ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                       Dukaniddeso
     [58]  Katamo  ca  puggalo  kodhano. Tattha katamo kodho yo kodho
kujjhanā   kujjhitattaṃ   doso   dūsanā   dūsitattaṃ   byāpatti  byāpajjanā
byāpajjitattaṃ   virodho   paṭivirodho   caṇḍikkaṃ   asuropo   anattamanatā
cittassa  ayaṃ  vuccati  kodho  .  yassa  puggalassa  ayaṃ  kodho  appahīno
ayaṃ  vuccati  puggalo  kodhano . Katamo ca puggalo upanāhī. Tattha katamo
upanāho    pubbakālaṃ   kodho   aparakālaṃ   upanāho   yo   evarūpo
upanāho    upanahanā    upanāhitattaṃ    aṭṭhapanā    ṭhapanā   saṇṭhapanā
anusaṃsandanā     anuppabandhanā    daḷhīkammaṃ    kodhassa    ayaṃ    vuccati
Upanāho   .   yassa   puggalassa  ayaṃ  upanāho  appahīno  ayaṃ  vuccati
puggalo upanāhī.
     [59]   Katamo   ca  puggalo  makkhī  .  tattha  katamo  makkho  yo
makkho   makkhāyanā   makkhāyitattaṃ   niṭṭhuriyaṃ   niṭṭhuriyakammaṃ   ayaṃ  vuccati
makkho   .   yassa   puggalassa   ayaṃ   makkho   appahīno   ayaṃ  vuccati
puggalo makkhī.
     {59.1}   Katamo  ca  puggalo  palāsī  .  tattha  katamo  palāso
yo   palāso   palāsāyanā   palāsāyitattaṃ   palāsāhāro  vivādaṭṭhānaṃ
yugaggāho   appaṭinissaggo   ayaṃ   vuccati  palāso  .  yassa  puggalassa
ayaṃ palāso appahīno ayaṃ vuccati puggalo palāsī.
     [60]   Katamo   ca   puggalo   issukī   .  tattha  katamā  issā
yā     paralābhasakkāragarukāramānanavandanapūjanāsu     issā    issāyanā
issāyitattaṃ   usūyā   usūyanā   usūyitattaṃ   ayaṃ   vuccati   issā  .
Yassa    puggalassa    ayaṃ   issā   appahīnā   ayaṃ   vuccati   puggalo
issukī.
     {60.1}  Katamo  ca  puggalo  maccharī  .  tattha katamaṃ macchariyaṃ pañca
macchariyāni    āvāsamacchariyaṃ    kulamacchariyaṃ    lābhamacchariyaṃ   vaṇṇamacchariyaṃ
dhammamacchariyaṃ   yaṃ   evarūpaṃ  maccheraṃ  maccharāyanā  maccharāyitattaṃ  vevicchaṃ
kadariyaṃ   kaṭukañcukatā   aggahitattaṃ   cittassa   idaṃ   vuccati  macchariyaṃ .
Yassa puggalassa idaṃ macchariyaṃ appahīnaṃ ayaṃ vuccati puggalo maccharī.
     [61]   Katamo   ca   puggalo   satho   .  tattha  katamaṃ  sātheyyaṃ
idhekacco   puggalo   satho   hoti   parisatho   yaṃ   tattha  sathaṃ  sathatā
Sātheyyaṃ    kakkhaḷatā   kakkhaḷiyaṃ   parikkhatatā   parikkhatiyaṃ   idaṃ   vuccati
sātheyyaṃ   .   yassa   puggalassa   idaṃ  sātheyyaṃ  appahīnaṃ  ayaṃ  vuccati
puggalo satho.
