ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                 Asaṅgahitenasaṅgahitapadaniddeso
     [175]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena   ye   dhammā   samudayasaccena  ye  dhammā  maggasaccena
ye    dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   saṅgahitā
dhātusaṅgahena   saṅgahitā   te   dhammā   katīhi   khandhehi  katīhāyatanehi
katīhi   dhātūhi   saṅgahitā  te  dhammā  asaṅkhataṃ  khandhato  ṭhapetvā  tīhi
khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
     [176]   Nirodhasaccena   ye   dhammā   khandhasaṅgahena   asaṅgahitā

--------------------------------------------------------------------------------------------- page36.

Āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. [177] Jīvitindriyena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā asaṅkhataṃ khandhato ṭhapetvā dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. [178] Itthindriyena ye dhammā purisindriyena ye dhammā sukhindriyena ye dhammā dukkhindriyena ye dhammā somanassindriyena ye dhammā domanassindriyena ye dhammā upekkhindriyena ye dhammā saddhindriyena ye dhammā viriyindriyena ye dhammā satindriyena ye dhammā samādhindriyena ye dhammā paññindriyena ye dhammā anaññātaññassāmītindriyena ye dhammā aññindriyena ye dhammā aññātāvindriyena ye dhammā avijjāya ye dhammā avijjāpaccayā saṅkhārena ye dhammā saḷāyatanapaccayā phassena ye dhammā phassapaccayā vedanāya ye dhammā vedanāpaccayā taṇhāya ye dhammā taṇhāpaccayā upādānena ye dhammā upādānapaccayā kammabhavena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.

--------------------------------------------------------------------------------------------- page37.

[179] Jātiyā ye dhammā jarāya ye dhammā maraṇena ye dhammā jhānena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā asaṅkhataṃ khandhato ṭhapetvā dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. [180] Sokena ye dhammā dukkhena ye dhammā domanassena ye dhammā upāyāsena ye dhammā satipaṭṭhānena ye dhammā sammappadhānena ye dhammā appamaññāya ye dhammā pañcahi indriyehi ye dhammā pañcahi balehi ye dhammā sattahi bojjhaṅgehi ye dhammā ariyena aṭṭhaṅgikena maggena ye dhammā phassena ye dhammā vedanāya ye dhammā saññāya ye dhammā cetanāya ye dhammā adhimokkhena ye dhammā manasikārena ye dhammā hetūhi dhammehi ye dhammā hetūhi ceva sahetukehi ca dhammehi ye dhammā hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. [181] Appaccayehi dhammehi ye dhammā asaṅkhatehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā catūhi khandhehi ekenāyatanena ekāya

--------------------------------------------------------------------------------------------- page38.

Dhātuyā saṅgahitā. [182] Āsavehi dhammehi ye dhammā āsavehi ceva sāsavehi ca dhammehi ye dhammā āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. [183] Saññojanehi dhammehi ye dhammā ganthehi dhammehi ye dhammā oghehi dhammehi ye dhammā yogehi dhammehi ye dhammā nīvaraṇehi dhammehi ye dhammā parāmāsehi dhammehi ye dhammā parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. [184] Cetasikehi dhammehi ye dhammā cittasampayuttehi dhammehi ye dhammā cittasaṃsaṭṭhehi dhammehi ye dhammā cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.

--------------------------------------------------------------------------------------------- page39.

[185] Cittasahabhūhi dhammehi ye dhammā cittānuparivattīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā na kehici khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. [186] Upādānehi dhammehi ye dhammā kilesehi dhammehi ye dhammā kilesehi ceva saṅkilesikehi ca dhammehi ye dhammā kilesehi ceva saṅkiliṭṭhehi ca dhammehi ye dhammā kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena saṅgahitā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṅgahitā te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Asaṅgahitenasaṅgahitapadaniddeso niṭṭhito. -------------


             The Pali Tipitaka in Roman Character Volume 36 page 35-39. https://84000.org/tipitaka/read/roman_read.php?B=36&A=692&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=692&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=175&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=175              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=239              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=239              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]