittasaṅkhāro
uppajjissatīti:  āmantā  .  yassa  vā  pana  cittasaṅkhāro  uppajjissati
tassa    kāyasaṅkhāro    uppajjissatīti:    yassa    cittassa   anantarā
kāmāvacarānaṃ    pacchimacittaṃ    uppajjissati    rūpāvacare    arūpāvacare
pacchimabhavikānaṃ  ye  ca  rūpāvacaraṃ  arūpāvacaraṃ  upapajjitvā parinibbāyissanti
tesaṃ   cavantānaṃ   tesaṃ   cittasaṅkhāro   uppajjissati   no   ca  tesaṃ
kāyasaṅkhāro   uppajjissati   itaresaṃ   cittasaṅkhāro   ca   uppajjissati
kāyasaṅkhāro ca uppajjissati.
     [1062]   Yassa   vacīsaṅkhāro   uppajjissati  tassa  cittasaṅkhāro
uppajjissatīti:  āmantā  .  yassa  vā  pana  cittasaṅkhāro  uppajjissati
tassa    vacīsaṅkhāro    uppajjissatīti:    yassa    cittassa    anantarā
avitakkaavicāraṃ     pacchimacittaṃ     uppajjissati    tesaṃ    cittasaṅkhāro
uppajjissati  no  ca  tesaṃ vacīsaṅkhāro uppajjissati itaresaṃ cittasaṅkhāro
Ca uppajjissati vacīsaṅkhāro ca uppajjissati.
     [1063] Yattha kāyasaṅkhāro uppajjissati .pe.
     [1064]   Yassa   yattha   kāyasaṅkhāro  uppajjissati  tassa  tattha
vacīsaṅkhāro    uppajjissatīti:    dutiyajjhānaṃ    tatiyajjhānaṃ   samāpannānaṃ
tesaṃ  tattha  kāyasaṅkhāro  uppajjissati  no  ca  tesaṃ  tattha vacīsaṅkhāro
uppajjissati     paṭhamajjhānaṃ     samāpannānaṃ     kāmāvacarānaṃ     tesaṃ
tattha   kāyasaṅkhāro   ca  uppajjissati  vacīsaṅkhāro  ca  uppajjissati .
Yassa  vā  pana  yattha  vacīsaṅkhāro  uppajjissati  tassa tattha kāyasaṅkhāro
uppajjissatīti:      yassa      cittassa     anantarā     kāmāvacarānaṃ
pacchimacittaṃ    uppajjissati    rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ   tattha
vacīsaṅkhāro  uppajjissati  no  ca  tesaṃ  tattha  kāyasaṅkhāro uppajjissati
paṭhamajjhānaṃ    samāpannānaṃ    itaresaṃ    kāmāvacarānaṃ    tesaṃ    tattha
vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjissati.
     [1065]   Yassa   yattha   kāyasaṅkhāro  uppajjissati  tassa  tattha
cittasaṅkhāro   uppajjissatīti:   āmantā   .   yassa   vā  pana  yattha
cittasaṅkhāro   uppajjissati   tassa   tattha  kāyasaṅkhāro  uppajjissatīti:
yassa    cittassa    anantarā   kāmāvacarānaṃ   pacchimacittaṃ   uppajjissati
catutthajjhānaṃ    samāpannānaṃ   rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ   tattha
cittasaṅkhāro  uppajjissati  no  ca  tesaṃ  tattha kāyasaṅkhāro uppajjissati
paṭhamajjhānaṃ      dutiyajjhānaṃ     tatiyajjhānaṃ     samāpannānaṃ     itaresaṃ
Kāmāvacarānaṃ   tesaṃ  tattha  cittasaṅkhāro  ca  uppajjissati  kāyasaṅkhāro
ca uppajjissati.
     [1066]   Yassa   yattha   vacīsaṅkhāro   uppajjissati  tassa  tattha
cittasaṅkhāro   uppajjissatīti:   āmantā   .   yassa   vā  pana  yattha
cittasaṅkhāro   uppajjissati   tassa   tattha   vacīsaṅkhāro  uppajjissatīti:
yassa    cittassa   anantarā   avitakkaavicāraṃ   pacchimacittaṃ   uppajjissati
dutiyajjhānaṃ    tatiyajjhānaṃ    catutthajjhānaṃ    samāpannānaṃ    tesaṃ   tattha
cittasaṅkhāro  uppajjissati  no  ca  tesaṃ  tattha  vacīsaṅkhāro uppajjissati
paṭhamajjhānaṃ     samāpannānaṃ     kāmāvacarānaṃ    itaresaṃ    rūpāvacarānaṃ
arūpāvacarānaṃ  tesaṃ  tattha  cittasaṅkhāro  ca  uppajjissati  vacīsaṅkhāro ca
uppajjissati.
     [1067]   Yassa   kāyasaṅkhāro   nuppajjissati  tassa  vacīsaṅkhāro
nuppajjissatīti:   yassa   cittassa   anantarā   kāmāvacarānaṃ   pacchimacittaṃ
uppajjissati   rūpāvacare   arūpāvacare  pacchimabhavikānaṃ  ye  ca  rūpāvacaraṃ
arūpāvacaraṃ    upapajjitvā    parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ
kāyasaṅkhāro   nuppajjissati   no   ca   tesaṃ  vacīsaṅkhāro  nuppajjissati
pacchimacittasamaṅgīnaṃ   yassa   cittassa  anantarā  avitakkaavicāraṃ  pacchimacittaṃ
uppajjissati   tesaṃ   kāyasaṅkhāro   ca   nuppajjissati   vacīsaṅkhāro  ca
nuppajjissati   .   yassa   vā   pana   vacīsaṅkhāro   nuppajjissati  tassa
kāyasaṅkhāro nuppajjissatīti: āmantā.
