ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Odhisokathā
     [279]  Odhisodhiso  kilese  jahatīti. Āmantā. Sotāpattiphala-
sacchikiriyāya  paṭipanno  puggalo  dukkhadassanena  kiṃ  jahatīti. Sakkāyadiṭṭhiṃ
vicikicchaṃ  sīlabbataparāmāsaṃ  tadekaṭṭhe  ca  kilese  ekadese  jahatīti .
Ekadesaṃ    sotāpanno    ekadesaṃ    na    sotāpanno    ekadesaṃ
sotāpattiphalappatto   paṭiladdho   adhigato   sacchikato  upasampajja  viharati
kāyena  phusitvā  viharati  ekadesaṃ  na  kāyena  phusitvā viharati ekadesaṃ
sattakkhattuṃparamo    kolaṃkolo    ekavījī    buddhe    aveccappasādena
samannāgato    dhamme   .pe.   saṅghe   .pe.   ariyakantehi   sīlehi
samannāgato   ekadesaṃ   ariyakantehi   sīlehi  na  samannāgatoti  .  na
Hevaṃ vattabbe .pe.
     {279.1}    Samudayadassanena    kiṃ    jahatīti    .   sakkāyadiṭṭhiṃ
jahati   vicikicchaṃ   sīlabbataparāmāsaṃ   tadekaṭṭhe   ca  kilese  ekadese
jahatīti   .   ekadesaṃ   sotāpanno  ekadesaṃ  na  sotāpanno  .pe.
Ekadesaṃ   ariyakantehi   sīlehi   samannāgato   ekadesaṃ   ariyakantehi
sīlehi na samannāgatoti. Na hevaṃ vattabbe .pe.
     {279.2}  Nirodhadassanena kiṃ jahatīti. Vicikicchaṃ jahati sīlabbataparāmāsaṃ
tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sotāpanno ekadesaṃ na
sotāpanno  .pe.  ekadesaṃ  ariyakantehi  sīlehi  samannāgato ekadesaṃ
ariyakantehi sīlehi na samannāgatoti. Na hevaṃ vattabbe .pe.
     {279.3}  Maggadassanena  kiṃ  jahatīti . Sīlabbataparāmāsaṃ tadekaṭṭhe
ca kilese jahatīti. Ekadesaṃ sotāpanno ekadesaṃ na sotāpanno ekadesaṃ
sotāpattiphalappatto   paṭiladdho   adhigato   sacchikato  upasampajja  viharati
kāyena  phusitvā  viharati  ekadesaṃ  na  kāyena  phusitvā viharati ekadesaṃ
sattakkhattuṃparamo    kolaṃkolo    ekavījī    buddhe    aveccappasādena
samannāgato    dhamme   .pe.   saṅghe   .pe.   ariyakantehi   sīlehi
samannāgato   ekadesaṃ   ariyakantehi   sīlehi  na  samannāgatoti  .  na
hevaṃ vattabbe .pe.
     [280]  Sakadāgāmiphalasacchikiriyāya  paṭipanno  puggalo  dukkhadassanena
kiṃ  jahatīti  .  oḷārikaṃ  kāmarāgaṃ  jahati oḷārikaṃ byāpādaṃ tadekaṭṭhe ca
kilese  ekadese  jahatīti . Ekadesaṃ sakadāgāmī ekadesaṃ na sakadāgāmī
Ekadesaṃ   sakadāgāmiphalappatto  paṭiladdho  adhigato  sacchikato  upasampajja
viharati   kāyena   phusitvā   viharati   ekadesaṃ   na   kāyena  phusitvā
viharatīti. Na hevaṃ vattabbe .pe.
     {280.1}  Samudayadassanena  kiṃ  jahatīti  .  oḷārikaṃ kāmarāgaṃ jahati
oḷārikaṃ  byāpādaṃ  tadekaṭṭhe  ca  kilese ekadese jahatīti. Ekadesaṃ
sakadāgāmī   ekadesaṃ   na   sakadāgāmī   ekadesaṃ  sakadāgāmiphalappatto
paṭiladdho  adhigato  sacchikato  upasampajja  viharati  kāyena  phusitvā viharati
ekadesaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe.
     {280.2}  Nirodhadassanena  kiṃ  jahatīti  .  oḷārikaṃ byāpādaṃ jahati
tadekaṭṭhe  ca  kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī  ekadesaṃ
na    sakadāgāmī   ekadesaṃ   sakadāgāmiphalappatto   paṭiladdho   adhigato
sacchikato  upasampajja  viharati  kāyena  phusitvā viharati ekadesaṃ na kāyena
phusitvā viharatīti. Na hevaṃ vattabbe .pe.