     {61.1}   Katamo  ca  puggalo  māyāvī  .  tattha  katamā  māyā
idhekacco  puggalo  kāyena  duccaritaṃ  caritvā  vācāya  duccaritaṃ caritvā
manasā   duccaritaṃ   caritvā  tassa  paṭicchādanahetu  pāpikaṃ  icchaṃ  paṇidahati
mā   maṃ   jaññāti   icchati   mā   maṃ   jaññāti   saṅkappati   mā  maṃ
jaññāti   vācaṃ   bhāsati   mā   maṃ   jaññāti   kāyena  parakkamati  yā
evarūpā   māyā   māyāvitā   accāsarā   vañcanā   nikati   vikīraṇā
pariharaṇā    guhanā    pariguhanā   chādanā   paricchādanā   anuttānīkammaṃ
anāvikammaṃ   vocchādanā   pāpakiriyā   ayaṃ   vuccati   māyā  .  yassa
puggalassa ayaṃ māyā appahīnā ayaṃ vuccati puggalo māyāvī.
     [62]   Katamo   ca   puggalo   ahiriko   .  tattha  katamaṃ  ahirikaṃ
yaṃ   na   hiriyati   hiriyitabbena  na  hiriyati  pāpakānaṃ  akusalānaṃ  dhammānaṃ
samāpattiyā   idaṃ   vuccati   ahirikaṃ   .  iminā  ahirikena  samannāgato
puggalo   ahiriko   .  katamo  ca  puggalo  anottappī  .  tattha  katamaṃ
anottappaṃ    yaṃ    na   ottappati   ottappitabbena   na   ottappati
pāpakānaṃ   akusalānaṃ   dhammānaṃ  samāpattiyā  idaṃ  vuccati  anottappaṃ .
Iminā anottappena samannāgato puggalo anottappī.
     [63]    Katamo    ca    puggalo   dubbaco   .   tattha   katamā
dovacassatā  sahadhammike  vuccamāne  dovacassāyaṃ  dovacassiyaṃ  dovacassatā
Vippaṭikūlagāhitā    vipaccanīkasātatā   anādariyaṃ   anādaratā   agāravatā
appaṭissavatā   ayaṃ   vuccati   dovacassatā   .   imāya   dovacassatāya
samannāgato puggalo dubbaco.
     {63.1}  Katamo  ca  puggalo pāpamitto. Tattha katamā pāpamittatā
ye   te   puggalā  assaddhā  dussīlā  appassutā  maccharino  duppaññā
yā  tesaṃ  sevanā  nisevanā  saṃsevanā  bhajanā  sambhajanā  bhatti sambhatti
sampavaṅkatā    ayaṃ   vuccati   pāpamittatā   .   imāya   pāpamittatāya
samannāgato puggalo pāpamitto.
     [64]   Katamo   ca   puggalo  indriyesu  aguttadvāro  .  tattha
katamā   indriyesu   aguttadvāratā   idhekacco   cakkhunā  rūpaṃ  disvā
nimittaggāhī    hoti    anubyañjanaggāhī    yatvādhikaraṇamenaṃ   cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati  na  rakkhati  cakkhundriyaṃ
cakkhundriye   na   saṃvaraṃ   āpajjati   .  sotena  saddaṃ  sutvā  .pe.
Ghānena  gandhaṃ  ghāyitvā  .pe.  jivhāya  rasaṃ  sāyitvā  .pe. Kāyena
phoṭṭhabbaṃ    phusitvā    .pe.   manasā   dhammaṃ   viññāya   nimittaggāhī
hoti   anubyañjanaggāhī   yatvādhikaraṇamenaṃ   manindriyaṃ   asaṃvutaṃ   viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   na   paṭipajjati   na   rakkhati   manindriyaṃ  manindriye  na  saṃvaraṃ
āpajjati   yā   imesaṃ  channaṃ  indriyānaṃ  agutti  agopanā  anārakkho
asaṃvaro   ayaṃ  vuccati  indriyesu  aguttadvāratā  .  imāya  indriyesu
Aguttadvāratāya samannāgato puggalo indriyesu aguttadvāro.
     {64.1}  Katamo  ca  puggalo  bhojane  amattaññū  .  tattha katamā
bhojane    amattaññutā   idhekacco   appaṭisaṅkhā   ayoniso   āhāraṃ
āhāreti   davāya  madāya  maṇḍanāya  vibhūsanāya  yā  tattha  asantuṭṭhitā
amattaññutā  appaṭisaṅkhā  bhojane  ayaṃ  vuccati  bhojane  amattaññutā .
Imāya bhojane amattaññutāya samannāgato puggalo bhojane amattaññū.
