ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Paravitāraṇākathā
     [547]   Atthi   arahato  paravitāraṇāti  .  āmantā  .  arahā
paraneyyo    parapattiyo   parapaccayo   parapaṭibaddhabhū   na   jānāti   na
passati sammūḷho asampajānoti. Na hevaṃ vattabbe .pe.
     [548]  Nanu  arahā  na  paraneyyo  na  parapattiyo  na parapaccayo
na    parapaṭibaddhabhū    jānāti    passati   asammūḷho   sampajānoti  .
Āmantā  .  hañci  arahā  na  paraneyyo  na  parapattiyo  na parapaccayo
na    paripaṭibaddhabhū    jānāti    passati   asammūḷho   sampajāno   no
vata re vattabbe atthi arahato paravitāraṇāti.
     [549]   Atthi   puthujjanassa   paravitāraṇā   so   ca  paraneyyo
parapattiyo   parapaccayo   parapaṭibaddhabhū  na  jānāti  na  passati  sammūḷho
asampajānoti  1-  .  āmantā   .  atthi  arahato  paravitāraṇā so ca
paraneyyo    parapattiyo   parapaccayo   parapaṭibaddhabhū   na   jānāti   na
passati sammūḷho asampajānoti 2-. Na hevaṃ vattabbe .pe.
     [550]   Atthi   arahato   paravitāraṇā   so  ca  na  paraneyyo
na   parapattiyo   na   parapaccayo   na   parapaṭibaddhabhū   jānāti   passati
asammūḷho  sampajānoti  .  āmantā  .  atthi  puthujjanassa  paravitāraṇā
so   ca  na  paraneyyo  na  parapattiyo  na  parapaccayo  na  parapaṭibaddhabhū
jānāti passati asammūḷho sampajānoti. Na hevaṃ vattabbe .pe.
@Footnote:1. 2. Yu. asammūḷho sampajāno.
     [551]  Atthi  arahato  paravitāraṇāti . Āmantā. Atthi arahato
satthari    paravitāraṇā    dhamme    paravitāraṇā    saṅghe   paravitāraṇā
sikkhāya   paravitāraṇā   pubbante   paravitāraṇā   aparante  paravitāraṇā
pubbantāparante        paravitāraṇā       idappaccayatāpaṭiccasamuppannesu
dhammesu paravitāraṇāti. Na hevaṃ vattabbe .pe.
     [552]   Natthi  arahato  satthari  paravitāraṇā  dhamme  paravitāraṇā
.pe.    idappaccayatāpaṭiccasamuppannesu    dhammesu    paravitāraṇāti  .
Āmantā   .   hañci   natthi   arahato   satthari   paravitāraṇā   dhamme
paravitāraṇā      .pe.      idappaccayatāpaṭiccasamuppannesu     dhammesu
paravitāraṇā no vata re vattabbe atthi arahato paravitāraṇāti.
     [553]   Atthi   puthujjanassa   paravitāraṇā   atthi   tassa  satthari
paravitāraṇā     dhamme    paravitāraṇā    .pe.    idappaccayatāpaṭicca-
samuppannesu   dhammesu   paravitāraṇāti  .  āmantā  .  atthi  arahato
paravitāraṇā   atthi   tassa   satthari   paravitāraṇā   dhamme  paravitāraṇā
.pe.    idappaccayatāpaṭiccasamuppannesu    dhammesu    paravitāraṇāti  .
Na hevaṃ vattabbe .pe.
     [554]    Atthi   arahato   paravitāraṇā   natthi   tassa   satthari
paravitāraṇā     dhamme    paravitāraṇā    .pe.    idappaccayatāpaṭicca-
samuppannesu  dhammesu  paravitāraṇāti  .  āmantā  .  atthi  puthujjanassa
paravitāraṇā   natthi   tassa   satthari   paravitāraṇā   dhamme  paravitāraṇā
.pe.    Idappaccayatāpaṭiccasamuppannesu    dhammesu    paravitāraṇāti  .
Na hevaṃ vattabbe .pe.
     [555]   Atthi   arahato   paravitāraṇāti   .  āmantā  .  nanu
arahato   rāgo   pahīno   ucchinnamūlo   tālāvatthukato  anabhāvaṃ  kato
āyatiṃanuppādadhammoti   .   āmantā  .  hañci  arahato  rāgo  pahīno
ucchinnamūlo  tālāvatthukato  anabhāvaṃ  kato  āyatiṃanuppādadhammo  .  no
vata  re  vattabbe  .  atthi  arahato  paravitāraṇāti  .pe. Nanu arahato
doso pahīno .pe. Moho pahīno .pe. Anottappaṃ pahīnaṃ .pe.
