ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Ariyantikathā
     [720]   Ṭhānāṭhāne   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ  ariyanti .
Āmantā   .   maggo   phalaṃ   nibbānaṃ   sotāpattimaggo  sotāpattiphalaṃ
sakadāgāmimaggo      sakadāgāmiphalaṃ      anāgāmimaggo     anāgāmiphalaṃ
arahattamaggo   arahattaphalaṃ   satipaṭṭhānaṃ  sammappadhānaṃ  iddhipādo  indriyaṃ
balaṃ bojjhaṅgoti. Na hevaṃ vattabbe .pe.
     [721]   Ṭhānāṭhāne   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ  ariyanti .
@Footnote:* mīkār—kṛ´์ khagœ ṇāṇaṃ peḌna ñāṇaṃ
Āmantā    .   suññatārammaṇanti   .   na   hevaṃ   vattabbe   .pe.
Suññatārammaṇanti    .    āmantā   .   ṭhānāṭhānañca   manasi   karoti
suññatañca   manasi  karotīti  .  na  hevaṃ  vattabbe  .pe.  ṭhānāṭhānañca
manasi    karoti    suññatañca    manasi    karotīti    .   āmantā  .
Dvinnaṃ   phassānaṃ   dvinnaṃ   cittānaṃ   samodhānaṃ   hotīti   .  na  hevaṃ
vattabbe   .pe.   ṭhānāṭhāne  yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ  ariyanti .
Āmantā    .   animittārammaṇaṃ   .pe.   appaṇihitārammaṇanti   .   na
hevaṃ    vattabbe    .pe.    appaṇihitārammaṇanti   .   āmantā  .
Ṭhānāṭhānañca   manasi   karoti   appaṇihitañca   manasi   karotīti   .   na
hevaṃ   vattabbe   .pe.   ṭhānāṭhānañca   manasi   karoti   appaṇihitañca
manasi   karotīti   .   āmantā   .   dvinnaṃ  phassānaṃ  dvinnaṃ  cittānaṃ
samodhānaṃ hotīti. Na hevaṃ vattabbe .pe.
     [722]   Satipaṭṭhānā   ariyā  suññatārammaṇāti  .  āmantā .
Ṭhānāṭhāne   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ   ariyaṃ   suññatārammaṇanti .
Na   hevaṃ   vattabbe   .pe.   satipaṭṭhānā   ariyā   animittārammaṇā
.pe.   appaṇihitārammaṇāti   .   āmantā   .   ṭhānāṭhāne  yathābhūtaṃ
ñāṇaṃ   tathāgatabalaṃ   ariyaṃ   appaṇihitārammaṇanti   .  na  hevaṃ  vattabbe
.pe.
     [723]   Sammappadhānā   iddhipādā   indriyā  balā  bojjhaṅgā
ariyā    suññatārammaṇāti   .   āmantā   .   ṭhānāṭhāne   yathābhūtaṃ
Ñāṇaṃ   tathāgatabalaṃ   ariyaṃ   suññatārammaṇanti   .   na   hevaṃ  vattabbe
.pe.  bojjhaṅgā  ariyā  animittārammaṇā  .pe.  appaṇihitārammaṇāti.
Āmantā    .    ṭhānāṭhāne    yathābhūtaṃ    ñāṇaṃ   tathāgatabalaṃ   ariyaṃ
appaṇihitārammaṇanti. Na hevaṃ vattabbe .pe.
     [724]  Ṭhānāṭhāne  yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ  ariyaṃ  na vattabbaṃ
suññatārammaṇanti   .   āmantā   .  satipaṭṭhānā  ariyā  na  vattabbā
suññatārammaṇāti   .   na  hevaṃ  vattabbe  .pe.  ṭhānāṭhāne  yathābhūtaṃ
ñāṇaṃ    tathāgatabalaṃ    ariyaṃ    na    vattabbaṃ   animittārammaṇaṃ   .pe.