     [1068]   Yassa   kāyasaṅkhāro  nuppajjissati  tassa  cittasaṅkhāro
nuppajjissatīti:   yassa   cittassa   anantarā   kāmāvacarānaṃ   pacchimacittaṃ
uppajjissati   rūpāvacare   arūpāvacare  pacchimabhavikānaṃ  ye  ca  rūpāvacaraṃ
arūpāvacaraṃ    upapajjitvā    parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ
kāyasaṅkhāro   nuppajjissati   no   ca  tesaṃ  cittasaṅkhāro  nuppajjissati
pacchimacittasamaṅgīnaṃ  tesaṃ  kāyasaṅkhāro  ca  nuppajjissati  cittasaṅkhāro  ca
nuppajjissati   .   yassa   vā   pana   cittasaṅkhāro  nuppajjissati  tassa
kāyasaṅkhāro nuppajjissatīti: āmantā.
     [1069]   Yassa   vacīsaṅkhāro   nuppajjissati  tassa  cittasaṅkhāro
nuppajjissatīti:   yassa   cittassa   anantarā   avitakkaavicāraṃ  pacchimacittaṃ
uppajjissati  tesaṃ  vacīsaṅkhāro  nuppajjissati  no  ca  tesaṃ cittasaṅkhāro
nuppajjissati   pacchimacittasamaṅgīnaṃ   tesaṃ   vacīsaṅkhāro   ca   nuppajjissati
cittasaṅkhāro   ca   nuppajjissati   .   yassa   vā   pana  cittasaṅkhāro
nuppajjissati tassa vacīsaṅkhāro nuppajjissatīti: āmantā.
     [1070] Yattha kāyasaṅkhāro nuppajjissati .pe.
     [1071]   Yassa   yattha   kāyasaṅkhāro  nuppajjissati  tassa  tattha
vacīsaṅkhāro   nuppajjissatīti:   yassa   cittassa   anantarā  kāmāvacarānaṃ
pacchimacittaṃ    uppajjissati    rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ   tattha
kāyasaṅkhāro  nuppajjissati  no  ca  tesaṃ  tattha  vacīsaṅkhāro nuppajjissati
pacchimacittasamaṅgīnaṃ     yassa     cittassa     anantarā    avitakkaavicāraṃ
Pacchimacittaṃ    uppajjissati    catutthajjhānaṃ    samāpannānaṃ   asaññasattānaṃ
tesaṃ    tattha    kāyasaṅkhāro    ca    nuppajjissati   vacīsaṅkhāro   ca
nuppajjissati   .   yassa   vā   pana   yattha   vacīsaṅkhāro  nuppajjissati
tassa    tattha   kāyasaṅkhāro   nuppajjissatīti:   dutiyajjhānaṃ   tatiyajjhānaṃ
samāpannānaṃ   tesaṃ   tattha   vacīsaṅkhāro   nuppajjissati   no  ca  tesaṃ
tattha   kāyasaṅkhāro   nuppajjissati   pacchimacittasamaṅgīnaṃ   yassa   cittassa
anantarā    avitakkaavicāraṃ    pacchimacittaṃ    uppajjissati    catutthajjhānaṃ
samāpannānaṃ   asaññasattānaṃ   tesaṃ   tattha  vacīsaṅkhāro  ca  nuppajjissati
kāyasaṅkhāro ca nuppajjissati.
     [1072]   Yassa   yattha   kāyasaṅkhāro  nuppajjissati  tassa  tattha
cittasaṅkhāro   nuppajjissatīti:   yassa   cittassa  anantarā  kāmāvacarānaṃ
pacchimacittaṃ    uppajjissati    catutthajjhānaṃ    samāpannānaṃ    rūpāvacarānaṃ
arūpāvacarānaṃ   tesaṃ   tattha   kāyasaṅkhāro  nuppajjissati  no  ca  tesaṃ
tattha    cittasaṅkhāro    nuppajjissati   pacchimacittasamaṅgīnaṃ   asaññasattānaṃ
tesaṃ    tattha    kāyasaṅkhāro    ca   nuppajjissati   cittasaṅkhāro   ca
nuppajjissati   .   yassa   vā   pana   yattha  cittasaṅkhāro  nuppajjissati
tassa tattha kāyasaṅkhāro nuppajjissatīti: āmantā.
     [1073]   Yassa   yattha   vacīsaṅkhāro   nuppajjissati  tassa  tattha
cittasaṅkhāro   nuppajjissatīti:   yassa  cittassa  anantarā  avitakkaavicāraṃ
pacchimacittaṃ     uppajjissati     dutiyajjhānaṃ    tatiyajjhānaṃ    catutthajjhānaṃ
Samāpannānaṃ   tesaṃ   tattha   vacīsaṅkhāro   nuppajjissati   no  ca  tesaṃ
tattha    cittasaṅkhāro    nuppajjissati   pacchimacittasamaṅgīnaṃ   asaññasattānaṃ
tesaṃ    tattha    vacīsaṅkhāro    ca    nuppajjissati   cittasaṅkhāro   ca
nuppajjissati   .   yassa   vā   pana   yattha  cittasaṅkhāro  nuppajjissati
tassa tattha vacīsaṅkhāro nuppajjissatīti: āmantā.
                       --------
     [1074]   Yassa   kāyasaṅkhāro   uppajjati   tassa   vacīsaṅkhāro
uppajjitthāti:   āsantā   .  yassa  vā  pana  vacīsaṅkhāro  uppajjittha
tassa    kāyasaṅkhāro    uppajjatīti:    sabbesaṃ   cittassa   bhaṅgakkhaṇe
vinā    assāsapassāsehi    cittassa   uppādakkhaṇe   nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  vacīsaṅkhāro  uppajjittha  no  ca  tesaṃ kāyasaṅkhāro
uppajjati    assāsapassāsānaṃ   uppādakkhaṇe   tesaṃ   vacīsaṅkhāro   ca
uppajjittha kāyasaṅkhāro ca uppajjata.
