ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                        Saṃvarakathā
     [828]  Atthi  devesu  saṃvaroti  .  āmantā  .  atthi  devesu
asaṃvaroti. Na hevaṃ vattabbe .pe.
     [829]  Natthi  devesu  asaṃvaroti  .  āmantā  .  natthi devesu
saṃvaroti. Na hevaṃ vattabbe .pe.
     [830]   Nanu   asaṃvarā  saṃvaro  sīlaṃ  atthi  devesu  saṃvaroti .
Āmantā  .  atthi  devesu  asaṃvaro  yamhā  asaṃvarā  saṃvaro  sīlanti.
Na hevaṃ vattabbe.
     {830.1}   Ājānāhi  niggahaṃ  hañci  asaṃvarā  saṃvaro  sīlaṃ  atthi
devesu  saṃvaro  tena  vata  re  vattabbe  atthi  devesu asaṃvaro yamhā
asaṃvarā  saṃvaro  sīlanti  yaṃ  tattha  vadesi  vattabbe  kho  asaṃvarā saṃvaro
sīlaṃ  atthi  devesu  saṃvaro  no  ca vattabbe atthi devesu asaṃvaro yamhā
asaṃvarā saṃvaro sīlanti micchā
     {830.2}  No  ce  pana  vattabbe  atthi  devesu asaṃvaro yamhā
asaṃvarā   saṃvaro  sīlanti  no  vata  re  vattabbe  asaṃvarā  saṃvaro  sīlaṃ
atthi  devesu  saṃvaroti  yaṃ  tattha  vadesi  vattabbe  kho  asaṃvarā saṃvaro
sīlaṃ   atthi  devesu  saṃvaro  no  ca  vattabbe  atthi  devesu  asaṃvaro
yamhā asaṃvarā saṃvaro sīlanti micchā.
     [831]   Atthi   manussesu   saṃvaro   atthi   tattha  asaṃvaroti .
Āmantā   .   atthi   devesu   saṃvaro  atthi  tattha  asaṃvaroti  .  na
hevaṃ vattabbe .pe.
     [832]   Atthi   devesu   saṃvaro   natthi   tattha   asaṃvaroti .
Āmantā   .   atthi   manussesu   saṃvaro   natthi   tattha  asaṃvaroti .
Na hevaṃ vattabbe .pe.
     [833]  Atthi  devesu  pāṇātipātā  veramaṇīti  .  āmantā .
Atthi   devesu   pāṇātipātoti   .  na  hevaṃ  vattabbe  .pe.  atthi
devesu   surāmerayamajjapamādaṭṭhānā   veramaṇīti  .  āmantā  .  atthi
devesu surāmerayamajjapamādaṭṭhānanti. Na hevaṃ vattabbe .pe.
     [834]  Natthi  devesu  pāṇātipātoti. Āmantā. Natthi devesu
pāṇātipātā   veramaṇīti  .  na  hevaṃ  vattabbe  .pe.  natthi  devesu
surāmerayamajjapamādaṭṭhānanti    .    āmantā    .    natthi   devesu
surāmerayamajjapamādaṭṭhānā veramaṇīti. Na hevaṃ vattabbe .pe.
     [835]   Atthi   manussesu   pāṇātipātā   veramaṇī  atthi  tattha
Pāṇātipātoti   .  āmantā  .  atthi  devesu  pāṇātipātā  veramaṇī
atthi   tattha   pāṇātipātoti   .   na   hevaṃ  vattabbe  .pe.  atthi
manussesu     surāmerayamajjapamādaṭṭhānā     veramaṇī     atthi    tattha
surāmerayamajjapamādaṭṭhānanti    .    āmantā    .    atthi   devesu
surāmerayamajjapamādaṭṭhānā         veramaṇī        atthi        tattha
surāmerayamajjapamādaṭṭhānanti. Na hevaṃ vattabbe .pe.
     [836]   Atthi   devesu   pāṇātipātā   veramaṇī   natthi  tattha
pāṇātipātoti    .   āmantā   .   atthi   manussesu   pāṇātipātā
veramaṇī   natthi   tattha   pāṇātipātoti  .  na  hevaṃ  vattabbe  .pe.
Atthi    devesu    surāmerayamajjapamādaṭṭhānā   veramaṇī   natthi   tattha
surāmerayamajjapamādaṭṭhānanti    .    āmantā    .   atthi   manussesu
surāmerayamajjapamādaṭṭhānā         veramaṇī        natthi        tattha
surāmerayamajjapamādaṭṭhānanti. Na hevaṃ vattabbe .pe.
     [837]  Natthi  devesu  saṃvaroti  .  āmantā  .  sabbe  devā
pāṇātipātino     adinnādāyino    kāmesumicchācārino    musāvādino
surāmerayamajjapamādaṭṭhāyinoti   .   na   hevaṃ   vattabbe  .pe.  tena
hi atthi devesu saṃvaroti.
                       Saṃvarakathā.
                          --------



             The Pali Tipitaka in Roman Character Volume 37 page 281-283. https://84000.org/tipitaka/read/roman_read.php?B=37&A=5655              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=5655              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=828&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=828              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4472              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4472              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]