ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Satipaṭṭhānakathā
     [426]   Sabbe   dhammā  satipaṭṭhānāti  .  āmantā  .  sabbe
dhammā     sati     satindriyaṃ    satibalaṃ    sammāsati    satisambojjhaṅgo
ekāyanamaggo   khayagāmī   bodhagāmī  apacayagāmī  anāsavā  asaññojaniyā
aganthaniyā     anoghaniyā     ayoganiyā     anīvaraṇiyā    aparāmaṭṭhā
anupādāniyā   asaṅkilesikā   sabbe   dhammā  buddhānussati  dhammānussati
saṅghānussati    sīlānussati   cāgānussati   devatānussati   ānāpānassati
maraṇānussati kāyagatāsati upasamānussatīti. Na hevaṃ vattabbe .pe.
     [427]  Sabbe  dhammā  satipaṭṭhānāti  .  āmantā . Cakkhāyatanaṃ
satipaṭṭhānanti  .  na  hevaṃ  vattabbe  .pe.  cakkhāyatanaṃ satipaṭṭhānanti.
Āmantā    .    cakkhāyatanaṃ    sati    satindriyaṃ    satibalaṃ   sammāsati
satisambojjhaṅgo    ekāyanamaggo    khayagāmī    bodhagāmī    apacayagāmī
anāsavaṃ   asaññojaniyaṃ   .pe.   asaṅkilesikaṃ   cakkhāyatanaṃ   buddhānussati
dhammānussati    saṅghānussati    sīlānussati    cāgānussati   devatānussati
ānāpānassati    maraṇānussati    kāyagatāsati   upasamānussatīti   .   na
hevaṃ   vattabbe   .pe.   sotāyatanaṃ   .pe.   ghānāyatanaṃ  jivhāyatanaṃ
kāyāyatanaṃ    .pe.    rūpāyatanaṃ    saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ
phoṭṭhabbāyatanaṃ   .pe.   rāgo   .pe.   doso  moho  māno  diṭṭhi
vicikicchā   thīnaṃ   uddhaccaṃ   ahirikaṃ  .pe.  anottappaṃ  satipaṭṭhānanti .
Na   hevaṃ  vattabbe  .pe.  anottappaṃ  satipaṭṭhānanti  .  āmantā .
Anottappaṃ   sati   satindriyaṃ   satibalaṃ   sammāsati   .pe.   kāyagatāsati
upasamānussatīti. Na hevaṃ vattabbe .pe.
     [428]  Sati  satipaṭṭhānā  sā  ca  satīti. Āmantā. Cakkhāyatanaṃ
satipaṭṭhānaṃ  tañca  satīti  .  na  hevaṃ  vattabbe  .pe.  sati satipaṭṭhānā
sā  ca  satīti  .  āmantā  .  sotāyatanaṃ  .pe.  kāyāyatanaṃ rūpāyatanaṃ
.pe.  phoṭṭhabbāyatanaṃ  rāgo  doso  moho  māno  .pe.  anottappaṃ
satipaṭṭhānaṃ tañca satīti. Na hevaṃ vattabbe .pe.
     [429]  Cakkhāyatanaṃ  satipaṭṭhānaṃ  tañca  na  satīti  .  āmantā .
Sati   satipaṭṭhānā   sā   ca  na  satīti  .  na  hevaṃ  vattabbe  .pe.
Sotāyatanaṃ    .pe.    kāyāyatanaṃ   rūpāyatanaṃ   .pe.   phoṭṭhabbāyatanaṃ
Rāgo  doso  moho  .pe.  anottappaṃ  satipaṭṭhānaṃ  tañca  na  satīti.
Āmantā   .   sati   satipaṭṭhānā   sā   ca   na  satīti  .  na  hevaṃ
vattabbe .pe.
     [430]  Na  vattabbaṃ  sabbe  dhammā  satipaṭṭhānāti . Āmantā.
Nanu   sabbe   dhamme  ārabbha  sati  santiṭṭhatīti  .  āmantā  .  hañci
sabbe   dhamme  ārabbha  sati  santiṭṭhati  1-  tena  vata  re  vattabbe
sabbe dhammā satipaṭṭhānāti.
     [431]   Sabbaṃ   dhammaṃ   ārabbha  sati  santiṭṭhatīti  sabbe  dhammā
satipaṭṭhānāti  .  āmantā  .  sabbaṃ  dhammaṃ  ārabbha  phasso  santiṭṭhatīti
sabbe dhammā phassapaṭṭhānāti. Na hevaṃ vattabbe .pe.