     [1075]   Yassa   kāyasaṅkhāro   uppajjati   tassa  cittasaṅkhāro
uppajjitthāti:   āmantā  .  yassa  vā  pana  cittasaṅkhāro  uppajjittha
tassa   kāyasaṅkhāro   uppajjatīti:   sabbesaṃ  cittassa  bhaṅgakkhaṇe  vinā
assāsapassāsehi      cittassa      uppādakkhaṇe     nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  cittasaṅkhāro  uppajjittha  no  ca tesaṃ kāyasaṅkhāro
uppajjati   assāsapassāsānaṃ   uppādakkhaṇe   tesaṃ   cittasaṅkhāro   ca
uppajjittha kāyasaṅkhāro ca uppajjati.
     [1076]   Yassa   vacīsaṅkhāro   uppajjati   tassa   cittasaṅkhāro
uppajjitthāti:   āmantā  .  yassa  vā  pana  cittasaṅkhāro  uppajjittha
tassa    vacīsaṅkhāro    uppajjatīti:    sabbesaṃ    cittassa   bhaṅgakkhaṇe
vinā    vitakkavicārehi    cittassa    uppādakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  cittasaṅkhāro  uppajjittha  no  ca  tesaṃ vacīsaṅkhāro
uppajjati    vitakkavicārānaṃ    uppādakkhaṇe   tesaṃ   cittasaṅkhāro   ca
uppajjittha vacīsaṅkhāro ca uppajjati.
     [1077] Yattha kāyasaṅkhāro uppajjati .pe.
     [1078]   Yassa   yattha   kāyasaṅkhāro   uppajjati   tassa  tattha
vacīsaṅkhāro    uppajjitthāti:    dutiyajjhānaṃ    tatiyajjhānaṃ   samāpannānaṃ
assāsapassāsānaṃ   uppādakkhaṇe   tesaṃ   tattha  kāyasaṅkhāro  uppajjati
no   ca   tesaṃ  tattha  vacīsaṅkhāro  uppajjittha  paṭhamajjhānaṃ  samāpannānaṃ
kāmāvacarānaṃ  assāsapassāsānaṃ  uppādakkhaṇe  tesaṃ  tattha  kāyasaṅkhāro
ca   uppajjati   vacīsaṅkhāro   ca   uppajjittha   .   yassa   vā   pana
yattha   vacīsaṅkhāro   uppajjittha  tassa  tattha  kāyasaṅkhāro  uppajjatīti:
paṭhamajjhānaṃ   samāpannānaṃ   kāmāvacarānaṃ   assāsapassāsānaṃ   bhaṅgakkhaṇe
tesaṃyeva   vinā   assāsapassāsehi  cittassa  uppādakkhaṇe  rūpāvacarānaṃ
arūpāvacarānaṃ  tesaṃ  tattha  vacīsaṅkhāro  uppajjittha  no  ca  tesaṃ  tattha
kāyasaṅkhāro    uppajjati    paṭhamajjhānaṃ    samāpannānaṃ    kāmāvacarānaṃ
assāsapassāsānaṃ  uppādakkhaṇe  tesaṃ  tattha  vacīsaṅkhāro  ca  uppajjittha
Kāyasaṅkhāro ca uppajjati.
     [1079]   Yassa   yattha   kāyasaṅkhāro   uppajjati   tassa  tattha
cittasaṅkhāro   uppajjitthāti:   āmantā   .   yassa   vā  pana  yattha
cittasaṅkhāro  uppajjittha  tassa  tattha  kāyasaṅkhāro  uppajjatīti: sabbesaṃ
cittassa   bhaṅgakkhaṇe   vinā   assāsapassāsehi   cittassa  uppādakkhaṇe
tesaṃ  tattha  cittasaṅkhāro  uppajjittha  no  ca  tesaṃ  tattha kāyasaṅkhāro
uppajjati   assāsapassāsānaṃ   uppādakkhaṇe   tesaṃ  tattha  cittasaṅkhāro
ca uppajjittha kāyasaṅkhāro ca uppajjati.
     [1080]   Yassa   yattha   vacīsaṅkhāro   uppajjati   tassa   tattha
cittasaṅkhāro   uppajjitthāti:   āmantā   .   yassa   vā  pana  yattha
cittasaṅkhāro    uppajjittha    tassa   tattha   vacīsaṅkhāro   uppajjatīti:
sabbesaṃ    cittassa    bhaṅgakkhaṇe    vinā    vitakkavicārehi    cittassa
uppādakkhaṇe   tesaṃ   tattha   cittasaṅkhāro   uppajjittha  no  ca  tesaṃ
tattha    vacīsaṅkhāro   uppajjati   vitakkavicārānaṃ   uppādakkhaṇe   tesaṃ
tattha cittasaṅkhāro ca uppajjittha vacīsaṅkhāro ca uppajjati.
     [1081]   Yassa   kāyasaṅkhāro   nuppajjati   tassa   vacīsaṅkhāro
nuppajjitthāti:   uppajjittha  .  yassa  vā  pana  vacīsaṅkhāro  nuppajjittha
tassa kāyasaṅkhāro nuppajjatīti: natthi.
     [1082]   Yassa   kāyasaṅkhāro   nuppajjati   tassa  cittasaṅkhāro
nuppajjitthāti:  uppajjittha  .  yassa  vā  pana  cittasaṅkhāro  nuppajjittha
Tassa kāyasaṅkhāro nuppajjatīti: natthi.
