ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                        Jahatikathā
     [286]   Jahati   puthujjano  kāmarāgabyāpādanti  .  āmantā .
Accantaṃ    jahati    anavasesaṃ    jahati    appaṭisandhiyaṃ    jahati    samūlaṃ
jahati    sataṇhaṃ    jahati    sānusayaṃ   jahati   ariyena   ñāṇena   jahati
ariyena    maggena   jahati   akuppaṃ   paṭivijjhanto   jahati   anāgāmiphalaṃ
sacchikaronto jahatīti. Na hevaṃ vattabbe .pe.
     [287]  Vikkhambheti  puthujjano  kāmarāgabyāpādanti . Āmantā.
Accantaṃ   vikkhambheti   anavasesaṃ   vikkhambheti   appaṭisandhiyaṃ   vikkhambheti
samūlaṃ     vikkhambheti     sataṇhaṃ    vikkhambheti    sānusayaṃ    vikkhambheti
ariyena   ñāṇena   vikkhambheti   ariyena   maggena   vikkhambheti  akuppaṃ
paṭivijjhanto   vikkhambheti   anāgāmiphalaṃ   sacchikaronto   vikkhambhetīti .
Na hevaṃ vattabbe .pe.
     [288]    Jahati    anāgāmiphalasacchikiriyāya    paṭipanno   puggalo
kāmarāgabyāpādaṃ   so   ca   accantaṃ   jahati   anavasesaṃ  jahati  .pe.
Anāgāmiphalaṃ   sacchikaronto   jahatīti   .  āmantā  .  jahati  puthujjano
kāmarāgabyāpādaṃ   so   ca   accantaṃ   jahati   anavasesaṃ  jahati  .pe.
Anāgāmiphalaṃ sacchikaronto jahatīti. Na hevaṃ vattabbe .pe.
     [289]   Vikkhambheti   anāgāmiphalasacchikiriyāya   paṭipanno  puggalo
kāmarāgabyāpādaṃ   so   ca   accantaṃ  vikkhambheti  anavasesaṃ  vikkhambheti
.pe.   anāgāmiphalaṃ   sacchikaronto   vikkhambhetīti   .   āmantā  .
Vikkhambheti   puthujjano   kāmarāgabyāpādaṃ   so  ca  accantaṃ  vikkhambheti
anavasesaṃ  vikkhambheti  .pe.  anāgāmiphalaṃ  sacchikaronto  vikkhambhetīti .
Na hevaṃ vattabbe .pe.
     [290]   Jahati  puthujjano  kāmarāgabyāpādaṃ  so  ca  na  accantaṃ
jahati    na    anavasesaṃ   jahati   na   appaṭisandhiyaṃ   jahati   na   samūlaṃ
jahati   na   sataṇhaṃ   jahati   na   sānusayaṃ   jahati  na  ariyena  ñāṇena
jahati   na   ariyena   maggena   jahati   na   akuppaṃ  paṭivijjhanto  jahati
na    anāgāmiphalaṃ   sacchikaronto   jahatīti   .   āmantā   .   jahati
anāgāmiphalasacchikiriyāya    paṭipanno    puggalo   kāmarāgabyāpādaṃ   so
ca  na  accantaṃ  jahati  .pe.  na  anāgāmiphalaṃ  sacchikaronto  jahatīti .
Na hevaṃ vattabbe .pe.
     [291]   Vikkhambheti   puthujjano   kāmarāgabyāpādaṃ   so  ca  na
accantaṃ   vikkhambheti   na  anavasesaṃ  vikkhambheti  .pe.  na  anāgāmiphalaṃ
sacchikaronto     vikkhambhetīti     .     āmantā    .    vikkhambheti
anāgāmiphalasacchikiriyāya  paṭipanno  puggalo  kāmarāgabyāpādaṃ  so  ca  na
accantaṃ   vikkhambheti   na  anavasesaṃ  vikkhambheti  .pe.  na  anāgāmiphalaṃ
sacchikaronto vikkhambhetīti. Na hevaṃ vattabbe .pe.
     [292]   Jahati   puthujjano  kāmarāgabyāpādanti  .  āmantā .