     {280.3}   Maggadassanena   kiṃ   jahatīti   .  oḷārikaṃ  byāpādaṃ
jahati  tadekaṭṭhe  ca  kilese  jahatīti  .  ekadesaṃ  sakadāgāmī ekadesaṃ
na    sakadāgāmī   ekadesaṃ   sakadāgāmiphalappatto   paṭiladdho   adhigato
sacchikato   upasampajja   viharati   kāyena   phusitvā   viharati   ekadesaṃ
na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe.
     [281]   Anāgāmiphalasacchikiriyāya  paṭipanno  puggalo  dukkhadassanena
kiṃ  jahatīti  .  aṇusahagataṃ  kāmarāgaṃ  jahati  aṇusahagataṃ  byāpādaṃ tadekaṭṭhe
ca   kilese   ekadese  jahatīti  .  ekadesaṃ  anāgāmī  ekadesaṃ  na
Anāgāmī   ekadesaṃ   anāgāmiphalappatto   paṭiladdho  adhigato  sacchikato
upasampajja   viharati   kāyena   phusitvā   viharati  ekadesaṃ  na  kāyena
phusitvā   viharati   ekadesaṃ   antarā   parinibbāyī  upahacca  parinibbāyī
asaṅkhāraparinibbāyī     sasaṅkhāraparinibbāyī     uddhaṃsoto    akaniṭṭhagāmī
ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe.
     {281.1}  Samudayadassanena  kiṃ  jahatīti  .  aṇusahagataṃ kāmarāgaṃ jahati
aṇusahagataṃ  byāpādaṃ  tadekaṭṭhe  ca  kilese ekadese jahatīti. Ekadesaṃ
anāgāmī  ekadesaṃ  na  anāgāmī  .pe. Ekadesaṃ uddhaṃsoto akaniṭṭhagāmī
ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe.
     {281.2}  Nirodhadassanena  kiṃ  jahatīti  .  aṇusahagataṃ byāpādaṃ jahati
tadekaṭṭhe  ca  kilese  ekadese  jahatīti. Ekadesaṃ anāgāmī ekadesaṃ
na   anāgāmī   .pe.  ekadesaṃ  uddhaṃsoto  akaniṭṭhagāmī  ekadesaṃ  na
uddhaṃsoto akaniṭṭhagāmīti na hevaṃ vattabbe .pe.
     {281.3}  Maggadassanena kiṃ jahatīti. Tadekaṭṭhe ca kilese jahatīti.
Ekadesaṃ  anāgāmī  ekadesaṃ  na  anāgāmī  ekadesaṃ anāgāmiphalappatto
paṭiladdho  adhigato  sacchikato  upasampajja  viharati  kāyena  phusitvā viharati
ekadesaṃ   na   kāyena   phusitvā   viharati  ekadesaṃ  antarāparinibbāyī
upahacca   parinibbāyī   asaṅkhāraparinibbāyī  sasaṅkhāraparinibbāyī  uddhaṃsoto
akaniṭṭhagāmī   ekadesaṃ   na   uddhaṃsoto   akaniṭṭhagāmīti   .  na  hevaṃ
vattabbe .pe.
     [282]   Arahattasacchikiriyāya  paṭipanno  puggalo  dukkhadassanena  kiṃ
jahatīti   .   rūparāgaṃ   arūparāgaṃ  mānaṃ  uddhaccaṃ  avijjaṃ  tadekaṭṭhe  ca
kilese   ekadese  jahatīti  .  ekadesaṃ  arahā  ekadesaṃ  na  arahā
ekadesaṃ   arahattappatto   paṭiladdho   adhigato   sacchikato   upasampajja
viharati   kāyena   phusitvā   viharati   ekadesaṃ   na   kāyena  phusitvā
viharati  ekadesaṃ  vītarāgo  vītadoso  vītamoho  katakaraṇīyo  ohitabhāro
anuppattasadattho      parikkhīṇabhavasaññojano      sammadaññā      vimutto
ukkhittapaligho   saṅkiṇṇaparikho  abbuḷhesiko  niraggaḷo  ariyo  pannaddhajo
dhajo    pannabhāro    visaññutto   suvijitavijayo   dukkhantassa   pariññātaṃ
samudayo    pahīno   nirodho   sacchikato   maggo   bhāvito   abhiññeyyaṃ
abhiññātaṃ    pariññeyyaṃ    pariññātaṃ    pahātabbaṃ    pahīnaṃ    bhāvetabbaṃ
bhāvitaṃ    sacchikātabbaṃ    sacchikataṃ    ekadesaṃ    sacchikātabbaṃ   sacchikataṃ
ekadesaṃ sacchikātabbaṃ na sacchikatanti. Na hevaṃ vattabbe .pe.