     [1083]   Yassa   vacīsaṅkhāro   nuppajjati   tassa   cittasaṅkhāro
nuppajjitthāti:    uppajjittha    .    yassa   vā   pana   cittasaṅkhāro
nuppajjittha tassa vacīsaṅkhāro nuppajjatīti: natthi.
     [1084] Yattha kāyasaṅkhāro nuppajjati .pe.
     [1085]   Yassa   yattha   kāyasaṅkhāro   nuppajjati   tassa  tattha
vacīsaṅkhāro    nuppajjitthāti:   paṭhamajjhānaṃ   samāpannānaṃ   kāmāvacarānaṃ
assāsapassāsānaṃ    bhaṅgakkhaṇe    tesaṃyeva    vinā   assāsapassāsehi
cittassa    uppādakkhaṇe    rūpāvacarānaṃ    arūpāvacarānaṃ   tesaṃ   tattha
kāyasaṅkhāro   nuppajjati   no  ca  tesaṃ  tattha  vacīsaṅkhāro  nuppajjittha
dutiyajjhānaṃ    tatiyajjhānaṃ    samāpannānaṃ   assāsapassāsānaṃ   bhaṅgakkhaṇe
tesaṃyeva   vinā   assāsapassāsehi  cittassa  uppādakkhaṇe  catutthajjhānaṃ
samāpannānaṃ   suddhāvāsānaṃ   dutiye   citte   vattamāne  asaññasattānaṃ
tesaṃ  tattha  kāyasaṅkhāro  ca  nuppajjati  vacīsaṅkhāro  ca  nuppajjittha .
Yassa  vā  pana  yattha  vacīsaṅkhāro  nuppajjittha  tassa  tattha kāyasaṅkhāro
nuppajjatīti:    dutiyajjhānaṃ   tatiyajjhānaṃ   samāpannānaṃ   assāsapassāsānaṃ
uppādakkhaṇe  tesaṃ  tattha  vacīsaṅkhāro  nuppajjittha  no  ca  tesaṃ  tattha
kāyasaṅkhāro     nuppajjati     dutiyajjhānaṃ    tatiyajjhānaṃ    samāpannānaṃ
assāsapassāsānaṃ    bhaṅgakkhaṇe    tesaṃyeva    vinā   assāsapassāsehi
cittassa    uppādakkhaṇe    catutthajjhānaṃ    samāpannānaṃ    suddhāvāsānaṃ
Dutiye   citte   vattamāne   asaññasattānaṃ   tesaṃ   tattha  vacīsaṅkhāro
ca nuppajjittha kāyasaṅkhāro ca nuppajjati.
     [1086]   Yassa   yattha   kāyasaṅkhāro   nuppajjati   tassa  tattha
cittasaṅkhāro    nuppajjitthāti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe   vinā
assāsapassāsehi   cittassa   uppādakkhaṇe   tesaṃ   tattha  kāyasaṅkhāro
nuppajjati   no   ca   tesaṃ  tattha  cittasaṅkhāro  nuppajjittha  suddhāvāsaṃ
upapajjantānaṃ   asaññasattānaṃ   tesaṃ   tattha  kāyasaṅkhāro  ca  nuppajjati
cittasaṅkhāro   ca   nuppajjittha  .  yassa  vā  pana  yattha  cittasaṅkhāro
nuppajjittha tassa tattha kāyasaṅkhāro nuppajjatīti: āmantā.
     [1087]   Yassa   yattha   vacīsaṅkhāro   nuppajjati   tassa   tattha
cittasaṅkhāro    nuppajjitthāti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe   vinā
vitakkavicārehi    cittassa    uppādakkhaṇe   tesaṃ   tattha   vacīsaṅkhāro
nuppajjati   no   ca   tesaṃ  tattha  cittasaṅkhāro  nuppajjittha  suddhāvāsaṃ
upapajjantānaṃ   asaññasattānaṃ   tesaṃ   tattha   vacīsaṅkhāro  ca  nuppajjati
cittasaṅkhāro   ca   uppajjittha  .  yassa  vā  pana  yattha  cittasaṅkhāro
nuppajjittha tassa tattha vacīsaṅkhāro nuppajjatīti: āmantā.
                       ---------
     [1088]   Yassa   kāyasaṅkhāro   uppajjati   tassa   vacīsaṅkhāro
uppajjissatīti:   āmantā  .  yassa  vā  pana  vacīsaṅkhāro  uppajjissati
tassa   kāyasaṅkhāro   uppajjatīti:   sabbesaṃ  cittassa  bhaṅgakkhaṇe  vinā
Assāsapassāsehi      cittassa      uppādakkhaṇe     nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  vacīsaṅkhāro  uppajjissati  no  ca tesaṃ kāyasaṅkhāro
uppajjati    assāsapassāsānaṃ   uppādakkhaṇe   tesaṃ   vacīsaṅkhāro   ca
uppajjissati kāyasaṅkhāro ca uppajjati.
     [1089]   Yassa   kāyasaṅkhāro   uppajjati   tassa  cittasaṅkhāro
uppajjissatīti:  āmantā  .  yassa  vā  pana  cittasaṅkhāro  uppajjissati
tassa    kāyasaṅkhāro    uppajjatīti:    sabbesaṃ   cittassa   bhaṅgakkhaṇe
vinā    assāsapassāsehi    cittassa   uppādakkhaṇe   nirodhasamāpannānaṃ
asaññasattānaṃ    tesaṃ    cittasaṅkhāro   uppajjissati   no   ca   tesaṃ
kāyasaṅkhāro       uppajjati      assāsapassāsānaṃ      uppādakkhaṇe
tesaṃ cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjati.
