ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                        Kammakathā
     [1851]  Sabbe  kammā  niyatāti. Āmantā. Micchattaniyatāti.
Āmantā    .    micchattaniyatāti   .   na   hevaṃ   vattabbe   .pe.
Sammattaniyatāti  .  na  hevaṃ  vattabbe  .pe.  natthi  aniyato  rāsīti.
Na  hevaṃ  vattabbe  .pe.  nanu  atthi  aniyato  rāsīti  .  āmantā.
Hañci atthi aniyato rāsi no vata re vattabbe sabbe kammā niyatāti.
     [1852]  Sabbe  kammā  niyatāti  .  āmantā. Nanu tayo rāsī
vuttā   bhagavatā   micchattaniyato   rāsi   sammattaniyato   rāsi  aniyato
rāsīti  .  āmantā  .  hañci  tayo  rāsī  vuttā bhagavatā micchattaniyato
rāsi   sammattaniyato   rāsi   aniyato   rāsi  no  vata  re  vattabbe
sabbe kammā niyatāti.
     [1853]     Diṭṭhadhammavedaniyaṃ     kammaṃ    diṭṭhadhammavedaniyaṭṭhena
niyatanti  .  āmantā  .  micchattaniyatanti  .  na  hevaṃ  vattabbe .pe.
Sammattaniyatanti   .   na   hevaṃ  vattabbe  .pe.  upapajjavedaniyaṃ  kammaṃ
.pe.   aparāpariyavedaniyaṃ   kammaṃ   aparāpariyavedaniyaṭṭhena   niyatanti .
Āmantā  .  micchattaniyatanti . Na hevaṃ vattabbe .pe. Sammattaniyatanti.
Na hevaṃ vattabbe .pe.
     [1854]  Na  vattabbaṃ  diṭṭhadhammavedaniyaṃ kammaṃ diṭṭhadhammavedaniyaṭṭhena
niyataṃ    upapajjavedaniyaṃ    kammaṃ    .pe.    aparāpariyavedaniyaṃ    kammaṃ
aparāpariyavedaniyaṭṭhena   niyatanti   .   āmantā   .   diṭṭhadhammavedaniyaṃ
kammaṃ  upapajjavedaniyaṃ  hoti  aparāpariyavedaniyaṃ  hoti .pe. Upapajjavedaniyaṃ
kammaṃ    diṭṭhadhammavedaniyaṃ    hoti    aparāpariyavedaniyaṃ    hoti   .pe.
Aparāpariyavedaniyaṃ    kammaṃ    diṭṭhadhammavedaniyaṃ    hoti    upapajjavedaniyaṃ
hotīti   .   na   hevaṃ   vattabbe   .pe.  tena  hi  diṭṭhadhammavedaniyaṃ
kammaṃ    diṭṭhadhammavedaniyaṭṭhena    niyataṃ   upapajjavedaniyaṃ   kammaṃ   .pe.
Aparāpariyavedaniyaṃ kammaṃ aparāpariyavedaniyaṭṭhena niyatanti.
                       Kammakathā.
                    Ekavīsatimo vaggo.
                       Tassa uddānaṃ
             sāsanaṃ navaṃ kataṃ atthi koci tathāgatassa sāsanaṃ navaṃ
             karoti labbhā tathāgatassa sāsanaṃ puna navaṃ kātuṃ
             puthujjano tedhātukehi dhammehi avivitto atthi
             kiñci saññojanaṃ appahāya arahattappatti atthi
             adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vā atthi
             buddhānaṃ buddhehi hīnātirekatā sabbā disā buddhā
             tiṭṭhanti sabbe dhammā niyatā sabbe kammā niyatāti.
                          ---------



             The Pali Tipitaka in Roman Character Volume 37 page 643-645. https://84000.org/tipitaka/read/roman_read.php?B=37&A=12736              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=12736              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1851&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=225              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1851              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7168              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7168              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]