Katamena   maggenāti   rūpāvacarena   maggenāti   .  rūpāvacaro  maggo
niyyāniko   khayagāmī   bodhagāmī   apacayagāmī   anāsavo   asaññojaniyo
Aganthaniyo  anoghaniyo  ayoganiyo  anīvaraṇiyo  aparāmaṭṭho  anupādāniyo
asaṅkilesikoti   .   na   hevaṃ   vattabbe   .pe.   nanu   rūpāvacaro
maggo   aniyyāniko  na  khayagāmī  na  bodhagāmī  na  apacayagāmī  sāsavo
saññojaniyo   .pe.   saṅkilesikoti  .  āmantā  .  hañci  rūpāvacaro
maggo   aniyyāniko  na  khayagāmī  na  bodhagāmī  na  apacayagāmī  sāsavo
saññojaniyo   .pe.   saṅkilesiko   no   vata   re   vattabbe  jahati
puthujjano rūpāvacarena maggena kāmarāgabyāpādanti.
     [293]    Jahati    anāgāmiphalasacchikiriyāya    paṭipanno   puggalo
anāgāmimaggena   kāmarāgabyāpādaṃ  so  ca  maggo  niyyāniko  khayagāmī
bodhagāmī  apacayagāmī  anāsavo  asaññojaniyo  .pe.  asaṅkilesikoti .
Āmantā   .   jahati  puthujjano  rūpāvacarena  maggena  kāmarāgabyāpādaṃ
so   ca   maggo   niyyāniko  khayagāmī  bodhagāmī  apacayagāmī  anāsavo
asaññojaniyo .pe. Asaṅkilesikoti. Na hevaṃ vattabbe .pe.
     [294]   Jahati  puthujjano  rūpāvacarena  maggena  kāmarāgabyāpādaṃ
so   ca  maggo  aniyyāniko  na  khayagāmī  na  bodhagāmī  na  apacayagāmī
sāsavo   saññojaniyo   .pe.   saṅkilesikoti   .  āmantā  .  jahati
anāgāmiphalasacchikiriyāya      paṭipanno      puggalo     anāgāmimaggena
kāmarāgabyāpādaṃ  so  ca  maggo  aniyyāniko  na  khayagāmī  na bodhagāmī
na   apacayagāmī   sāsavo   saññojaniyo   .pe.   saṅkilesikoti  .  na
hevaṃ vattabbe .pe.
     [295]  Puthujjano  kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale
saṇṭhātīti   .   āmantā   .   arahatte   saṇṭhātīti   .   na   hevaṃ
vattabbe .pe.
     [296]  Puthujjano  kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale
saṇṭhātīti   .  āmantā  .  apubbaṃ  acarimaṃ  tayo  magge  bhāvetīti .
Na hevaṃ vattabbe .pe.
     {296.1}  Apubbaṃ  acarimaṃ  tayo  magge  bhāvetīti . Āmantā.
Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti. Na hevaṃ vattabbe .pe.
     {296.2}   Apubbaṃ   acarimaṃ   tīṇi  sāmaññaphalāni  sacchikarotīti .
Āmantā   .   tiṇṇaṃ   phassānaṃ   tissannaṃ   vedanānaṃ  tissannaṃ  saññānaṃ
tissannaṃ   cetanānaṃ   tiṇṇaṃ   cittānaṃ   tissannaṃ  saddhānaṃ  tiṇṇaṃ  vīriyānaṃ
tissannaṃ   satīnaṃ   tiṇṇaṃ  samādhīnaṃ  tissannaṃ  paññānaṃ  samodhānaṃ  hotīti .
Na hevaṃ vattabbe .pe.
     [297]  Puthujjano  kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale
saṇṭhātīti  .  āmantā  .  sotāpattimaggenāti  .  na  hevaṃ  vattabbe
.pe.   sakadāgāmimaggenāti   .   na   hevaṃ   vattabbe   .  katamena
maggenāti   .   anāgāmimaggenāti   .   anāgāmimaggena  sakkāyadiṭṭhiṃ
vicikicchaṃ   sīlabbataparāmāsaṃ   jahatīti   .   na   hevaṃ   vattabbe  .pe.
Anāgāmimaggena   sakkāyadiṭṭhiṃ   vicikicchaṃ   sīlabbataparāmāsaṃ   jahatīti  .
