ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

     [77]   Rūpaṃ   khandhoti:   āmantā   .  khandhā  vedanākkhandhoti:
vedanākkhandho   khandho   ceva   vedanākkhandho   ca   avasesā  khandhā
khandhā na vedanākkhandho.
     [78]   Rūpaṃ   khandhoti:   āmantā   .   khandhā  saññākkhandhoti:
saññākkhandho    khandho   ceva   saññākkhandho   ca   avasesā   khandhā
khandhā na saññākkhandho.
     [79]   Rūpaṃ   khandhoti:   āmantā   .  khandhā  saṅkhārakkhandhoti:
saṅkhārakkhandho   khandho   ceva   saṅkhārakkhandho   ca   avasesā  khandhā
khandhā na saṅkhārakkhandho.
     [80]   Rūpaṃ   khandhoti:   āmantā   .  khandhā  viññāṇakkhandhoti:
viññāṇakkhandho   khandho   ceva   viññāṇakkhandho   ca   avasesā  khandhā
khandhā na viññāṇakkhandho.
     [81]   Vedanā   khandhoti:   āmantā   .  khandhā  rūpakkhandhoti:
rūpakkhandho   khandho   ceva   rūpakkhandho   ca   avasesā  khandhā  khandhā
na rūpakkhandho.
     [82]   Vedanā   khandhoti:  āmantā  .  khandhā  saññākkhandhoti:
saññākkhandho    khandho   ceva   saññākkhandho   ca   avasesā   khandhā
khandhā na saññākkhandho.
     [83]   Vedanā  khandhoti:  āmantā  .  khandhā  saṅkhārakkhandhoti:
saṅkhārakkhandho   khandho   ceva   saṅkhārakkhandho   ca   avasesā  khandhā
khandhā na saṅkhārakkhandho.
     [84]   Vedanā  khandhoti:  āmantā  .  khandhā  viññāṇakkhandhoti:
viññāṇakkhandho   khandho   ceva   viññāṇakkhandho   ca   avasesā  khandhā
khandhā na viññāṇakkhandho.
     [85]   Saññā   khandhoti:   āmantā   .   khandhā  rūpakkhandhoti:
rūpakkhandho   khandho   ceva   rūpakkhandho   ca   avasesā  khandhā  khandhā
na rūpakkhandho.
     [86]   Saññā   khandhoti:  āmantā  .  khandhā  vedanākkhandhoti:
vedanākkhandho   khandho   ceva   vedanākkhandho   ca   avasesā  khandhā
khandhā na vedanākkhandho.
     [87]   Saññā   khandhoti:  āmantā  .  khandhā  saṅkhārakkhandhoti:
saṅkhārakkhandho   khandho   ceva   saṅkhārakkhandho   ca   avasesā  khandhā
Khandhā na saṅkhārakkhandho.
     [88]   Saññā   khandhoti:  āmantā  .  khandhā  viññāṇakkhandhoti:
viññāṇakkhandho   khandho   ceva   viññāṇakkhandho   ca   avasesā  khandhā
khandhā na viññāṇakkhandho.
     [89]   Saṅkhārā   khandhoti:   āmantā  .  khandhā  rūpakkhandhoti:
rūpakkhandho   khandho   ceva   rūpakkhandho   ca   avasesā  khandhā  khandhā
na rūpakkhandho.
     [90]  Saṅkhārā  khandhoti:  āmantā  .  khandhā  vedanākkhandhoti:
vedanākkhandho  khandho  ceva  vedanākkhandho  ca  avasesā  khandhā khandhā
na vedanākkhandho.
     [91]   Saṅkhārā  khandhoti:  āmantā  .  khandhā  saññākkhandhoti:
saññākkhandho    khandho   ceva   saññākkhandho   ca   avasesā   khandhā
khandhā na saññākkhandho.
     [92]  Saṅkhārā  khandhoti:  āmantā  .  khandhā viññāṇakkhandhoti.
Viññāṇakkhandho   khandho   ceva   viññāṇakkhandho   ca   avasesā  khandhā
khandhā na viññāṇakkhandho.
     [93]   Viññāṇaṃ   khandhoti:   āmantā   .  khandhā  rūpakkhandhoti:
rūpakkhandho   khandho   ceva   rūpakkhandho   ca   avasesā  khandhā  khandhā
na rūpakkhandho.
     [94]   Viññāṇaṃ  khandhoti:  āmantā  .  khandhā  vedanākkhandhoti:
Vedanākkhandho   khandho   ceva   vedanākkhandho   ca   avasesā  khandhā
khandhā na vedanākkhandho.
     [95]   Viññāṇaṃ   khandhoti:  āmantā  .  khandhā  saññākkhandhoti:
saññākkhandho    khandho   ceva   saññākkhandho   ca   avasesā   khandhā
khandhā na saññākkhandho.
     [96]   Viññāṇaṃ  khandhoti:  āmantā  .  khandhā  saṅkhārakkhandhoti:
saṅkhārakkhandho   khandho   ceva   saṅkhārakkhandho   ca   avasesā  khandhā
khandhā na saṅkhārakkhandho.
     [97]   Na   rūpaṃ   na  khandhoti:  rūpaṃ  ṭhapetvā  avasesā  khandhā
na   rūpaṃ  khandhā  rūpañca  khandhe  ca  ṭhapetvā  avasesā  na  ceva  rūpaṃ
na ca khandhā. Na khandhā na vedanākkhandhoti: āmantā.
     [98]  Na  rūpaṃ  na  khandhoti:  rūpaṃ  ṭhapetvā avasesā khandhā na rūpaṃ
khandhā   rūpañca   khandhe   ca   ṭhapetvā   avasesā   na   ceva   rūpaṃ
na ca khandhā. Na khandhā na saññākkhandhoti: āmantā.
