ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page429.

Ānisaṃsakathā [1306] Ānisaṃsadassāvissa saññojanānaṃ pahānanti . Āmantā. Nanu saṅkhāre aniccato manasikaroto saññojanā pahīyantīti . Āmantā . hañci saṅkhāre aniccato manasikaroto saññojanā pahīyanti no vata re vattabbe ānisaṃsadassāvissa saññojanānaṃ pahānanti .pe. nanu saṅkhāre dukkhato .pe. rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto adhuvato atāṇato aleṇato asaraṇato asaraṇībhūtato rittato tucchato suññato anattato ādīnavato .pe. vipariṇāmadhammato manasikaroto saññojanā pahīyantīti . āmantā . hañci saṅkhāre vipariṇāmadhammato manasikaroto saññojanā pahīyanti no vata re vattabbe ānisaṃsadassāvissa saññojanānaṃ pahānanti . saṅkhāre ca aniccato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti . na hevaṃ vattabbe .pe. Saṅkhāre ca aniccato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti . āmantā . dvinnaṃ phassānaṃ .pe. dvinnaṃ cittānaṃ samodhānaṃ hotīti . na hevaṃ vattabbe .pe. saṅkhāre ca dukkhato .pe. rogato .pe. vipariṇāmadhammato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti . na hevaṃ vattabbe .pe. saṅkhāre

--------------------------------------------------------------------------------------------- page430.

Ca vipariṇāmadhammato manasi karoti nibbāne ca ānisaṃsadassāvī hotīti . āmantā . dvinnaṃ phassānaṃ .pe. dvinnaṃ cittānaṃ samodhānaṃ hotīti. Na hevaṃ vattabbe .pe. [1307] Na vattabbaṃ ānisaṃsadassāvissa saññojanānaṃ pahānanti. Āmantā . nanu vuttaṃ bhagavatā idha bhikkhave bhikkhu nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamānoti attheva suttantoti . Āmantā. Tena hi ānisaṃsadassāvissa saññojanānaṃ pahānanti. Ānisaṃsakathā. -------


             The Pali Tipitaka in Roman Character Volume 37 page 429-430. https://84000.org/tipitaka/read/roman_read.php?B=37&A=8559&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=8559&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1306&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=104              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1306              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5442              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5442              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]