     [65]   Katamo   ca  puggalo  muṭṭhassati  .  tattha  katamaṃ  muṭṭhasaccaṃ
yā    assati   ananussati   appaṭissati   assati   asaraṇatā   adhāraṇatā
pilāpanatā   sammusanatā   idaṃ  vuccati  muṭṭhasaccaṃ  .  iminā  muṭṭhasaccena
samannāgato puggalo muṭṭhassati.
     {65.1}  Katamo  ca  puggalo  asampajāno. Tattha katamaṃ asampajaññaṃ
yaṃ   aññāṇaṃ   adassanaṃ   anabhisamayo  ananubodho  asambodho  appaṭivedho
asaṅgāhanā      apariyogāhanā      asamapekkhanā      apaccavekkhanā
apaccakkhakammaṃ   dummejjhaṃ   bālyaṃ  asampajaññaṃ  moho  pamoho  sammoho
avijjā    avijjogho   avijjāyogo   avijjānusayo   avijjāpariyuṭṭhānaṃ
avijjālaṅgī   moho   akusalamūlaṃ   idaṃ   vuccati   asampajaññaṃ  .  iminā
asampajaññena samannāgato puggalo asampajāno.
     [66]  Katamo  ca  puggalo  sīlavipanno  .  tattha  katamā  sīlavipatti
kāyiko    vītikkamo   vācasiko   vītikkamo   kāyikavācasiko   vītikkamo
ayaṃ    vuccati   sīlavipatti   sabbampi   dussīlyaṃ   sīlavipatti   .   imāya
Sīlavipattiyā samannāgato puggalo sīlavipanno.
     {66.1}   Katamo   ca   puggalo   diṭṭhivipanno  .  tattha  katamā
diṭṭhivipatti   natthi  dinnaṃ  natthi  yiṭṭhaṃ  natthi  hutaṃ  natthi  sukaṭadukkaṭānaṃ
kammānaṃ  phalavipāko  natthi  ayaṃ  loko  natthi  paro  loko  natthi mātā
natthi   pitā   natthi   sattā  opapātikā  natthi  loke  samaṇabrāhmaṇā
sammaggatā   sammāpaṭipannā   ye   imañca   lokaṃ   parañca   lokaṃ  sayaṃ
abhiññā    sacchikatvā   pavedentīti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ
diṭṭhigahanaṃ        diṭṭhikantāro       diṭṭhivisūkāyikaṃ       diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ      gāho     paṭiggāho     abhiniveso     parāmāso
kummaggo    micchāpatho    micchattaṃ   titthāyatanaṃ   vipariyesaggāho   ayaṃ
vuccati    diṭṭhivipatti    sabbāpi   micchādiṭṭhi   diṭṭhivipatti   .   imāya
diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno.
     [67]   Katamo  ca  puggalo  ajjhattasaññojano  .  yassa  puggalassa
pañca     orambhāgiyāni    saññojanāni    appahīnāni    ayaṃ    vuccati
puggalo ajjhattasaññojano.
     {67.1}  Katamo  ca  puggalo  bahiddhāsaññojano . Yassa puggalassa
pañcuddhambhāgiyāni    saññojanāni    appahīnāni   ayaṃ   vuccati   puggalo
bahiddhāsaññojano.
     [68]  Katamo  ca puggalo akkodhano. Tattha katamo kodho yo kodho
kujjhanā   kūjjhitattaṃ   doso   dūsanā   dūsitattaṃ   byāpatti  byāpajjanā
byāpajjitattaṃ   virodho   paṭivirodho   caṇḍikkaṃ   asuropo   anattamanatā
cittassa   ayaṃ   vuccati   kodho   .   yassa   puggalassa   ayaṃ   kodho
Pahīno ayaṃ vuccati puggalo akkodhano.
     {68.1}  Katamo  ca  puggalo  anupanāhī  .  tattha katamo upanāho
pubbakālaṃ    kodho   aparakālaṃ   upanāho   yo   evarūpo   upanāho
upanahanā    upanāhitattaṃ    aṭṭhapanā   ṭhapanā   saṇṭhapanā   anusaṃsandanā
anuppabandhanā   daḷhīkammaṃ   kodhassa   ayaṃ   vuccati   upanāho  .  yassa
puggalassa ayaṃ upanāho pahīno ayaṃ vuccati puggalo anupanāhī.