     [556]   Nanu   arahato   rāgappahānāya  maggo  bhāvito  .pe.
Bojjhaṅgā   bhāvitā  .pe.  dosappahānāya  .pe.  anottappappahānāya
maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe.
     [557]   Nanu   arahā   vītarāgo  vītadoso  .pe.  sacchikātabbaṃ
sacchikatanti   .  āmantā  .  hañci  arahā  vītarāgo  vītadoso  .pe.
Sacchikātabbaṃ sacchikataṃ no vata re vattabbe atthi arahato paravitāraṇāti.
     [558]   Atthi  arahato  paravitāraṇāti  .  sadhammakusalassa  arahato
atthi   paravitāraṇā   paradhammakusalassa   arahato   natthi  paravitāraṇāti .
Sadhammakusalassa    arahato    atthi    paravitāraṇāti   .   āmantā  .
Paradhammakusalassa arahato atthi paravitāraṇāti. Na hevaṃ vattabbe .pe.
     [559]    Paradhammakusalassa    arahato   natthi   paravitāraṇāti  .
Āmantā    .    sadhammakusalassa    arahato   natthi   paravitāraṇāti  .
Hevaṃ vattabbe .pe.
     [560]   Sadhammakusalassa   arahato   rāgo   pahīno   atthi  tassa
paravitāraṇāti   .  āmantā  .  paradhammakusalassa  arahato  rāgo  pahīno
atthi tassa paravitāraṇāti. Na hevaṃ vattabbe .pe.
     [561]   Sadhammakusalassa   arahato   doso  pahīno  .pe.  moho
pahīno .pe. Anottappaṃ pahīnaṃ .pe.
     [562]   Sadhammakusalassa   rāgappahānāya   maggo  bhāvito  .pe.
Bojjhaṅgā   bhāvitā  .pe.  dosappahānāya  .pe.  anottappappahānāya
maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe.
     [563]  Sadhammakusalo  arahā  vītarāgo vītadoso .pe. Sacchikātabbaṃ
sacchikataṃ   atthi   tassa   paravitāraṇāti   .  āmantā  .  paradhammakusalo
arahā   vītarāgo   vītadoso   vītamoho   .pe.  sacchikātabbaṃ  sacchikataṃ
atthi tassa paravitāraṇāti. Na hevaṃ vattabbe .pe.
     [564]   Paradhammakusalassa   arahato   rāgo   pahīno  natthi  tassa
paravitāraṇāti   .   āmantā  .  sadhammakusalassa  arahato  rāgo  pahīno
natthi  tassa  paravitāraṇāti  .  na  hevaṃ  vattabbe  .pe. Paradhammakusalassa
arahato   doso   pahīno   .pe.   moho   pahīno  .pe.  anottappaṃ
pahīnaṃ .pe.
     [565]   Paradhammakusalassa   rāgappahānāya  maggo  bhāvito  .pe.
Bojjhaṅgā  bhāvitā  .pe.  dosappahānānāya  .pe. Anottappappahānāya
Maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe.
     [566]  Paradhammakusalo  arahā  vītarāgo  vītadoso vītamoho .pe.
Sacchikātabbaṃ   sacchikataṃ   natthi   tassa   paravitāraṇāti   .  āmantā .
Sadhammakusalo   arahā   vītarāgo  vītadoso  .pe.  sacchikātabbaṃ  sacchikataṃ
natthi tassa paravitāraṇāti. Na hevaṃ vattabbe .pe.
     [567]   Atthi   arahato   paravitāraṇāti   .  āmantā  .  nanu
vuttaṃ   bhagavatā   jānatvāhaṃ   bhikkhave   passato  āsavānaṃ  khayaṃ  vadāmi
no   ajānato   no   apassato   kiñca  bhikkhave  jānato  kiṃ  passato
āsavānaṃ  khayo  hoti  .  iti  rūpaṃ  .pe.  iti  viññāṇassa atthaṅgamoti
evaṃ   kho   bhikkhave   jānato  evaṃ  passato  āsavānaṃ  khayo  hotīti
attheva   suttantoti   .   āmantā   .  tena  hi  na  vattabbaṃ  atthi
arahato paravitāraṇāti.
