ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                        Kukkuḷakathā
     [639]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Nanu  atthi  sukhā  vedanā  kāyikaṃ  sukhaṃ  cetasikaṃ  sukhaṃ  dibbaṃ  sukhaṃ mānusakaṃ
sukhaṃ   lābhasukhaṃ   sakkārasukhaṃ   yānasukhaṃ   sayanasukhaṃ  issariyasukhaṃ  ādhipaccasukhaṃ
gihisukhaṃ   sāmaññasukhaṃ   sāsavaṃ   sukhaṃ   anāsavaṃ   sukhaṃ   upadhisukhaṃ  nirupadhisukhaṃ
sāmisaṃ   sukhaṃ   nirāmisaṃ   sukhaṃ   sappītikaṃ   sukhaṃ   nippītikaṃ   sukhaṃ  jhānasukhaṃ
vimuttisukhaṃ   kāmasukhaṃ  nekkhammasukhaṃ  pavivekasukhaṃ  upasamasukhaṃ  sambodhasukhanti .
Āmantā   .   hañci   atthi   sukhā   vedanā  .pe.  sambodhasukhaṃ  no
vata re vattabbe sabbe saṅkhārā anodhiṃkatvā kukkuḷāti.
     [640]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Sabbe   saṅkhārā   dukkhā   vedanā   kāyikaṃ   dukkhaṃ   cetasikaṃ   dukkhaṃ
sokaparidevadukkhadomanassaupāyāsāti. Na hevaṃ vattabbe .pe.
     [641]  Na  vattabbaṃ  sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti .
Āmantā   .   nanu   vuttaṃ   bhagavatā   sabbaṃ   bhikkhave  ādittaṃ  kiñca
bhikkhave   sabbaṃ   ādittaṃ   cakkhuṃ   bhikkhave   ādittaṃ   rūpā  ādittā
Cakkhuviññāṇaṃ      ādittaṃ      cakkhusamphasso      āditto     yampidaṃ
cakkhusamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā   tampi   ādittaṃ   kena   ādittaṃ  ādittaṃ  rāgagginā  dosagginā
mohagginā   ādittaṃ  jātiyā  jarāmaraṇena  sokehi  paridevehi  dukkhehi
domanassehi   upāyāsehi   ādittanti   vadāmi   sotaṃ  ādittaṃ  saddā
ādittā   .pe.   ghānaṃ   ādittaṃ   gandhā   ādittā  .pe.  jivhā
ādittā    rasā   ādittā   .pe.   kāyo   āditto   phoṭṭhabbā
ādittā   .pe.   mano   āditto   dhammā   ādittā   manoviññāṇaṃ
ādittaṃ     manosamphasso     āditto    yampidaṃ    manosamphassapaccayā
uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  ādittaṃ
kena   ādittaṃ   ādittaṃ   rāgagginā   dosagginā  mohagginā  ādittaṃ
jātiyā  jarāmaraṇena  sokehi  paridevehi dukkhehi domanassehi upāyāsehi
ādittanti  vadāmīti  1-  attheva  suttantoti  .  āmantā  .  tena hi
sabbe saṅkhārā anodhiṃkatvā kukkuḷāti.
     [642]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Nanu    vuttaṃ   bhagavatā   pañcime   bhikkhave   kāmaguṇā   katame   pañca
cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajaniyā   sotaviññeyyā   saddā  .pe.  ghānaviññeyyā  gandhā  .pe.
Jivhāviññeyyā    rasā   .pe.   kāyaviññeyyā   phoṭṭhabbā   iṭṭhā
@Footnote: 1 vi. Ma. 1. 65.
Kantā   manāpā   piyarūpā   kāmūpasañhitā  rajaniyā  ime  kho  bhikkhave
pañca   kāmaguṇāti  1-  attheva  suttantoti  .  āmantā  .  tena  hi
na vattabbaṃ sabbe saṅkhārā anodhiṃkatvā kukkuḷāti.
     [643]  Na  vattabbaṃ  sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti .
Āmantā   .   nanu   vuttaṃ   bhagavatā   lābhā   vo   bhikkhave  suladdhaṃ
vo   bhikkhave   khaṇo   vo   paṭividdho  brahmacariyavāsāya  diṭṭhā  mayā
bhikkhave   chaphassāyatanikā   nāma   nirayā  tattha  yaṃ  kiñci  cakkhunā  rūpaṃ
passati    aniṭṭharūpaññeva    passati    no    iṭṭharūpaṃ    akantarūpaññeva
passati    no    kantarūpaṃ    amanāparūpaññeva   passati   no   manāparūpaṃ
yaṃ   kiñci   sotena   saddaṃ   suṇāti   .pe.   ghānena   gandhaṃ  ghāyati
.pe.   jivhāya   rasaṃ  sāyati  .pe.  kāyena  phoṭṭhabbaṃ  phusati  .pe.
Manasā    dhammaṃ   vijānāti   aniṭṭharūpaññeva   vijānāti   no   iṭṭharūpaṃ
akantarūpaññeva   vijānāti   no   kantarūpaṃ   amanāparūpaññeva   vijānāti
no   manāparūpanti   attheva   suttantoti   .   āmantā  .  tena  hi
sabbe saṅkhārā anodhiṃkatvā kukkuḷāti.