     [1090]   Yassa   vacīsaṅkhāro   uppajjati   tassa   cittasaṅkhāro
uppajjissatīti:         savitakkasavicārapacchimacittassa        uppādakkhaṇe
tesaṃ   vacīsaṅkhāro  uppajjati  no  ca  tesaṃ  cittasaṅkhāro  uppajjissati
itaresaṃ    vitakkavicārānaṃ    uppādakkhaṇe    tesaṃ    vacīsaṅkhāro   ca
uppajjati    cittasaṅkhāro    ca   uppajjissati   .   yassa   vā   pana
cittasaṅkhāro     uppajjissati     tassa     vacīsaṅkhāro    uppajjatīti:
sabbesaṃ    cittassa    bhaṅgakkhaṇe    vinā    vitakkavicārehi    cittassa
uppādakkhaṇe        nirodhasamāpannānaṃ       asaññasattānaṃ       tesaṃ
cittasaṅkhāro   uppajjissati   no   ca   tesaṃ   vacīsaṅkhāro   uppajjati
vitakkavicārānaṃ        uppādakkhaṇe        tesaṃ        cittasaṅkhāro
Ca uppajjissati vacīsaṅkhāro ca uppajjati.
     [1091] Yattha kāyasaṅkhāro uppajjati .pe.
     [1092]   Yassa   yattha   kāyasaṅkhāro   uppajjati   tassa  tattha
vacīsaṅkhāro    uppajjissatīti:    dutiyajjhānaṃ    tatiyajjhānaṃ   samāpannānaṃ
assāsapassāsānaṃ   uppādakkhaṇe   tesaṃ   tattha  kāyasaṅkhāro  uppajjati
no   ca  tesaṃ  tattha  vacīsaṅkhāro  uppajjissati  paṭhamajjhānaṃ  samāpannānaṃ
kāmāvacarānaṃ     assāsapassāsānaṃ     uppādakkhaṇe     tesaṃ    tattha
kāyasaṅkhāro   ca   uppajjati   vacīsaṅkhāro   ca  uppajjissati  .  yassa
vā   pana   yattha   vacīsaṅkhāro  uppajjissati  tassa  tattha  kāyasaṅkhāro
uppajjatīti:   paṭhamajjhānaṃ   samāpannānaṃ   kāmāvacarānaṃ  assāsapassāsānaṃ
bhaṅgakkhaṇe   tesaṃyeva   vinā   assāsapassāsehi  cittassa  uppādakkhaṇe
rūpāvacarānaṃ    arūpāvacarānaṃ   tesaṃ   tattha   vacīsaṅkhāro   uppajjissati
no   ca   tesaṃ  tattha  kāyasaṅkhāro  uppajjati  paṭhamajjhānaṃ  samāpannānaṃ
kāmāvacarānaṃ        assāsapassāsānaṃ       uppādakkhaṇe       tesaṃ
tattha vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjati.
     [1093]   Yassa   yattha   kāyasaṅkhāro   uppajjati   tassa  tattha
cittasaṅkhāro   uppajjissatīti:   āmantā   .   yassa   vā  pana  yattha
cittasaṅkhāro   uppajjissati   tassa   tattha   kāyasaṅkhāro   uppajjatīti:
sabbesaṃ    cittassa    bhaṅgakkhaṇe    vinā   assāsapassāsehi   cittassa
uppādakkhaṇe   tesaṃ   tattha   cittasaṅkhāro  uppajjissati  no  ca  tesaṃ
Tattha    kāyasaṅkhāro    uppajjati    assāsapassāsānaṃ    uppādakkhaṇe
tesaṃ tattha cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjati.
     [1094]   Yassa   yattha   vacīsaṅkhāro   uppajjati   tassa   tattha
cittasaṅkhāro         uppajjissatīti:        savitakkasavicārapacchimacittassa
uppādakkhaṇe   tesaṃ  tattha  vacīsaṅkhāro  uppajjati  no  ca  tesaṃ  tattha
cittasaṅkhāro    uppajjissati    itaresaṃ   vitakkavicārānaṃ   uppādakkhaṇe
tesaṃ  tattha  vacīsaṅkhāro  ca  uppajjati  cittasaṅkhāro  ca  uppajjissati.
Yassa  vā  pana  yattha  cittasaṅkhāro  uppajjissati  tassa tattha vacīsaṅkhāro
uppajjatīti:    sabbesaṃ    cittassa   bhaṅgakkhaṇe   vinā   vitakkavicārehi
cittassa    uppādakkhaṇe    tesaṃ    tattha   cittasaṅkhāro   uppajjissati
no    ca    tesaṃ    tattha    vacīsaṅkhāro   uppajjati   vitakkavicārānaṃ
uppādakkhaṇe  tesaṃ  tattha  cittasaṅkhāro  ca  uppajjissati  vacīsaṅkhāro ca
uppajjati.
     [1095]   Yassa   kāyasaṅkhāro   nuppajjati   tassa   vacīsaṅkhāro
nuppajjissatīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe  vinā  assāsapassāsehi
cittassa     uppādakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ    tesaṃ
kāyasaṅkhāro   nuppajjati   no   ca   tesaṃ   vacīsaṅkhāro   nuppajjissati
pacchimacittasamaṅgīnaṃ   yassa   cittassa  anantarā  avitakkaavicāraṃ  pacchimacittaṃ
uppajjissati    tesaṃ   kāyasaṅkhāro   ca   nuppajjati   vacīsaṅkhāro   ca
nuppajjissati   .   yassa   vā   pana   vacīsaṅkhāro   nuppajjissati  tassa
Kāyasaṅkhāro nuppajjatīti: āmantā.
