ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                    Yathākammūpagatañāṇakathā
     [820]    Yathākammūpagatañāṇaṃ    dibbacakkhunti   .   āmantā  .
Yathākammūpagatañca   manasi   karoti   dibbena   cakkhunā   rūpaṃ  passatīti .
Na hevaṃ vattabbe .pe.
     [821]   Yathākammūpagatañca   manasi   karoti  dibbena  cakkhunā  rūpaṃ
passatīti   .   āmantā  .  dvinnaṃ  phassānaṃ  dvinnaṃ  cittānaṃ  samodhānaṃ
hotīti. Na hevaṃ vattabbe .pe.
     [822]  Yathākammūpagatañāṇaṃ  dibbacakkhunti  .  āmantā . Ime vata
bhonto  sattāti  ca  manasi  karoti  kāyaduccaritena  samannāgatāti ca manasi
karoti   vacīduccaritena   samannāgatāti   ca  manasi  karoti  manoduccaritena
samannāgatāti   ca   manasi   karoti   ariyānaṃ   upavādakāti   ca   manasi
karoti   micchādiṭṭhikāti   ca   manasi   karoti   micchādiṭṭhikammasamādānāti
ca   manasi   karoti   te   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapannāti  ca  manasi  karoti  ime  vā  pana  bhonto
sattāti   ca   manasi   karoti   kāyasucaritena   samannāgatāti   ca  manasi
karoti   vacīsucaritena   samannāgatāti   ca   manasi   karoti  manosucaritena
samannāgatāti   ca   manasi   karoti   ariyānaṃ   anupavādakāti   ca  manasi
karoti   sammādiṭṭhikāti   ca   manasi   karoti   sammādiṭṭhikammasamādānāti
ca     manasi     karoti     te     kāyassa     bhedā    parammaraṇā
Sugatiṃ   saggaṃ   lokaṃ   upapannāti   ca   manasi  karoti  dibbena  cakkhunā
rūpaṃ passatīti. Na hevaṃ vattabbe .pe.
     [823]   Yathākammūpagatañāṇaṃ   dibbacakkhunti  .  āmantā  .  ime
vata   bhonto   sattāti  ca  manasi  karoti  .pe.  te  kāyassa  bhedā
parammaraṇā    sugatiṃ    saggaṃ    lokaṃ   upapannāti   ca   manasi   karoti
dibbena   cakkhunā   rūpaṃ   passatīti   .   āmantā  .  dvinnaṃ  phassānaṃ
davinnaṃ cittānaṃ samodhānaṃ hotīti. Na hevaṃ vattabbe .pe.
     [824]   Yathākammūpagatañāṇaṃ   dibbacakkhunti  .  āmantā  .  atthi
koci    adibbacakkhuko   dibbacakkhuṃ   appaṭiladdho   anadhigato   asacchikato
yathākammūpagataṃ  jānātīti  .  āmantā  .  hañci  atthi koci adibbacakkhuko
dibbacakkhuṃ   appaṭiladdho   anadhigato   asacchikato   yathākammūpagataṃ  jānāti
no vata re vattabbe yathākammūpagatañāṇaṃ dibbacakkhunti.
     [825]  Yathākammūpagatañāṇaṃ  dibbacakkhunti  .  āmantā . Āyasmā
sārīputto   yathākammūpagataṃ   jānātīti  .  āmantā  .  hañci  āyasmā
sārīputto  yathākammūpagataṃ  jānāti  no vata re vattabbe yathākammūpagatañāṇaṃ
dibbacakkhunti.
     [826]  Āyasmā  sārīputto yathākammūpagataṃ jānātīti. Āmantā.
Atthāyasmato sārīputtassa dibbacakkhunti. Na hevaṃ vattabbe .pe.
     [827]     Atthāyasmato     sārīputtassa     dibbacakkhunti   .
Āmantā. Nanu āyasmā sārīputto etadavoca
           Neva pubbe nivāsāya      napi dibbassa cakkhuno
           cetopariyāya iddhiyā     sotadhātuvisuddhiyā
           cutiyā upapattiyā         paṇidhi me na vijjatīti
attheva  suttantoti  .  āmantā . Tena hi na vattabbaṃ yathākammūpagatañāṇaṃ
dibbacakkhunti.
                    Yathākammūpagatañāṇakathā.
                          ------



             The Pali Tipitaka in Roman Character Volume 37 page 279-281. https://84000.org/tipitaka/read/roman_read.php?B=37&A=5609              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=5609              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=820&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=820              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4450              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4450              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]