     [69]   Katamo   ca   puggalo   amakkhī   .  tattha  katamo  makkho
yo    makkho   makkhāyanā   makkhāyitattaṃ   niṭṭhuriyaṃ   niṭṭhuriyakammaṃ   ayaṃ
vuccati    makkho   .   yassa   puggalassa   ayaṃ   makkho   pahīno   ayaṃ
vuccati puggalo amakkhī.
     {69.1}  Katamo  ca  puggalo  apalāsī . Tattha katamo palāso yo
palāso    palāsāyanā    palāsāyitattaṃ    palāsāhāro    vivādaṭṭhānaṃ
yugaggāho   appaṭinissaggo   ayaṃ   vuccati  palāso  .  yassa  puggalassa
ayaṃ palāso pahīno ayaṃ vuccati puggalo apalāsī.
     [70]  Katamo  ca  puggalo  anissukī  .  tattha  katamā  issā  yā
paralābhasakkāragarukāramānanavandanapūjanāsu        issā        issāyanā
issāyitattaṃ   usūyā   usūyanā  usūyitattaṃ  ayaṃ  vuccati  issā  .  yassa
puggalassa ayaṃ issā pahīnā ayaṃ vuccati puggalo anissukī.
     {70.1}  Katamo  ca  puggalo  amaccharī . Tattha katamaṃ macchariyaṃ pañca
macchariyāni    āvāsamacchariyaṃ    kulamacchariyaṃ    lābhamacchariyaṃ   vaṇṇamacchariyaṃ
dhammamacchariyaṃ  yaṃ  evarūpaṃ  maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ
Kaṭukañcukatā   aggahitattaṃ   cittassa   idaṃ   vuccati   macchariyaṃ   .  yassa
puggalassa idaṃ macchariyaṃ pahīnaṃ ayaṃ vuccati puggalo amaccharī.
     [71]  Katamo  ca  puggalo  asatho. Tattha katamaṃ sātheyyaṃ idhekacco
puggalo  satho  hoti  parisatho  yaṃ  tattha  sathaṃ  sathatā  sātheyyaṃ kakkhaḷatā
kakkhaḷiyaṃ   parikkhatatā   parikkhatiyaṃ   idaṃ   vuccati   sātheyyaṃ   .   yassa
puggalassa idaṃ sātheyyaṃ pahīnaṃ ayaṃ vuccati puggalo asatho.
     {71.1}  Katamo  ca  puggalo  amāyāvī  .  tattha  katamā  māyā
idhekacco  puggalo  kāyena  duccaritaṃ  caritvā  vācāya  duccaritaṃ caritvā
manasā    duccaritaṃ    caritvā    tassa   paṭicchādanahetu   pāpikaṃ   icchaṃ
paṇidahati   mā   maṃ   jaññāti   icchati  mā  maṃ  jaññāti  saṅkappati  mā
maṃ   jaññāti   vācaṃ   bhāsati  mā  maṃ  jaññāti  kāyena  parakkamati  yā
evarūpā   māyā   māyāvitā   accāsarā   vañcanā   nikati   vikīraṇā
pariharaṇā    guhanā    pariguhanā   chādanā   paricchādanā   anuttānīkammaṃ
anāvikammaṃ   vocchādanā   pāpakiriyā   ayaṃ   vuccati   māyā  .  yassa
puggalassa ayaṃ māyā pahīnā ayaṃ vuccati puggalo amāyāvī.
     [72]   Katamo  ca  puggalo  hirimā  .  tattha  katamaṃ  hiriyaṃ  hiriyati
hiriyitabbena   hiriyati   pāpakānaṃ   akusalānaṃ   dhammānaṃ  samāpattiyā  ayaṃ
vuccati hiri. Imāya hiriyā samannāgato puggalo hirimā.