     [568]   Atthi   arahato   paravitāraṇāti   .  āmantā  .  nanu
vuttaṃ   bhagavatā   jānatvāhaṃ   bhikkhave   passato  āsavānaṃ  khayaṃ  vadāmi
no   ajānato   no   apassato   kiñca  bhikkhave  jānato  kiṃ  passato
āsavānaṃ   khayo   hoti   idaṃ   dukkhanti   bhikkhave   jānato   passato
āsavānaṃ   khayo   hoti   ayaṃ  dukkhasamudayoti  .pe.  ayaṃ  dukkhanirodhoti
.pe.    ayaṃ   dukkhanirodhagāminīpaṭipadāti   jānato   passato   āsavānaṃ
khayo   hoti   evaṃ   kho   bhikkhave  jānato  evaṃ  passato  āsavānaṃ
khayo   hotīti   attheva   suttantoti   .   āmantā  .  tena  hi  na
@Footnote:1. saṃ. nidāna. 35.
Vattabbaṃ atthi arahato paravitāraṇāti.
     [569]   Atthi   arahato   paravitāraṇāti   .  āmantā  .  nanu
vuttaṃ   bhagavatā   sabbaṃ  bhikkhave  anabhijānaṃ  aparijānaṃ  avirājayaṃ  appajahaṃ
abhabbo    dukkhakkhayāya    sabbañca   kho   bhikkhave   abhijānaṃ   parijānaṃ
virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāyāti   1-  attheva  suttantoti .
Āmantā. Tena hi na vattabbaṃ atthi arahato paravitāraṇāti.
     [570]  Atthi  arahato  paravitāraṇāti  .  āmantā  .  nanu vuttaṃ
bhagavatā   sahāvassa   dassanasampadāya   .pe.   cha  cābhiṭhānāni  abhabbo
kātunti   attheva   suttantoti  .  āmantā  .  tena  hi  na  vattabbaṃ
atthi arahato paravitāraṇāti.
     [571]   Atthi   arahato   paravitāraṇāti   .  āmantā  .  nanu
vuttaṃ   bhagavatā   yasmiṃ   bhikkhave   samaye   ariyasāvakassa  virajaṃ  vītamalaṃ
dhammacakkhuṃ    udapādi   yaṃ   kiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti
saha   dassanuppādā   bhikkhave   ariyasāvakassa  tīṇi  saññojanāni  pahīyanti
sakkāyadiṭṭhi   vicikicchā   sīlabbataparāmāsoti   attheva   suttantoti  .
Āmantā. Tena hi na vattabbaṃ atthi arahato paravitāraṇāti.
     [572]  Atthi  arahato  paravitāraṇāti  .  āmantā  .  nanu vuttaṃ
bhagavatā
               nāhaṃ gamissāmi pamocanāya
               kathaṃkathiṃ dhotaka kañci loke 2-
@Footnote:1. saṃ. saḷāyatana. 21. 2. Ma. kathaṃkathiṃ tena kiñci loke.
               Dhammañca seṭṭhaṃ abhijānamāno
               evaṃ tuvaṃ oghamimantaresīti 1-
attheva   suttantoti   .   āmantā   .  tena  hi  na  vattabbaṃ  atthi
arahato paravitāraṇāti.
     [573]  Na  vattabbaṃ  atthi  arahato  paravitāraṇāti . Āmantā.
Nanu   arahato   itthīpurisānaṃ   nāmagottaṃ   pare  vitāreyyuṃ  maggāmaggaṃ
pare   vitāreyyuṃ   tiṇakaṭṭhavanappatīnaṃ   nāmaṃ   pare   vitāreyyunti  .
Āmantā   .  hañci  arahato  itthīpurisānaṃ  nāmagottaṃ  pare  vitāreyyuṃ
maggāmaggaṃ     pare    vitāreyyuṃ    tiṇakaṭṭhavanappatīnaṃ    nāmaṃ    pare
vitāreyyuṃ tena vata re vattabbe atthi arahato paravitāraṇāti.
     [574]  Arahato  itthīpurisānaṃ  nāmagottaṃ  pare  vitāreyyuṃ maggā
maggaṃ   pare   vitāreyyuṃ   tiṇakaṭṭhavanappatīnaṃ   nāmaṃ  pare  vitāreyyunti
atthi   arahato   paravitāraṇāti  .  āmantā  .  arahato  sotāpattiphalaṃ
vā  sakadāgāmiphalaṃ  vā  anāgāmiphalaṃ vā arahattaṃ vā pare vitāreyyunti.
Na hevaṃ vattabbe .pe.
                     Paravitāraṇākathā.
                           --------
@Footnote: 1 khu. su. 438. khu. cū. 85.



             The Pali Tipitaka in Roman Character Volume 37 page 208-214. https://84000.org/tipitaka/read/roman_read.php?B=37&A=4198              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=4198              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=547&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=547              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]