Appaṇihitārammaṇanti    .    āmantā    .   satipaṭṭhānā   ariyā   na
vattabbā  appaṇihitārammaṇāti  .  na  hevaṃ  vattabbe  .pe. Ṭhānāṭhāne
yathābhūtaṃ    ñāṇaṃ    tathāgatabalaṃ    ariyaṃ    na   vattabbaṃ   suññatārammaṇaṃ
.pe.   animittārammaṇaṃ   .pe.   appaṇihitārammaṇanti   .  āmantā .
Sammappadhānā  .pe.  bojjhaṅgā  ariyā na vattabbā appaṇihitārammaṇāti.
Na hevaṃ vattabbe .pe.
     [725]  Sattānaṃ  cutūpapāte  yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ ariyanti.
Āmantā   .   maggo   phalaṃ   nibbānaṃ   sotāpattimaggo  sotāpattiphalaṃ
.pe. Bojjhaṅgāti. Na hevaṃ vattabbe .pe.
     [726]  Sattānaṃ  cutūpapāte  yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ ariyanti.
Āmantā    .   suññatārammaṇanti   .   na   hevaṃ   vattabbe   .pe.
Suññatārammaṇanti    .    āmantā   .   sattānaṃ   cutūpapātañca   manasi
Karoti   suññatañca   manasi   karotīti   .   na   hevaṃ  vattabbe  .pe.
Sattānaṃ   cutūpapātañca   manasi   karoti   suññatañca   manasi   karotīti .
Āmantā   .   dvinnaṃ   phassānaṃ  dvinnaṃ  cittānaṃ  samodhānaṃ  hotīti .
Na  hevaṃ  vattabbe  .pe.  sattānaṃ  cutūpapāte  yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ
ariyanti  .  āmantā  .  animittārammaṇaṃ  .pe.  appaṇihitārammaṇanti .
Na   hevaṃ   vattabbe   .pe.   appaṇihitārammaṇanti   .   āmantā .
Sattānaṃ   cutūpapātañca   manasi   karoti   appaṇihitañca  manasi  karotīti .
Na   hevaṃ   vattabbe   .pe.   sattānaṃ   cutūpapātañca   manasi   karoti
appaṇihitañca    manasi   karotīti   .   āmantā   .   dvinnaṃ   phassānaṃ
dvinnaṃ cittānaṃ samodhānaṃ hotīti. Na hevaṃ vattabbe .pe.
     [727]  Satipaṭṭhānā  ariyā  suññatārammaṇā .pe. Animittārammaṇā
.pe.   appaṇihitārammaṇāti   .   āmantā   .   sattānaṃ   cutūpapāte
yathābhūtaṃ     ñāṇaṃ     tathāgatabalaṃ     ariyaṃ    appaṇihitārammaṇanti   .
Na   hevaṃ   vattabbe   .pe.  sammappadhānā  .pe.  bojjhaṅgā  ariyā
suññatārammaṇā   .pe.   animittārammaṇā  .pe.  appaṇihitārammaṇāti .
Āmantā    .    sattānaṃ    cutūpapāte   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ
ariyaṃ appaṇihitārammaṇanti. Na hevaṃ vattabbe .pe.
     [728]   Sattānaṃ   cutūpapāte   yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ  ariyaṃ
na     vattabbaṃ     suññatārammaṇaṃ    .pe.    animittārammaṇaṃ    .pe.
Appaṇihitārammaṇanti   .  āmantā  .  satipaṭṭhānā  ariyā  na  vattabbā
Appaṇihitārammaṇāti. Na hevaṃ vattabbe .pe.
     [729]   Sattānaṃ   cutūpapāte   yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ  ariyaṃ
na     vattabbaṃ     suññatārammaṇaṃ    .pe.    animittārammaṇaṃ    .pe.
