ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Samannāgatakathā
     [903]   Arahā   catūhi   phalehi  samannāgatoti  .  āmantā .
Arahā   catūhi  phassehi  catūhi  vedanāhi  catūhi  saññāhi  catūhi  cetanāhi
catūhi   cittehi   catūhi   saddhāhi   catūhi   viriyehi   catūhi  satīhi  catūhi
samādhīhi catūhi paññāhi samannāgatoti. Na hevaṃ vattabbe .pe.
     [904]   Anāgāmī   tīhi  phalehi  samannāgatoti  .  āmantā .
Anāgāmī   tīhi   phassehi   .pe.   tīhi  paññāhi  samannāgatoti  .  na
hevaṃ vattabbe .pe.
     [905]  Sakadāgāmī  dvīhi  phalehi  samannāgatoti  .  āmantā .
Sakadāgāmī   dvīhi   phassehi   .pe.   dvīhi  paññāhi  samannāgatoti .
Na hevaṃ vattabbe .pe.
     [906]   Arahā  sotāpattiphalena  samannāgatoti  .  āmantā .
Arahā   sotāpanno   sattakkhattuṃparamo   kolaṃkolo   ekavījīti   .  na
hevaṃ   vattabbe   .pe.   arahā   sakadāgāmiphalena   samannāgatoti .
Āmantā  .  arahā  sakadāgāmīti  .  na  hevaṃ  vattabbe  .pe. Arahā
anāgāmiphalena   samannāgatoti   .   āmantā   .   arahā   anāgāmī
antarāparinibbāyī         upahaccaparinibbāyī         asaṅkhāraparinibbāyī
sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe.
     [907]  Anāgāmī  sotāpattiphalena  samannāgatoti  .  āmantā.
Anāgāmī    sotāpanno   sattakkhattuṃparamo   kolaṃkolo   ekavījīti  .
Na  hevaṃ  vattabbe  .pe.  anāgāmī  sakadāgāmiphalena  samannāgatoti .
Āmantā. Anāgāmī sakadāgāmīti. Na hevaṃ vattabbe  .pe.
     [908]  Sakadāgāmī  sotāpattiphalena  samannāgatoti . Āmantā.
Sakadāgāmī   sotāpanno   sattakkhattuṃparamo   kolaṃkolo   ekavījīti  .
Na hevaṃ vattabbe .pe.
     [909]  Sotāpattiphalena  samannāgato  sotāpannoti  vattabboti.
Āmantā   .   arahā  sotāpattiphalena  samannāgatoti  .  āmantā .
Sveva arahā so sotāpannoti. Na hevaṃ vattabbe .pe.
     [910]  Sakadāgāmiphalena  samannāgato  sakadāgāmīti  vattabboti .
Āmantā     .     arahā     sakadāgāmiphalena    samannāgatoti   .
Āmantā. Sveva arahā so sakadāgāmīti. Na hevaṃ vattabbe .pe.
     [911]   Anāgāmiphalena   samannāgato  anāgāmīti  vattabboti .
Āmantā   .   arahā   anāgāmiphalena  samannāgatoti  .  āmantā .
Sveva arahā so anāgāmīti. Na hevaṃ vattabbe .pe.
     [912]  Sotāpattiphalena  samannāgato  sotāpannoti  vattabboti.
Āmantā  .  anāgāmī  sotāpattiphalena  samannāgatoti  .  āmantā .
Sveva anāgāmī so sotāpannoti. Na hevaṃ vattabbe .pe.
     [913]  Sakadāgāmiphalena  samannāgato  sakadāgāmīti  vattabboti .
Āmantā  .  anāgāmī  sakadāgāmiphalena  samannāgatoti  .  āmantā .
Sveva anāgāmī so sakadāgāmīti. Na hevaṃ vattabbe .pe.
     [914]  Sotāpattiphalena  samannāgato  sotāpannoti  vattabboti.
