ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                   Rūpadhātuyā āyatanakathā
     [1221]  Atthi  saḷāyataniko  attabhāvo rūpadhātuyāti. Āmantā.
Atthi  tattha  ghānāyatananti  .  āmantā  .  atthi  tattha gandhāyatananti.
Tananti   .   na  hevaṃ  vattabbe  .pe.  atthi  tattha  jivhāyatananti .

--------------------------------------------------------------------------------------------- page403.

Āmantā . atthi tattha rasāyatananti . na hevaṃ vattabbe .pe. Atthi tattha kāyāyatananti . āmantā . atthi tattha phoṭṭhabbāyatananti. Na hevaṃ vattabbe .pe. [1222] Natthi tattha gandhāyatananti . āmantā . natthi tattha ghānāyatananti . na hevaṃ vattabbe .pe. natthi tattha rasāyatananti. Āmantā . natthi tattha jivhāyatananti . na hevaṃ vattabbe .pe. Natthi tattha phoṭṭhabbāyatananti . āmantā . natthi tattha kāyāyatananti. Na hevaṃ vattabbe .pe. [1223] Atthi tattha cakkhāyatanaṃ atthi rūpāyatananti. Āmantā. Atthi tattha ghānāyatanaṃ atthi gandhāyatananti . na hevaṃ vattabbe .pe. atthi tattha cakkhāyatanaṃ atthi rūpāyatananti . āmantā . Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ .pe. atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatananti. Na hevaṃ vattabbe .pe. [1224] Atthi tattha sotāyatanaṃ atthi saddāyatanaṃ .pe. Atthi tattha manāyatanaṃ atthi dhammāyatananti . āmantā . atthi tattha ghānāyatanaṃ atthi gandhāyatananti . na hevaṃ vattabbe .pe. atthi tattha manāyatanaṃ atthi dhammāyatananti . āmantā . Atthi tattha jivhāyatanaṃ atthi rasāyatananti .pe. atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatananti. Na hevaṃ vattabbe .pe. [1225] Atthi tattha ghānāyatanaṃ natthi gandhāyatananti .

--------------------------------------------------------------------------------------------- page404.

Āmantā . atthi tattha cakkhāyatanaṃ natthi rūpāyatananti . na hevaṃ vattabbe .pe. atthi tattha ghānāyatanaṃ natthi gandhāyatananti . Āmantā . atthi tattha sotāyatanaṃ natthi saddāyatanaṃ .pe. atthi tattha manāyatanaṃ natthi dhammāyatananti . na hevaṃ vattabbe .pe. [1226] Atthi tattha jivhāyatanaṃ natthi rasāyatanaṃ .pe. Atthi tattha kāyāyatanaṃ natthi phoṭṭhabbāyatananti . āmantā . Atthi tattha cakkhāyatanaṃ natthi rūpāyatananti . na hevaṃ vattabbe .pe. atthi tattha kāyāyatanaṃ natthi phoṭṭhabbāyatananti . āmantā. Atthi tattha sotāyatanaṃ natthi saddāyatanaṃ .pe. atthi tattha manāyatanaṃ natthi dhammāyatananti. Na hevaṃ vattabbe .pe. [1227] Atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ tena cakkhunā taṃ rūpaṃ passatīti . āmantā . atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ tena ghānena taṃ gandhaṃ ghāyatīti . na hevaṃ vattabbe .pe. atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ tena cakkhunā taṃ rūpaṃ passatīti . āmantā . atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ tāya jivhāya taṃ rasaṃ sāyati .pe. atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ tena kāyena taṃ phoṭṭhabbaṃ phusatīti na hevaṃ vattabbe .pe. [1228] Atthi tattha sotāyatanaṃ atthi saddāyatanaṃ .pe.

--------------------------------------------------------------------------------------------- page405.

Atthi tattha manāyatanaṃ atthi dhammāyatanaṃ tena manena taṃ dhammaṃ vijānātīti . āmantā . atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ tena ghānena taṃ gandhaṃ ghāyatīti . na hevaṃ vattabbe .pe. Atthi tattha manāyatanaṃ atthi dhammāyatanaṃ tena manena taṃ dhammaṃ vijānātīti . Āmantā . atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ .pe. Atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ tena kāyena taṃ phoṭṭhabbaṃ phusatīti. Na hevaṃ vattabbe .pe. [1229] Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ na ca tena ghānena taṃ gandhaṃ ghāyatīti . āmantā . Atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ na ca tena cakkhunā taṃ rūpaṃ passatīti . na hevaṃ vattabbe .pe. atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ na ca tena ghānena taṃ gandhaṃ ghāyatīti . āmantā . atthi tattha sotāyatanaṃ atthi saddāyatanaṃ .pe. atthi tattha manāyatanaṃ atthi dhammāyatanaṃ na ca tena manena taṃ dhammaṃ vijānātīti . na hevaṃ vattabbe .pe. [1230] Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ .pe. atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ na ca tena kāyena taṃ phoṭṭhabbaṃ phusatīti . āmantā . atthi tattha cakkhāyatanaṃ atthi rūpāyatanaṃ na ca tena cakkhunā taṃ rūpaṃ passatīti . na hevaṃ vattabbe .pe. atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ

--------------------------------------------------------------------------------------------- page406.

Na ca tena kāyena taṃ phoṭṭhabbaṃ phusatīti . āmantā . atthi tattha sotāyatanaṃ atthi saddāyatanaṃ .pe. atthi tattha manāyatanaṃ atthi dhammāyatanaṃ na ca tena manena taṃ dhammaṃ vijānātīti . na hevaṃ vattabbe .pe. [1231] Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ tena ghānena taṃ gandhaṃ ghāyatīti . āmantā . atthi tattha mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmagandho visagandho 1- sugandho duggandhoti. Na hevaṃ vattabbe .pe. [1232] Atthi tattha jivhāyatanaṃ atthi rasāyatanaṃ tāya jivhāya taṃ rasaṃ sāyatīti . āmantā . atthi tattha mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittikaṃ kaṭukaṃ loṇiyaṃ khāriyaṃ lambilaṃ kasāvo sādu asādūti . na hevaṃ vattabbe .pe. [1233] Atthi tattha kāyāyatanaṃ atthi phoṭṭhabbāyatanaṃ tena kāyena taṃ phoṭṭhabbaṃ phusatīti . āmantā . atthi tattha kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukanti . na hevaṃ vattabbe .pe. [1234] Na vattabbaṃ saḷāyataniko attabhāvo rūpadhātuyāti . Āmantā . nanu atthi tattha ghānanimittaṃ jivhānimittaṃ kāyanimittanti. Āmantā . hañci atthi tattha ghānanimittaṃ jivhānimittaṃ kāyanimittaṃ @Footnote:1. Ma. vissagandho.

--------------------------------------------------------------------------------------------- page407.

Tena vata re vattabbe saḷāyataniko attabhāvo rūpadhātuyāti. Rūpadhātuyā āyatanakathā. --------


             The Pali Tipitaka in Roman Character Volume 37 page 402-407. https://84000.org/tipitaka/read/roman_read.php?B=37&A=8038&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=8038&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1221&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=99              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1221              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5340              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5340              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]