     {72.1}    Katamo    ca    puggalo    ottappī    .    tattha
katamaṃ       ottappaṃ       yaṃ       ottappati      ottappitabbena
ottappati      pāpakānaṃ      akusalānaṃ      dhammānaṃ     samāpattiyā
Idaṃ   vuccati   ottappaṃ   .  iminā  ottappena  samannāgato  puggalo
ottappī.
     [73]   Katamo  ca  puggalo  suvaco  .  tattha  katamā  sovacassatā
sahadhammike     vuccamāne     sovacassāyaṃ    sovacassiyaṃ    sovacassatā
appaṭikūlagāhitā    avipaccanīkasātatā    sādariyaṃ   sādaratā   sagāravatā
sappaṭissavatā   ayaṃ   vuccati   sovacassatā   .   imāya   sovacassatāya
samannāgato puggalo suvaco.
     {73.1}   Katamo   ca   puggalo  kalyāṇamitto  .  tattha  katamā
kalyāṇamittatā    ye    te   puggalā   saddhā   sīlavanto   bahussutā
cāgavanto   paññavanto  yā  tesaṃ  sevanā  nisevanā  saṃsevanā  bhajanā
sambhajanā   bhatti   sambhatti  sampavaṅkatā  ayaṃ  vuccati  kalyāṇamittatā .
Imāya kalyāṇamittatāya samannāgato puggalo kalyāṇamitto.
     [74]   Katamo   ca   puggalo   indriyesu  guttadvāro  .  tattha
katamā   indriyesu   guttadvāratā   idhekacco   cakkhunā   rūpaṃ  disvā
na   nimittaggāhī   hoti   nānubyañjanaggāhī  yatvādhikaraṇamenaṃ  cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ    tassa    saṃvarāya    paṭipajjati    rakkhati    cakkhundriyaṃ
cakkhundriye   saṃvaraṃ   āpajjati   sotena  saddaṃ  sutvā  .pe.  ghānena
gandhaṃ   ghāyitvā   .pe.   jivhāya   rasaṃ   sāyitvā   .pe.  kāyena
phoṭṭhabbaṃ   phusitvā   .pe.   manasā   dhammaṃ   viññāya  na  nimittaggāhī
hoti     nānubyañjanaggāhī     yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ
Viharantaṃ   abhijjhādomanassā   pāpakā   akusalā   dhammā  anvāssaveyyuṃ
tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye  saṃvaraṃ  āpajjati
yā   imesaṃ   channaṃ   indriyānaṃ  gutti  gopanā  ārakkho  saṃvaro  ayaṃ
vuccati   indriyesu  guttadvāratā  .  imāya  indriyesu  guttadvāratāya
samannāgato puggalo indriyesu guttadvāro.
     {74.1}  Katamo  ca puggalo bhojane mattaññū. Tattha katamā bhojane
mattaññutā   idhekacco   paṭisaṅkhā   yoniso  āhāraṃ  āhāreti  neva
davāya  na  madāya  na  maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa kāyassa
ṭhitiyā   yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca
vedanaṃ   paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi  yātrā  ca  me
bhavissati   anavajjatā   ca   phāsuvihāro   cāti   yā  tattha  santuṭṭhitā
mattaññutā   paṭisaṅkhā   bhojane   ayaṃ   vuccati  bhojane  mattaññutā .
Imāya bhojane mattaññutāya samannāgato puggalo bhojane mattaññū.
     [75]  Katamo  ca  puggalo  upaṭṭhitassati  .  tattha  katamā  sati yā
sati  anussati  paṭissati  sati  saraṇatā  dhāraṇatā  apilāpanatā  asammusanatā
satindriyaṃ   satibalaṃ   sammāsati   ayaṃ   vuccati   sati   .  imāya  satiyā
samannāgato puggalo upaṭṭhitassati.
     {75.1}  Katamo  ca  puggalo  sampajāno  .  tattha katamaṃ sampajaññaṃ
yā  paññā  pajānanā  vicayo  pavicayo  dhammavicayo  sallakkhaṇā upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā        bhūrī       medhā       pariṇāyikā       vipassanā
Sampajaññaṃ    patodo    paññā    paññindriyaṃ    paññābalaṃ    paññāsatthaṃ
paññāpāsādo     paññāāloko     paññāobhāso     paññāpajjoto
paññāratanaṃ   amoho   dhammavicayo  sammādiṭṭhi  idaṃ  vuccati  sampajaññaṃ .