     [1096]   Yassa   kāyasaṅkhāro   nuppajjati   tassa  cittasaṅkhāro
nuppajjissatīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe  vinā  assāsapassāsehi
cittassa     uppādakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ    tesaṃ
kāyasaṅkhāro   nuppajjati   no   ca   tesaṃ   cittasaṅkhāro  nuppajjissati
pacchimacittasamaṅgīnaṃ   tesaṃ   kāyasaṅkhāro  ca  nuppajjati  cittasaṅkhāro  ca
nuppajjissati   .   yassa   vā   pana   cittasaṅkhāro  nuppajjissati  tassa
kāyasaṅkhāro nuppajjatīti: āmantā.
     [1097]   Yassa   vacīsaṅkhāro   nuppajjati   tassa   cittasaṅkhāro
nuppajjissatīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe   vinā   vitakkavicārehi
cittassa     uppādakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ    tesaṃ
vacīsaṅkhāro   nuppajjati   no   ca   tesaṃ   cittasaṅkhāro   nuppajjissati
savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe   avitakkaavicārapacchimacittasamaṅgīnaṃ
tesaṃ   vacīsaṅkhāro   ca   nuppajjati   cittasaṅkhāro  ca  nuppajjissati .
Yassa  vā  pana  cittasaṅkhāro  nuppajjissati  tassa vacīsaṅkhāro nuppajjatīti:
savitakkasavicārapacchimacittassa     uppādakkhaṇe     tesaṃ     cittasaṅkhāro
nuppajjissati  no  ca tesaṃ vacīsaṅkhāro nuppajjati savitakkasavicārapacchimacittassa
bhaṅgakkhaṇe     avitakkaavicārapacchimacittasamaṅgīnaṃ     tesaṃ    cittasaṅkhāro
ca nuppajjissati vacīsaṅkhāro ca nuppajjati.
     [1098] Yattha kāyasaṅkhāro nuppajjati .pe.
     [1099]   Yassa   yattha   kāyasaṅkhāro   nuppajjati   tassa  tattha
vacīsaṅkhāro    nuppajjissatīti:   paṭhamajjhānaṃ   samāpannānaṃ   kāmāvacarānaṃ
assāsapassāsānaṃ    bhaṅgakkhaṇe    tesaṃyeva    vinā   assāsapassāsehi
cittassa    uppādakkhaṇe    rūpāvacarānaṃ    arūpāvacarānaṃ   tesaṃ   tattha
kāyasaṅkhāro   nuppajjati  no  ca  tesaṃ  tattha  vacīsaṅkhāro  nuppajjissati
pacchimacittasamaṅgīnaṃ   yassa   cittassa  anantarā  avitakkaavicāraṃ  pacchimacittaṃ
uppajjissati    dutiyajjhānaṃ   tatiyajjhānaṃ   samāpannānaṃ   assāsapassāsānaṃ
bhaṅgakkhaṇe      tesaṃyeva      vinā     assāsapassāsehi     cittassa
uppādakkhaṇe   catutthajjhānaṃ   samāpannānaṃ   asaññasattānaṃ   tesaṃ   tattha
kāyasaṅkhāro   ca   nuppajjati   vacīsaṅkhāro   ca  nuppajjissati  .  yassa
vā   pana   yattha   vacīsaṅkhāro  nuppajjissati  tassa  tattha  kāyasaṅkhāro
nuppajjatīti:    dutiyajjhānaṃ   tatiyajjhānaṃ   samāpannānaṃ   assāsapassāsānaṃ
uppādakkhaṇe   tesaṃ   tattha   vacīsaṅkhāro   nuppajjissati  no  ca  tesaṃ
tattha    kāyasaṅkhāro    nuppajjati   pacchimacittasamaṅgīnaṃ   yassa   cittassa
anantarā     avitakkaavicāraṃ    pacchimacittaṃ    uppajjissati    dutiyajjhānaṃ
tatiyajjhānaṃ    samāpannānaṃ    assāsapassāsānaṃ    bhaṅgakkhaṇe   tesaṃyeva
vinā     assāsapassāsehi     cittassa    uppādakkhaṇe    catutthajjhānaṃ
samāpannānaṃ   asaññasattānaṃ   tesaṃ   tattha  vacīsaṅkhāro  ca  nuppajjissati
kāyasaṅkhāro ca nuppajjati.
     [1100]   Yassa   yattha   kāyasaṅkhāro   nuppajjati   tassa  tattha
Cittasaṅkhāro    nuppajjissatīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe   vinā
assāsapassāsehi   cittassa   uppādakkhaṇe   tesaṃ   tattha  kāyasaṅkhāro
nuppajjati    no    ca    tesaṃ    tattha    cittasaṅkhāro   nuppajjissati
pacchimacittasamaṅgīnaṃ    asaññasattānaṃ    tesaṃ    tattha   kāyasaṅkhāro   ca
nuppajjati    cittasaṅkhāro    ca   nuppajjissati   .   yassa   vā   pana
yattha    cittasaṅkhāro    nuppajjissati    tassa    tattha    kāyasaṅkhāro
nuppajjatīti: āmantā.
     [1101]   Yassa   yattha   vacīsaṅkhāro   nuppajjati   tassa   tattha
cittasaṅkhāro    nuppajjissatīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe   vinā
vitakkavicārehi    cittassa    uppādakkhaṇe   tesaṃ   tattha   vacīsaṅkhāro
nuppajjati    no    ca    tesaṃ    tattha    cittasaṅkhāro   nuppajjissati
savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe   avitakkaavicārapacchimacittasamaṅgīnaṃ
asaññasattānaṃ   tesaṃ  tattha  vacīsaṅkhāro  ca  nuppajjati  cittasaṅkhāro  ca
nuppajjissati   .   yassa   vā   pana   yattha  cittasaṅkhāro  nuppajjissati
tassa    tattha    vacīsaṅkhāro   nuppajjatīti:   savitakkasavicārapacchimacittassa
uppādakkhaṇe   tesaṃ   tattha   cittasaṅkhāro  nuppajjissati  no  ca  tesaṃ
tattha   vacīsaṅkhāro   nuppajjati   savitakkasavicārapacchimacittassa   bhaṅgakkhaṇe
avitakkaavicārapacchimacittasamaṅgīnaṃ      asaññasattānaṃ      tesaṃ      tattha
cittasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca nuppajjati.