     {282.1}  Samudayadassanena  kiṃ  jahatīti  .  rūparāgaṃ  arūparāgaṃ jahati
mānaṃ  uddhaccaṃ  avijjaṃ  tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ
arahā   ekadesaṃ   na   arahā  .pe.  ekadesaṃ  sacchikātabbaṃ  sacchikataṃ
ekadesaṃ sacchikātabbaṃ na sacchikatanti. Na hevaṃ vattabbe .pe.
     {282.2}  Nirodhadassanena  kiṃ  jahatīti . Mānaṃ jahati uddhaccaṃ avijjaṃ
tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā ekadesaṃ na arahā
.pe. Ekadesaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ  na sacchikatanti.
Na hevaṃ vattabbe .pe.
     {282.3}  Maggadassanena  kiṃ  jahatīti  .  uddhaccaṃ avijjaṃ tadekaṭṭhe
ca  kilese  jahatīti  .  ekadesaṃ  arahā  ekadesaṃ  na  arahā ekadesaṃ
arahattappatto  paṭiladdho  adhigato  sacchikato  upasampajja  viharati  kāyena
phusitvā  viharati  ekadesaṃ  na  kāyena  phusitvā viharati ekadesaṃ vītarāgo
vītadoso     vītamoho    katakaraṇīyo    ohitabhāro    anuppattasadattho
parikkhīṇabhavasaññojano       sammadaññā       vimutto      ukkhittapaligho
saṅkiṇṇaparikho   abbuḷhesiko   niraggaḷo   ariyo  pannaddhajo  pannabhāro
visaññutto  suvijitavijayo  dukkhaṃ  tassa  pariññātaṃ  samudayo  pahīno  nirodho
sacchikato   maggo   bhāvito  abhiññeyyaṃ  abhiññātaṃ  pariññeyyaṃ  pariññātaṃ
pahātabbaṃ   pahīnaṃ   bhāvetabbaṃ   bhāvitaṃ   sacchikātabbaṃ  sacchikataṃ  ekadesaṃ
sacchikātabbaṃ  sacchikataṃ  ekadesaṃ  sacchikātabbaṃ  na  sacchikatanti  .  na hevaṃ
vattabbe .pe.
     [283]  Na  vattabbaṃ  odhisodhiso  kilese  jahatīti . Āmantā.
Nanu vuttaṃ bhagavatā
           anupubbena medhāvī     thokaṃ thokaṃ khaṇe khaṇe
           kammāro rajatasseva      niddhame malamattanoti 1-
attheva  suttantoti  .  āmantā  .  tena  hi  na  vattabbaṃ odhisodhiso
kilese jahatīti.
@Footnote: 1 khu. khu. 39.
     [284]   Odhisodhiso   kilese   jahatīti   .  āmantā  .  nanu
vuttaṃ bhagavatā
                sahāvassa dassanasampadāya
                tayassu dhammā jahitā bhavanti
                sakkāyadiṭṭhi vicikicchitañca
                sīlabbataṃ vāpi yadatthi kiñci
                catūhapāyehi ca vippamutto
                chacābhiṭhānāni abhabbo kātunti 1-
attheva  suttantoti  .  āmantā  .  tena  hi  na  vattabbaṃ odhisodhiso
kilese jahatīti.
     [285]   Odhisodhiso   kilese   jahatīti   .  āmantā  .  nanu
vuttaṃ   bhagavatā   yasmiṃ   bhikkhave   samaye   ariyasāvakassa  virajaṃ  vītamalaṃ
dhammacakkhuṃ    udapādi    yaṅkiñci    samudayadhammaṃ   sabbantaṃ   nirodhadhammanti
saha   dassanuppādā   bhikkhave   ariyasāvakassa  tīṇi  saññojanāni  pahīyanti
sakkāyadiṭṭhi   vicikicchā   sīlabbataparāmāsoti   attheva   suttantoti  .
Āmantā. Tena hi na vattabbaṃ odhisodhiso kilese jahatīti.
                      Odhisokathā.
@Footnote: 1 khu. khu. 6.



             The Pali Tipitaka in Roman Character Volume 37 page 120-126. https://84000.org/tipitaka/read/roman_read.php?B=37&A=2440              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=2440              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=279&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=279              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3771              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3771              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]