Iminā sampajaññena samannāgato puggalo sampajāno.
     [76]  Katamo  ca  puggalo  sīlasampanno  .  tattha katamā sīlasampadā
kāyiko   avītikkamo   vācasiko   avītikkamo  kāyikavācasiko  avītikkamo
ayaṃ   vuccati   sīlasampadā  .  sabbopi  sīlasaṃvaro  sīlasampadā  .  imāya
sīlasampadāya samannāgato puggalo sīlasampanno.
     {76.1}   Katamo   ca   puggalo  diṭṭhisampanno  .  tattha  katamā
diṭṭhisampadā   itthi  dinnaṃ  atthi  yiṭṭhaṃ  atthi  hutaṃ  atthi  sukaṭadukkaṭānaṃ
kammānaṃ  phalavipāko  atthi  ayaṃ  loko  atthi  paro  loko  atthi mātā
atthi   pitā   atthi   sattā  opapātikā  atthi  loke  samaṇabrāhmaṇā
sammaggatā   sammāpaṭipannā   ye   imañca   lokaṃ   parañca   lokaṃ  sayaṃ
abhiññā   sacchikatvā   pavedentīti   yā   evarūpā   paññā  pajānanā
.pe.   amoho   dhammavicayo   sammādiṭṭhi  ayaṃ  vuccati  diṭṭhisampadā .
Sabbāpi     sammādiṭṭhi    diṭṭhisampadā    .    imāya    diṭṭhisampadāya
samannāgato puggalo diṭṭhisampanno.
     [77]  Katame  dve  puggalā  dullabhā  lokasmiṃ  yo  ca  pubbakārī
yo ca kataññū katavedī ime dve puggalā dullabhā lokasmiṃ.
     [78]   Katame   dve   puggalā  duttappayā  yo  ca  laddhaṃ  laddhaṃ
nikkhipati yo ca laddhaṃ visajjeti ime dve puggalā duttappayā.
     [79]   Katame  dve  puggalā  sutappayā  yo  ca  laddhaṃ  laddhaṃ  na
nikkhipati yo ca laddhaṃ laddhaṃ na visajjeti ime dve puggalā sutappayā.
     [80]   Katamesaṃ   dvinnaṃ   puggalānaṃ   āsavā   vaḍḍhanti  yo  ca
nakukkuccāyitabbaṃ   kukkuccāyati   yo   kukkuccāyitabbaṃ   na   kukkuccāyati
imesaṃ dvinnaṃ puggalānaṃ āsavā vaḍḍhanti.
     [81]   Katamesaṃ   dvinnaṃ   puggalānaṃ   āsavā   na  vaḍḍhanti  yo
ca    nakukkuccāyitabbaṃ    na    kukkuccāyati   yo   ca   kukkuccāyitabbaṃ
kukkuccāyati imesaṃ dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti.
     [82]   Katamo   ca   puggalo   hīnādhimutto   idhekacco  puggalo
dussīlo   hoti   pāpadhammo   so   aññaṃ   dussīlaṃ   pāpadhammaṃ   sevati
bhajati   payirupāsati   ayaṃ   vuccati   puggalo   hīnādhimutto   .   katamo
ca    puggalo    paṇītādhimutto    idhekacco   puggalo   sīlavā   hoti
kalyāṇadhammo    so    aññaṃ    sīlavantaṃ   kalyāṇadhammaṃ   sevati   bhajati
payirupāsati ayaṃ vuccati puggalo paṇītādhimutto.
     [83]   Katamo   ca   puggalo   titto   paccekasambuddhā  ye  ca
tathāgatassa   sāvakā   arahanto   tittā   sammāsambuddho   titto   ca
tappetā ca.
                    Dukaniddeso niṭṭhito.
                           ------



             The Pali Tipitaka in Roman Character Volume 36 page 150-161. https://84000.org/tipitaka/read/roman_read.php?B=36&A=2967              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=2967              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=58&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=573              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=1375              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=1375              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]