     [644]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Nanu   vuttaṃ   bhagavatā   lābhā   vo   bhikkhave   suladdhaṃ   vo  bhikkhave
khaṇo    vo    paṭividdho   brahmacariyavāsāya   diṭṭhā   mayā   bhikkhave
chaphassāyatanikā   nāma   saggā   tattha   yaṃ  kiñci  cakkhunā  rūpaṃ  passati
@Footnote: 1 saṃ. saḷāyatana. 291. aṃ. navaka. 119. khu. cū. 292.
Iṭṭharūpaññeva    passati   no   aniṭṭharūpaṃ   kantarūpaññeva   passati   no
akantarūpaṃ    manāparūpaññeva    passati    no    amanāparūpaṃ   yaṃ   kiñci
sotena   saddaṃ   suṇāti  .pe.  ghānena  gandhaṃ  ghāyati  .pe.  jivhāya
rasaṃ   sāyati   .pe.   kāyena   phoṭṭhabbaṃ  phusati  .pe.  manasā  dhammaṃ
vijānāti    iṭṭharūpaññeva    vijānāti   no   aniṭṭharūpaṃ   kantarūpaññeva
vijānāti  no  akantarūpaṃ  manāparūpaññeva  vijānāti  no amanāparūpanti 1-
attheva   suttantoti   .   āmantā  .  tena  hi  na  vattabbaṃ  sabbe
saṅkhārā anodhiṃkatvā kukkuḷāti.
     [645]  Na  vattabbaṃ  sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti .
Āmantā   .  nanu  yadaniccaṃ  taṃ  dukkhaṃ  vuttaṃ  bhagavatā  sabbe  saṅkhārā
aniccāti   .   āmantā   .  hañci  yadaniccaṃ  taṃ  dukkhaṃ  vuttaṃ  bhagavatā
sabbe   saṅkhārā  aniccā  tena  vata  re  vattabbe  sabbe  saṅkhārā
anodhiṃkatvā kukkuḷāti.
     [646]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Dānaṃ    aniṭṭhaphalaṃ    akantaphalaṃ    amanuññaphalaṃ    secanakaphalaṃ    dukkhudrayaṃ
dukkhavipākanti   .   na   hevaṃ  vattabbe  .pe.  sīlaṃ  .pe.  uposatho
.pe.   bhāvanā   .pe.   brahmacariyaṃ   aniṭṭhaphalaṃ  akantaphalaṃ  amanuññaphalaṃ
secanakaphalaṃ   dukkhudrayaṃ   dukkhavipākanti   .   na  hevaṃ  vattabbe  .pe.
Nanu    dānaṃ    iṭṭhaphalaṃ    kantaphalaṃ   manuññaphalaṃ   asecanakaphalaṃ   sukhudrayaṃ
@Footnote: 1 saṃ. saḷāyatana. 159.
Sukhavipākanti    .    āmantā   .   hañci   dānaṃ   iṭṭhaphalaṃ   kantaphalaṃ
manuññaphalaṃ   asecanakaphalaṃ   sukhudrayaṃ   sukhavipākaṃ   no  vata  re  vattabbe
sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  nanu  sīlaṃ  .pe.  uposatho
.pe.    bhāvanā   .pe.   brahmacariyaṃ   iṭṭhaphalaṃ   kantaphalaṃ   manuññaphalaṃ
asecanakaphalaṃ   sukhudrayaṃ   sukhavipākanti  .  āmantā  .  hañci  brahmacariyaṃ
iṭṭhaphalaṃ   kantaphalaṃ   manuññaphalaṃ   asecanakaphalaṃ   sukhudrayaṃ   sukhavipākaṃ   no
vata re vattabbe sabbe saṅkhārā anodhiṃkatvā kukkuḷāti.
     [647]  Sabbe  saṅkhārā  anodhiṃkatvā  kukkuḷāti  .  āmantā.
Nanu vuttaṃ bhagavatā
           sukho viveko tuṭṭhassa         sutadhammassa passato
           abyāpajjhaṃ sukhaṃ loke       pāṇabhūtesu saññamo 1-
           sukhā virāgatā loke          kāmānaṃ samatikkamo
           asmimānassa [2]- vinayo   etaṃ ve paramaṃ sukhaṃ 3-
           taṃ sukhena sukhaṃ pattaṃ             accantaṃ sukhameva taṃ
           tisso vijjā anuppattā   etaṃ ve paramaṃ sukhanti
attheva   suttantoti   .   āmantā  .  tena  hi  na  vattabbaṃ  sabbe
saṅkhārā anodhiṃkatvā kukkuḷāti.
                       Kukkuḷakathā.
@Footnote: 1 Ma. saṃyamo. [2] Ma. etthantare yoti pāṭho atthi. 3 khu. u. 86.



             The Pali Tipitaka in Roman Character Volume 37 page 230-234. https://84000.org/tipitaka/read/roman_read.php?B=37&A=4640              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=4640              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=639&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=639              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4166              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4166              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]