                       --------
     [1102]   Yassa   kāyasaṅkhāro   uppajjittha   tassa  vacīsaṅkhāro
Uppajjissatīti:     pacchimacittasamaṅgīnaṃ     yassa     cittassa    anantarā
avitakkaavicāraṃ     pacchimacittaṃ     uppajjissati    tesaṃ    kāyasaṅkhāro
uppajjittha   no   ca   tesaṃ   vacīsaṅkhāro  uppajjissati  itaresaṃ  tesaṃ
kāyasaṅkhāro    ca    uppajjittha   vacīsaṅkhāro   ca   uppajjissati  .
Yassa    vā    pana   vacīsaṅkhāro   uppajjissati   tassa   kāyasaṅkhāro
uppajjitthāti: āmantā.
     [1103]   Yassa   kāyasaṅkhāro   uppajjittha  tassa  cittasaṅkhāro
uppajjissatīti:    pacchimacittasamaṅgīnaṃ    tesaṃ   kāyasaṅkhāro   uppajjittha
no   ca   tesaṃ   cittasaṅkhāro  uppajjissati  itaresaṃ  kāyasaṅkhāro  ca
uppajjittha  cittasaṅkhāro  ca  uppajjissati  .  yassa vā pana cittasaṅkhāro
.pe. Āmantā.
     [1104]   Yassa   vacīsaṅkhāro   uppajjittha   tassa  cittasaṅkhāro
uppajjissatīti:    pacchimacittasamaṅgīnaṃ    tesaṃ    vacīsaṅkhāro   uppajjittha
no   ca   tesaṃ   cittasaṅkhāro   uppajjissati  itaresaṃ  vacīsaṅkhāro  ca
uppajjittha  cittasaṅkhāro  ca  uppajjissati  .  yassa vā pana cittasaṅkhāro
.pe. Āmantā.
     [1105] Yattha kāyasaṅkhāro uppajjittha .pe.
     [1106]   Yassa   yattha   kāyasaṅkhāro   uppajjittha  tassa  tattha
vacīsaṅkhāro   uppajjissatīti:   kāmāvacare  pacchimacittasamaṅgīnaṃ  dutiyajjhānaṃ
tatiyajjhānaṃ    samāpannānaṃ    tesaṃ    tattha   kāyasaṅkhāro   uppajjittha
no   ca  tesaṃ  tattha  vacīsaṅkhāro  uppajjissati  paṭhamajjhānaṃ  samāpannānaṃ
Itaresaṃ   kāmāvacarānaṃ   tesaṃ   tattha   kāyasaṅkhāro   ca   uppajjittha
vacīsaṅkhāro   ca   uppajjissati   .  yassa  vā  pana  yattha  vacīsaṅkhāro
uppajjissati   tassa   tattha   kāyasaṅkhāro   uppajjitthāti:  rūpāvacarānaṃ
arūpāvacarānaṃ  tesaṃ  tattha  vacīsaṅkhāro  uppajjissati  no  ca  tesaṃ tattha
kāyasaṅkhāro    uppajjittha    paṭhamajjhānaṃ    samāpannānaṃ   kāmāvacarānaṃ
tesaṃ tattha vacīsaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjittha.
     [1107]   Yassa   yattha   kāyasaṅkhāro   uppajjittha  tassa  tattha
cittasaṅkhāro    uppajjissatīti:   kāmāvacare   pacchimacittasamaṅgīnaṃ   tesaṃ
tattha   kāyasaṅkhāro   uppajjittha   no   ca  tesaṃ  tattha  cittasaṅkhāro
uppajjissati     paṭhamajjhānaṃ     dutiyajjhānaṃ    tatiyajjhānaṃ    samāpannānaṃ
itaresaṃ   kāmāvacarānaṃ   tesaṃ   tattha   kāyasaṅkhāro   ca   uppajjittha
cittasaṅkhāro   ca  uppajjissati  .  yassa  vā  pana  yattha  cittasaṅkhāro
uppajjissati   tassa   tattha   kāyasaṅkhāro   uppajjitthāti:  catutthajjhānaṃ
samāpannānaṃ   rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ   tattha   cittasaṅkhāro
uppajjissati   no  ca  tesaṃ  tattha  kāyasaṅkhāro  uppajjittha  paṭhamajjhānaṃ
dutiyajjhānaṃ    tatiyajjhānaṃ    samāpannānaṃ    kāmāvacarānaṃ   tesaṃ   tattha
cittasaṅkhāro ca uppajjissati kāyasaṅkhāro ca uppajjittha.
     [1108]   Yassa   yattha   vacīsaṅkhāro   uppajjittha   tassa  tattha
cittasaṅkhāro    uppajjissatīti:    savitakkasavicārabhūmiyaṃ   pacchimacittasamaṅgīnaṃ
tesaṃ  tattha  vacīsaṅkhāro  uppajjittha  no  ca  tesaṃ  tattha  cittasaṅkhāro
Uppajjissati   itaresaṃ   savitakkasavicārabhūmiyaṃ  tesaṃ  tattha  vacīsaṅkhāro  ca
uppajjittha   cittasaṅkhāro   ca   uppajjissati  .  yassa  vā  pana  yattha
cittasaṅkhāro   uppajjissati   tassa   tattha   vacīsaṅkhāro  uppajjitthāti:
avitakkaavicārabhūmiyaṃ   tesaṃ   tattha   cittasaṅkhāro   uppajjissati  no  ca
tesaṃ   tattha   vacīsaṅkhāro   uppajjittha  savitakkasavicārabhūmiyaṃ  tesaṃ  tattha
cittasaṅkhāro ca uppajjissati vacīsaṅkhāro ca uppajjittha.
