ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

              Na vattabbaṃ saṅghassadinnaṃ mahapphalantikathā
     [1722]  Na  vattabbaṃ  saṅghassa  dinnaṃ  mahapphalanti  .  āmantā.
Nanu    saṅgho   āhuneyyo   pāhuneyyo   dakkhiṇeyyo   añjalīkaraṇīyo
anuttaraṃ   puññakkhettaṃ   lokassāti   .   āmantā   .   hañci  saṅgho
āhuneyyo    pāhuneyyo    .pe.   anuttaraṃ   puññakkhettaṃ   lokassa
tena vata re vattabbe saṅghassa dinnaṃ mahapphalanti.
     [1723]  Na  vattabbaṃ  saṅghassa  dinnaṃ  mahapphalanti  .  āmantā.
Nanu   cattāro   purisayugā   aṭṭha   purisapuggalā   dakkhiṇeyyā   vuttā
bhagavatāti    .    āmantā   .   hañci   cattāro   purisayugā   aṭṭha
Purisapuggalā   dakkhiṇeyyā   vuttā   bhagavatā  tena  vata  re  vattabbe
saṅghassa dinnaṃ mahapphalanti.
     [1724]  Na  vattabbaṃ  saṅghassa  dinnaṃ  mahapphalanti  .  āmantā.
Nanu   vuttaṃ   bhagavatā   saṅghe   gotami   dehi   saṅghe   te   dinne
ahañceva   pūjito  bhavissāmi  saṅgho  cāti  1-  attheva  suttantoti .
Āmantā. Tena hi saṅghassa dinnaṃ mahapphalanti.
     [1725]  Na  vattabbaṃ  saṅghassa  dinnaṃ  mahapphalanti  .  āmantā.
Nanu sakko devānamindo bhagavantaṃ etadavoca
           yajamānānaṃ manussānaṃ      puññapekkhāna pāṇinaṃ
           karotaṃ opadhikaṃ puññaṃ       kattha dinnaṃ mahapphalanti
           cattāro ca paṭipannā      cattāro ca phale ṭhitā
           esa saṅgho ujubhūto          paññāsīlasamāhito
           yajamānānaṃ manussānaṃ      puññapekkhāna pāṇinaṃ
           karotaṃ opadhikaṃ puññaṃ       saṅghe dinnaṃ mahapphalanti 2-
                eso hi saṅgho vipulo mahaggato
                esappameyyo udadhīva sāgaro
                ete hi seṭṭhā naravīrasāvakā
                pabhaṅkarā dhammamudīrayanti
                tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ
                ye saṅghamuddissa dadanti dānaṃ
@Footnote: 1 Ma. u. 416. 2 saṃ. sagātha. 295.
                Sā dakkhiṇā saṅghagatā patiṭṭhitā
                mahapphalā lokavidūna vaṇṇitā
                etādisaṃ yaññamanussarantā
                ye vedajātā vicaranti loke
                vineyya maccheramalaṃ samūlaṃ
                aninditā saggamupenti ṭhānanti
attheva suttantoti. Āmantā. Tena hi saṅghassa dinnaṃ mahapphalanti.
             Na vattabbaṃ saṅghassa dinnaṃ mahapphalantikathā.
                            ---------------



             The Pali Tipitaka in Roman Character Volume 37 page 586-588. https://84000.org/tipitaka/read/roman_read.php?B=37&A=11620              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=11620              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1722&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=192              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1722              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6660              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6660              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]