Āmantā   .   nanu   tiṇṇaṃ   saññojanānaṃ  pahānā  sotāpattiphalaṃ  vuttaṃ
bhagavatāti    .   āmantā   .   hañci   tiṇṇaṃ   saññojanānaṃ   pahānā
Sotāpattiphalaṃ   vuttaṃ  bhagavatā  no  vata  re  vattabbe  anāgāmimaggena
sakkāyadiṭṭhiṃ   vicikicchaṃ   sīlabbataparāmāsaṃ  jahatīti  .pe.  anāgāmimaggena
oḷārikaṃ  kāmarāgaṃ  oḷārikaṃ  byāpādaṃ  jahatīti  .  na  hevaṃ  vattabbe
.pe.  anāgāmimaggena  oḷārikaṃ  kāmarāgaṃ  oḷārikaṃ byāpādaṃ jahatīti.
Āmantā   .   nanu  kāmarāgabyāpādānaṃ  tanubhāvā  sakadāgāmiphalaṃ  vuttaṃ
bhagavatāti   .   āmantā   .   hañci   kāmarāgabyāpādānaṃ   tanubhāvā
sakadāgāmiphalaṃ   vuttaṃ  bhagavatā  no  vata  re  vattabbe  anāgāmimaggena
oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti.
     [298]  Puthujjano  kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale
saṇṭhātīti  .  āmantā  .  ye  keci  dhammaṃ  abhisamenti  sabbe te saha
dhammābhisamayā anāgāmiphale saṇṭhahantīti. Na hevaṃ vattabbe .pe.
     [299]   Na   vattabbaṃ   jahati  puthujjano  kāmarāgabyāpādanti .
Āmantā. Nanu vuttaṃ bhagavatā
           ahesunte atītaṃse        cha satthāro yasassino
           nirāmagandhā karuṇe       vimuttā kāmasaññojanā
           kāmarāgaṃ virājetvā     brahmalokūpagā ahu
           ahesuṃ sāvakā tesaṃ       anekāni satānipi
           nirāmagandhā karuṇe       vimuttā kāmasaññojanā
           kāmarāgaṃ virājetvā     brahmalokūpagā ahūti 1-
@Footnote: 1 aṃ. chakka. 89 tattha pana abhisekā atītaṃseti pāṭho.
Attheva   suttantoti   .   āmantā   .   tena   hi  jahati  puthujjano
kāmarāgabyāpādanti.
     [300]   Jahati   puthujjano  kāmarāgabyāpādanti  .  āmantā .
Nanu   vuttaṃ   bhagavatā   so   hi   nāma   bhikkhave   sunetto   satthā
evaṃdīghāyuko   samāno   evaṃciraṭṭhitiko   aparimutto   ahosi   jātiyā
jarāmaraṇena   sokehi   paridevehi   dukkhehi   domanassehi  upāyāsehi
aparimutto   dukkhasmāti  vadāmi  .  taṃ  kissa  hetu  .  catunnaṃ  dhammānaṃ
ananubodhā   appaṭivedhā   .   katamesaṃ   catunnaṃ   .   ariyassa  sīlassa
ananubodhā    appaṭivedhā    ariyassa    samādhissa    ariyāya   paññāya
ariyāya   vimuttiyā   ananubodhā   appaṭivedhā   tayidaṃ   bhikkhave   ariyaṃ
sīlaṃ   anubuddhaṃ   paṭividdhaṃ   ariyo   samādhi   anubuddho  paṭividdho  ariyā
paññā    anubuddhā   paṭividdhā   ariyā   vimutti   anubuddhā   paṭividdhā
ucchinnā bhavataṇhā khīṇā bhavanetti natthidāni punabbhavoti
           sīlaṃ samādhi paññā ca      vimutti ca anuttarā
           anubuddhā ime dhammā     gotamena yasassinā
           iti buddho abhiññāya     dhammamakkhāsi bhikkhunaṃ
           dukkhassantakaro satthā     cakkhumā parinibbutoti 1-
attheva   suttantoti   .   āmantā   .  tena  hi  na  vattabbaṃ  jahati
puthujjano kāmarāgabyāpādanti.
                       Jahatikathā.
@Footnote: 1 aṃ. sattaka. 106.



             The Pali Tipitaka in Roman Character Volume 37 page 127-132. https://84000.org/tipitaka/read/roman_read.php?B=37&A=2570              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=2570              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=286&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=286              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3781              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3781              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]