Appaṇihitārammaṇanti   .   āmantā  .  sammappadhānā  .pe.  bojjhaṅgā
ariyā na vattabbā appaṇihitārammaṇāti. Na hevaṃ vattabbe .pe.
     [730]   Āsavānaṃ  khaye  yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ  ariyanti .
Āmantā   .   ṭhānāṭhāne   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ  ariyanti .
Na hevaṃ vattabbe .pe.
     [731]   Āsavānaṃ  khaye  yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ  ariyanti .
Āmantā  .  sattānaṃ  cutūpapāte  yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ  ariyanti.
Na hevaṃ vattabbe .pe.
     [732]   Ṭhānāṭhāne   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ  na  vattabbaṃ
ariyanti   .   āmantā  .  āsavānaṃ  khaye  yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ
na vattabbaṃ ariyanti. Na hevaṃ vattabbe .pe.
     [733]   Sattānaṃ   cutūpapāte   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ  na
vattabbaṃ   ariyanti   .   āmantā   .  āsavānaṃ  khaye  yathābhūtaṃ  ñāṇaṃ
tathāgatabalaṃ na vattabbaṃ ariyanti. Na hevaṃ vattabbe .pe.
     [734]   Āsavānaṃ   khaye   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ   ariyaṃ
suññatārammaṇanti    .    āmantā   .   ṭhānāṭhāne   yathābhūtaṃ   ñāṇaṃ
tathāgatabalaṃ  ariyaṃ  suññatārammaṇanti  .  na  hevaṃ vattabbe .pe. Āsavānaṃ
Khaye    yathābhūtaṃ    ñāṇaṃ   tathāgatabalaṃ   ariyaṃ   animittārammaṇaṃ   .pe.
Appaṇihitārammaṇanti   .   āmantā   .   ṭhānāṭhāne   yathābhūtaṃ   ñāṇaṃ
tathāgatabalaṃ ariyaṃ appaṇihitārammaṇanti. Na hevaṃ vattabbe .pe.
     [735]   Āsavānaṃ   khaye   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ   ariyaṃ
suññatārammaṇaṃ   .pe.   animittārammaṇaṃ   .pe.   appaṇihitārammaṇanti .
Āmantā   .   sattānaṃ   cutūpapāte   yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ  ariyaṃ
appaṇihitārammaṇanti. Na hevaṃ vattabbe .pe.
     [736]   Ṭhānāṭhāne   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ   ariyaṃ   na
vattabbaṃ   suññatārammaṇanti   .   āmantā  .  āsavānaṃ  khaye  yathābhūtaṃ
ñāṇaṃ    tathāgatabalaṃ    ariyaṃ   na   vattabbaṃ   suññatārammaṇanti   .   na
hevaṃ   vattabbe   .pe.  ṭhānāṭhāne  yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ  ariyaṃ
na     vattabbaṃ    animittārammaṇaṃ    .pe.    appaṇihitārammaṇanti   .
Āmantā   .   āsavānaṃ   khaye   yathābhūtaṃ   ñāṇaṃ   tathāgatabalaṃ   ariyaṃ
na vattabbaṃ appaṇihitārammaṇanti. Na hevaṃ vattabbe .pe.
     [737]   Sattānaṃ   cutūpapāte   yathābhūtaṃ  ñāṇaṃ  tathāgatabalaṃ  ariyaṃ
na     vattabbaṃ     suññatārammaṇaṃ    .pe.    animittārammaṇaṃ    .pe.
Appaṇihitārammaṇanti    .    āmantā   .   āsavānaṃ   khaye   yathābhūtaṃ
ñāṇaṃ    tathāgatabalaṃ    ariyaṃ    na    vattabbaṃ   appaṇihitārammaṇanti  .
Na hevaṃ vattabbe .pe.
                      Ariyantikathā.
                         --------



             The Pali Tipitaka in Roman Character Volume 37 page 255-260. https://84000.org/tipitaka/read/roman_read.php?B=37&A=5144              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=5144              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=720&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=720              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4292              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4292              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]