ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [6]   Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Yo    sacchikaṭṭho    paramaṭṭho    tato    so    puggalo    nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti. Na hevaṃ vattabbe.
     {6.1}   Ājānāhi  niggahaṃ  hañci  puggalo  nūpalabbhati  sacchikaṭṭha-
paramaṭṭhena  tena  vata  re  vattabbe  yo  sacchikaṭṭho  paramaṭṭho  tato
so    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha   vadesi
vattabbe    kho    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca
vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so   puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti micchā
     {6.2}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā.
                       Paccanīkapañcakaṃ
     [7]   Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
Na hevaṃ vattabbe.
     {7.1}  Ājānāhi  paṭikammaṃ  hañci  puggalo  upalabbhati  sacchikaṭṭha-
paramaṭṭhena  tena  vata  re  vattabbe yo sacchikaṭṭho paramaṭṭho  tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi   vattabbe
kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā
     {7.2}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā.
                      Paṭikammacatukkaṃ.
     [8]   Tvañce   pana   maññasi  vattabbe  kho  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho
tato    so   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   tena   tvaṃ
tattha   hetāya   paṭiññāya   hevaṃ  paṭijānantaṃ  hevaṃ  niggahetabbe  atha
taṃ niggaṇhāma suniggahitova hosi
     {8.1}     hañci     puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhena
tena   vata   re   vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so
puggalo          upalabbhati         sacchikaṭṭhaparamaṭṭhenāti         yaṃ
Tattha   vadesi   vattabbe   kho   puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhena
no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so  puggalo
upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā
     {8.2}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo     upalabbhati    sacchikaṭṭhaparamaṭṭhenāti    yaṃ    tattha    vadesi
vattabbe    kho    puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca
vattabbe   yo   sacchikaṭṭho   paramaṭṭho   tato  so  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā.
                      Niggahacatukkaṃ.
     [9]  Ese  ce  dunniggahite  hevameva  tattha dakkha vattabbe kho
puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhena  no  ca  vattabbe  yo sacchikaṭṭho
paramaṭṭho    tato    so    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti
no   ca  mayaṃ  tayā  tattha  hetāya  paṭiññāya  hevaṃ  paṭijānantā  hevaṃ
niggahetabbā atha maṃ niggaṇhāsi dunniggahitāva homa
     {9.1}   hañci  puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhena  tena  vata
re  vattabbe  yo  sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi  vattabbe  kho  puggalo nūpalabbhati
sacchikaṭṭhaparamaṭṭhena
     {9.2}  no  ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo
nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   micchā  no  ce  pana  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no
Vata   re   vattabbe   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ
tattha   vadesi   vattabbe   kho   puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhena
no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so  puggalo
nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā.
                      Upanayanacatukkaṃ.
     [10]   Na   hevaṃ  niggahetabbe  tena  hi  yaṃ  niggaṇhāsi  hañci
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   tena   vata   re   vattabbe
yo    sacchikaṭṭho    paramaṭṭho    tato    so    puggalo    nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi  vattabbe  kho  puggalo nūpalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho
tato   so   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   micchā   no
ce   pana   vattabbe   yo   sacchikaṭṭho  paramaṭṭho  tato  so  puggalo
nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re   vattabbe  puggalo
nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha   vadesi   vattabbe   kho
puggalo    nūpalabbhati    sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo
sacchikaṭṭho    paramaṭṭho   tato   so   puggalo   nūpalabbhati   sacchikaṭṭha-
paramaṭṭhenāti   idaṃ   te   micchā  tena  hi  ye  kate  niggahe  se
niggahe dukkaṭe sukate paṭikamme sukatā paṭipādanāti.
                      Niggamacatukkaṃ.
                     Dutiyo niggaho.



             The Pali Tipitaka in Roman Character Volume 37 page 5-8. https://84000.org/tipitaka/read/roman_read.php?B=37&A=87              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=87              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=6&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=6              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3021              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3021              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]