     [99]  Na  rūpaṃ  na  khandhoti:  rūpaṃ  ṭhapetvā avasesā khandhā na rūpaṃ
khandhā   rūpañca   khandhe  ca  ṭhapetvā  avasesā  na  ceva  rūpaṃ  na  ca
khandhā. Na khandhā na saṅkhārakkhandhoti: āmantā.
     [100]   Na   rūpaṃ  na  khandhoti:  rūpaṃ  ṭhapetvā  avasesā  khandhā
na   rūpaṃ   khandhā   rūpañca   khandhe   ca  ṭhapetvā  avasesā  na  ceva
rūpaṃ na ca khandhā. Na khandhā na viññāṇakkhandhoti: āmantā.
     [101]  Na  vedanā  na  khandhoti:  vedanaṃ ṭhapetvā avasesā khandhā
na  vedanā  khandhā  vedanañca  khandhe  ca  ṭhapetvā  avasesā  na  ceva
vedanā na ca khandhā. Na khandhā na rūpakkhandhoti: āmantā.
     [102]  Na  vedanā  na  khandhoti:  vedanaṃ ṭhapetvā avasesā khandhā
na  vedanā  khandhā  vedanañca  khandhe  ca  ṭhapetvā  avasesā  na  ceva
vedanā na ca khandhā. Na khandhā na saññākkhandhoti: āmantā.
     [103]  Na  vedanā  na  khandhoti:  vedanaṃ ṭhapetvā avasesā khandhā
na  vedanā  khandhā  vedanañca  khandhe  ca  ṭhapetvā  avasesā  na  ceva
vedanā na ca khandhā. Na khandhā na saṅkhārakkhandhoti: āmantā.
     [104]  Na  vedanā  na  khandhoti:  vedanaṃ ṭhapetvā avasesā khandhā
na  vedanā  khandhā  vedanañca  khandhe  ca  ṭhapetvā  avasesā  na  ceva
vedanā na ca khandhā. Na khandhā na viññāṇakkhandhoti: āmantā.
     [105]  Na  saññā  na  khandhoti:  saññaṃ  ṭhapetvā  avasesā khandhā
na   saññā   khandhā  saññañca  khandhe  ca  ṭhapetvā  avasesā  na  ceva
saññā na ca khandhā. Na khandhā na rūpakkhandhoti: āmantā.
     [106]  Na  saññā  na  khandhoti:  saññaṃ  ṭhapetvā  avasesā khandhā
na   saññā   khandhā  saññañca  khandhe  ca  ṭhapetvā  avasesā  na  ceva
saññā na ca khandhā. Na khandhā na vedanākkhandhoti: āmantā.
     [107]  Na  saññā  na  khandhoti:  saññaṃ  ṭhapetvā  avasesā khandhā
na   saññā   khandhā  saññañca  khandhe  ca  ṭhapetvā  avasesā  na  ceva
Saññā na ca khandhā. Na khandhā na saṅkhārakkhandhoti: āmantā.
     [108]  Na  saññā  na  khandhoti:  saññaṃ  ṭhapetvā  avasesā khandhā
na   saññā   khandhā  saññañca  khandhe  ca  ṭhapetvā  avasesā  na  ceva
saññā na ca khandhā. Na khandhā na viññāṇakkhandhoti: āmantā.
     [109]   Na  saṅkhārā  na  khandhoti:  āmantā  .  na  khandhā  na
rūpakkhandhoti: āmantā.
     [110]   Na  saṅkhārā  na  khandhoti:  āmantā  .  na  khandhā  na
vedanākkhandhoti: āmantā.
     [111]   Na  saṅkhārā  na  khandhoti:  āmantā  .  na  khandhā  na
saññākkhandhoti: āmantā.
     [112]   Na  saṅkhārā  na  khandhoti:  āmantā  .  na  khandhā  na
viññāṇakkhandhoti: āmantā.
     [113]   Na   viññāṇaṃ   na  khandhoti  viññāṇaṃ  ṭhapetvā  avasesā
khandhā    na    viññāṇaṃ   khandhā   viññāṇañca   khandhe   ca   ṭhapetvā
avasesā  na  ceva  viññāṇaṃ  na  ca  khandhā. Na khandhā  na rūpakkhandhoti:
āmantā.
     [114]   Na   viññāṇaṃ  na  khandhoti:  viññāṇaṃ  ṭhapetvā  avasesā
khandhā    na    viññāṇaṃ   khandhā   viññāṇañca   khandhe   ca   ṭhapetvā
avasesā  na  ceva  viññāṇaṃ  na ca khandhā. Na khandhā na vedanākkhandhoti:
āmantā.
     [115]   Na   viññāṇaṃ  na  khandhoti:  viññāṇaṃ  ṭhapetvā  avasesā
khandhā    na    viññāṇaṃ   khandhā   viññāṇañca   khandhe   ca   ṭhapetvā
avasesā  na  ceva  viññāṇaṃ  na  ca khandhā. Na khandhā na saññākkhandhoti:
āmantā.
     [116]   Na   viññāṇaṃ  na  khandhoti:  viññāṇaṃ  ṭhapetvā  avasesā
khandhā    na    viññāṇaṃ   khandhā   viññāṇañca   khandhe   ca   ṭhapetvā
avasesā  na  ceva  viññāṇaṃ  na ca khandhā. Na khandhā na saṅkhārakkhandhoti:
āmantā.
                      Paṇṇattivāro.
                          --------



             The Pali Tipitaka in Roman Character Volume 38 page 30-36. https://84000.org/tipitaka/read/roman_read.php?B=38&A=588              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=588              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=77&items=40              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7583              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7583              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]