Āmantā  .  sakadāgāmī  sotāpattiphalena  samannāgatoti  .  āmantā.
Sveva sakadāgāmī so sotāpannoti. Na hevaṃ vattabbe .pe.
     [915]   Arahā  sotāpattiphalena  samannāgatoti  .  āmantā .
Nanu   arahā   sotāpattiphalaṃ  vītivattoti  .  āmantā  .  hañci  arahā
sotāpattiphalaṃ  vītivatto  no  vata  re  vattabbe  arahā sotāpattiphalena
samannāgatoti.
     [916]   Arahā  sotāpattiphalaṃ  vītivatto  tena  samannāgatoti .
Āmantā   .   arahā   sotāpattimaggaṃ  vītivatto  sakkāyadiṭṭhiṃ  vicikicchaṃ
sīlabbataparāmāsaṃ   apāyagamaniyaṃ   rāgaṃ   apāyagamaniyaṃ   dosaṃ  apāyagamaniyaṃ
mohaṃ vītivatto tena samannāgatoti. Na hevaṃ vattabbe .pe.
     [917]   Arahā  sakadāgāmiphalena  samannāgatoti  .  āmantā .
Nanu   arahā   sakadāgāmiphalaṃ  vītivattoti  .  āmantā  .  hañci  arahā
sakadāgāmiphalaṃ  vītivatto  no  vata  re  vattabbe  arahā sakadāgāmiphalena
samannāgatoti.
     [918]   Arahā  sakadāgāmiphalaṃ  vītivatto  tena  samannāgatoti .
Āmantā   .   arahā   sakadāgāmimaggaṃ   vītivatto  oḷārikaṃ  kāmarāgaṃ
oḷārikaṃ   byāpādaṃ   vītivatto   tena   samannāgatoti   .   na  hevaṃ
vattabbe .pe.
     [919]   Arahā   anāgāmiphalena  samannāgatoti  .  āmantā .
Nanu   arahā   anāgāmiphalaṃ   vītivattoti  .  āmantā  .  hañci  arahā
anāgāmiphalaṃ   vītivatto  no  vata  re  vattabbe  arahā  anāgāmiphalena
samannāgatoti.
     [920]   Arahā   anāgāmiphalaṃ  vītivatto  tena  samannāgatoti .
Āmantā   .   arahā   anāgāmimaggaṃ   vītivatto   aṇusahagataṃ  kāmarāgaṃ
aṇusahagataṃ    byāpādaṃ    vītivatto    tena    samannāgatoti    .   na
hevaṃ vattabbe .pe.
     [921]  Anāgāmī  sotāpattiphalena  samannāgatoti  .  āmantā.
Nanu   anāgāmī   sotāpattiphalaṃ   vītivattoti   .   āmantā   .  hañci
anāgāmī   sotāpattiphalaṃ   vītivatto  no  vata  re  vattabbe  anāgāmī
sotāpattiphalena samannāgatoti.
     [922]  Anāgāmī  sotāpattiphalaṃ  vītivatto  tena  samannāgatoti.
Āmantā    .    anāgāmī    sotāpattimaggaṃ   vītivatto   sakkāyadiṭṭhiṃ
.pe.   apāyagamaniyaṃ   mohaṃ   vītivatto   tena   samannāgatoti   .  na
hevaṃ vattabbe .pe.
     [923]  Anāgāmī  sakadāgāmiphalena  samannāgatoti  .  āmantā.
Nanu   anāgāmī   sakadāgāmiphalaṃ   vītivattoti   .   āmantā   .  hañci
anāgāmī   sakadāgāmiphalaṃ   vītivatto  no  vata  re  vattabbe  anāgāmī
sakadāgāmiphalena samannāgatoti.
     [924]  Anāgāmī  sakadāgāmiphalaṃ  vītivatto  tena  samannāgatoti.