     [432]   Sabbaṃ   dhammaṃ   ārabbha  sati  santiṭṭhatīti  sabbe  dhammā
satipaṭṭhānāti  .  āmantā  .  sabbaṃ  dhammaṃ  ārabbha  vedanā  santiṭṭhati
.pe.   saññā   santiṭṭhati   .pe.   cetanā   santiṭṭhati  .pe.  cittaṃ
santiṭṭhatīti sabbe dhammā cittapaṭṭhānāti. Na hevaṃ vattabbe .pe.
     [433]   Sabbe   dhammā  satipaṭṭhānāti  .  āmantā  .  sabbe
sattā   upaṭṭhitasatino   satiyā   samannāgatā  satiyā  samohitā  sabbesaṃ
sattānaṃ sati paccupaṭṭhitāti. Na hevaṃ vattabbe .pe.
     [434]  Sabbe  dhammā  satipaṭṭhānāti  .  āmantā  .  nanu vuttaṃ
bhagavatā   amatante   bhikkhave   na   paribhuñjanti   ye   kāyagatāsatiṃ  na
paribhuñjanti    amatante    bhikkhave    paribhuñjanti    ye    kāyagatāsatiṃ
@Footnote: 1 Ma. santiṭṭhatīti.
Paribhuñjantīti   1-  attheva  suttantoti  .  āmantā  .  sabbe  sattā
kāyagatāsatiṃ  paribhuñjanti  paṭilabhanti  āsevanti  bhāventi  bahulīkarontīti.
Na hevaṃ vattabbe .pe.
     [435]  Sabbe  dhammā  satipaṭṭhānāti  .  āmantā  .  nanu vuttaṃ
bhagavatā  ekāyano  ayaṃ  bhikkhave  maggo sattānaṃ visuddhiyā sokaparidevānaṃ
samatikkamāya     dukkhadomanassānaṃ    atthaṅgamāya    ñāyassa    adhigamāya
nibbānassa   sacchikiriyāya   yadidaṃ   cattāro  satipaṭṭhānāti  2-  attheva
suttantoti  .  āmantā  .  sabbe  dhammā  ekāyanamaggoti . Na hevaṃ
vattabbe .pe.
     [436]  Sabbe  dhammā  satipaṭṭhānāti  .  āmantā  .  nanu vuttaṃ
bhagavatā   rañño   bhikkhave   cakkavattissa   pātubhāvā  sattannaṃ  ratanānaṃ
pātubhāvo  hoti  .  katamesaṃ  sattannaṃ  .  cakkaratanassa  pātubhāvo hoti
hatthiratanassa  pātubhāvo  hoti  assaratanassa  pātubhāvo  hoti  maṇiratanassa
pātubhāvo    hoti    itthīratanassa    pātubhāvo   hoti   gahapatiratanassa
pātubhāvo   hoti   pariṇāyakaratanassa   pātubhāvo  hoti  rañño  bhikkhave
cakkavattissa   pātubhāvā   imesaṃ   sattannaṃ   ratanānaṃ  pātubhāvo  hoti
tathāgatassa     bhikkhave     pātubhāvā     arahato     sammāsambuddhassa
sattannaṃ   bojjhaṅgaratanānaṃ   pātubhāvo   hoti  .  katamesaṃ  sattannaṃ .
Satisambojjhaṅgaratanassa    pātubhāvo    hoti   dhammavicayasambojjhaṅgaratanassa
@Footnote: 1 aṃ. eka. 59. 2 Ma. mū. 103.
Pātubhāvo     hoti     viriyasambojjhaṅgaratanassa     pātubhāvo    hoti
pītisambojjhaṅgaratanassa    pātubhāvo    hoti    passaddhisambojjhaṅgaratanassa
pātubhāvo     hoti     samādhisambojjhaṅgaratanassa    pātubhāvo    hoti
upekkhāsambojjhaṅgaratanassa       pātubhāvo      hoti      tathāgatassa
bhikkhave    pātubhāvā    arahato    sammāsambuddhassa   imesaṃ   sattannaṃ
bojjhaṅgaratanānaṃ   pātubhāvo   hotīti   1-   attheva   suttantoti  .
Āmantā   .   tathāgatassa  pātubhāvā  arahato  sammāsambuddhassa  sabbe
dhammā   satisambojjhaṅgaratanā   hontīti   .  na  hevaṃ  vattabbe  .pe.
Sabbe  dhammā  satipaṭṭhānāti  .  āmantā . Sabbe dhammā sammappadhānā
.pe.  iddhipādā  .pe.  indriyā  .pe.  balā  .pe. Bojjhaṅgāti.
Na hevaṃ vattabbe .pe.
                      Satipaṭṭhānakathā.
                            ------



             The Pali Tipitaka in Roman Character Volume 37 page 173-177. https://84000.org/tipitaka/read/roman_read.php?B=37&A=3505              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=3505              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=426&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=426              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4022              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4022              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]