     [1109]   Yassa   kāyasaṅkhāro   nuppajjittha   tassa   vacīsaṅkhāro
nuppajjissatīti:   natthi   .   yassa   vā  pana  vacīsaṅkhāro  nuppajjissati
tassa kāyasaṅkhāro nuppajjitthāti: uppajjittha.
     [1110]   Yassa   kāyasaṅkhāro   nuppajjittha   tassa  cittasaṅkhāro
nuppajjissatīti:   natthi   .   yassa  vā  pana  cittasaṅkhāro  nuppajjissati
tassa kāyasaṅkhāro nuppajjitthāti: uppajjittha.
     [1111]   Yassa   vacīsaṅkhāro   nuppajjittha   tassa   cittasaṅkhāro
nuppajjissatīti:   natthi   .   yassa  vā  pana  cittasaṅkhāro  nuppajjissati
tassa vacīsaṅkhāro nuppajjitthāti: uppajjittha.
     [1112] Yattha kāyasaṅkhāro nuppajjittha .pe.
     [1113]   Yassa   yattha   kāyasaṅkhāro   nuppajjittha   tassa  tattha
vacīsaṅkhāro   nuppajjissatīti:   rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ  tattha
kāyasaṅkhāro  nuppajjittha  no  ca  tesaṃ  tattha  vacīsaṅkhāro  nuppajjissati
rūpāvacare     arūpāvacare     savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe
Avitakkaavicārapacchimacittasamaṅgīnaṃ   yassa  cittassa  anantarā  avitakkaavicāraṃ
pacchimacittaṃ    uppajjissati    catutthajjhānaṃ    samāpannānaṃ   asaññasattānaṃ
tesaṃ    tattha    kāyasaṅkhāro    ca    nuppajjittha    vacīsaṅkhāro   ca
nuppajjissati   .   yassa   vā   pana   yattha   vacīsaṅkhāro  nuppajjissati
tassa  tattha  kāyasaṅkhāro  nuppajjitthāti:  kāmāvacare  pacchimacittasamaṅgīnaṃ
dutiyajjhānaṃ    tatiyajjhānaṃ    samāpannānaṃ    tesaṃ    tattha   vacīsaṅkhāro
nuppajjissati    no    ca    tesaṃ    tattha   kāyasaṅkhāro   nuppajjittha
rūpāvacare     arūpāvacare     savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe
avitakkaavicārapacchimacittasamaṅgīnaṃ   yassa  cittassa  anantarā  avitakkaavicāraṃ
pacchimacittaṃ   uppajjissati   catutthajjhānaṃ  samāpannānaṃ  asaññasattānaṃ  tesaṃ
tattha vacīsaṅkhāro ca nuppajjissati kāyasaṅkhāro ca nuppajjittha.
     [1114]   Yassa   yattha   kāyasaṅkhāro   nuppajjittha   tassa  tattha
cittasaṅkhāro   nuppajjissatīti:   catutthajjhānaṃ   samāpannānaṃ   rūpāvacarānaṃ
arūpāvacarānaṃ  tesaṃ  tattha  kāyasaṅkhāro  nuppajjittha  no  ca  tesaṃ tattha
cittasaṅkhāro   nuppajjissati   rūpāvacare   arūpāvacare  pacchimacittasamaṅgīnaṃ
asaññasattānaṃ  tesaṃ  tattha  kāyasaṅkhāro  ca  nuppajjittha  cittasaṅkhāro ca
nuppajjissati  .  yassa  vā  pana  yattha  cittasaṅkhāro  nuppajjissati  tassa
tattha    kāyasaṅkhāro   nuppajjitthāti:   kāmāvacare   pacchimacittasamaṅgīnaṃ
tesaṃ  tattha  cittasaṅkhāro  nuppajjissati  no  ca  tesaṃ tattha kāyasaṅkhāro
nuppajjittha       rūpāvacare       arūpāvacare       pacchimacittasamaṅgīnaṃ
Asaññasattānaṃ     tesaṃ     tattha    cittasaṅkhāro    ca    nuppajjissati
kāyasaṅkhāro ca nuppajjittha.
     [1115]   Yassa   yattha   vacīsaṅkhāro   nuppajjittha   tassa   tattha
cittasaṅkhāro     nuppajjissatīti:    avitakkaavicārabhūmiyaṃ    tesaṃ    tattha
vacīsaṅkhāro  nuppajjittha  no  ca  tesaṃ  tattha  cittasaṅkhāro  nuppajjissati
avitakkaavicārabhūmiyaṃ    pacchimacittasamaṅgīnaṃ    asaññasattānaṃ    tesaṃ   tattha
vacīsaṅkhāro  ca  nuppajjittha  cittasaṅkhāro  ca  nuppajjissati . Yassa vā
pana    yattha   cittasaṅkhāro   nuppajjissati   tassa   tattha   vacīsaṅkhāro
nuppajjitthāti:    savitakkasavicārabhūmiyaṃ    pacchimacittasamaṅgīnaṃ   tesaṃ   tattha
cittasaṅkhāro  nuppajjissati  no  ca  tesaṃ  tattha  vacīsaṅkhāro  nuppajjittha
avitakkaavicārabhūmiyaṃ    pacchimacittasamaṅgīnaṃ    asaññasattānaṃ    tesaṃ   tattha
cittasaṅkhāro ca nuppajjissati vacīsaṅkhāro ca nuppajjittha.
                    Uppādavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 38 page 364-393. https://84000.org/tipitaka/read/roman_read.php?B=38&A=7264              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=7264              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1036&items=80              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1036              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]