Āmantā   .   anāgāmī  sakadāgāmimaggaṃ  vītivatto  oḷārikaṃ  kāmarāgaṃ
oḷārikaṃ   byāpādaṃ   vītivatto   tena   samannāgatoti   .   na  hevaṃ
vattabbe .pe.
     [925]  Sakadāgāmī  sotāpattiphalena  samannāgatoti . Āmantā.
Nanu   sakadāgāmī   sotāpattiphalaṃ   vītivattoti   .   āmantā  .  hañci
sakadāgāmī  sotāpattiphalaṃ  vītivatto  no  vata  re  vattabbe  sakadāgāmī
sotāpattiphalena samannāgatoti.
     [926]  Sakadāgāmī  sotāpattiphalaṃ  vītivatto  tena samannāgatoti.
Āmantā    .    sakadāgāmī   sotāpattimaggaṃ   vītivatto   sakkāyadiṭṭhiṃ
.pe.    apāyagamaniyaṃ    mohaṃ    vītivatto   tena   samannāgatoti  .
Na hevaṃ vattabbe .pe.
     [927]   Na   vattabbaṃ   arahā   catūhi  phalehi  samannāgatoti .
Āmantā   .   nanu   arahatā   cattāri   phalāni  paṭiladdhāni  tehi  ca
aparihīnoti  .  āmantā  .  hañci  arahatā  cattāri  phalāni  paṭiladdhāni
tehi   ca   aparihīno   tena  vata  re  vattabbe  arahā  catūhi  phalehi
samannāgatoti.
     [928]   Na   vattabbaṃ   anāgāmī  tīhi  phalehi  samannāgatoti .
Āmantā   .   nanu   anāgāminā   tīṇi   phalāni  paṭiladdhāni  tehi  ca
aparihīnoti  .  āmantā  .  hañci  anāgāminā  tīṇi  phalāni  paṭiladdhāni
tehi   ca   aparihīno  tena  vata  re  vattabbe  anāgāmī  tīhi  phalehi
samannāgatoti.
     [929]   Na  vattabbaṃ  sakadāgāmī  dvīhi  phalehi  samannāgatoti .
Āmantā   .   nanu   sakadāgāminā   dve   phalāni   paṭiladdhāni  tehi
ca   aparihīnoti   .   āmantā   .  hañci  sakadāgāminā  dve  phalāni
paṭiladdhāni   tehi   ca  aparihīno  tena  vata  re  vattabbe  sakadāgāmī
dvīhi phalehi samannāgatoti.
     [930]  Arahatā  cattāri  phalāni  paṭiladdhāni tehi ca aparihīnoti.
Arahā  catūhi  phalehi  samannāgatoti  .  āmantā  .  arahatā  cattāro
maggā   paṭiladdhā   tehi   ca   aparihīnoti   .  arahā  catūhi  maggehi
samannāgatoti. Na hevaṃ vattabbe .pe.
     [931]    Anāgāminā    tīṇi   phalāni   paṭiladdhāni   tehi   ca
aparihīnoti   .   anāgāmī  tīhi  phalehi  samannāgatoti  .  āmantā .
Anāgāminā  tayo  maggā  paṭiladdhā  tehi  ca  aparihīnoti  .  anāgāmī
tīhi maggehi samannāgatoti. Na hevaṃ vattabbe .pe.
     [932]   Sakadāgāminā   dve   phalāni   paṭiladdhāni   tehi   ca
aparihīnoti  .  sakadāgāmī  dvīhi  phalehi  samannāgatoti  .  āmantā .
Sakadāgāminā   dve   maggā   paṭiladdhā   tehi   ca   aparihīnoti  .
Sakadāgāmī dvīhi maggehi samannāgatoti. Na hevaṃ vattabbe .pe.
                     Samannāgatakathā.
                           ----------



             The Pali Tipitaka in Roman Character Volume 37 page 299-305. https://84000.org/tipitaka/read/roman_read.php?B=37&A=6011              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=6011              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=903&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=903              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4557              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4557              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]