ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                      Ekakaniddeso
     [17]   Katamo   ca   puggalo   samayavimutto   idhekacco  puggalo
kālena   kālaṃ   samayena   samayaṃ   aṭṭha   vimokkhe   kāyena  phusitvā
viharati    paññāya    cassa    disvā    ekacce   āsavā   parikkhīṇā
honti ayaṃ vuccati puggalo samayavimutto.
     [18]   Katamo   ca   puggalo   asamayavimutto  idhekacco  puggalo

--------------------------------------------------------------------------------------------- page141.

Na heva kho kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā viharati paññāya cassa disvā āsavā parikkhīṇā honti ayaṃ vuccati puggalo asamayavimutto . sabbepi ariyapuggalā ariye vimokkhe asamayavimuttā. [19] Katamo ca puggalo kuppadhammo idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ so ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi ṭhānaṃ kho panetaṃ vijjati yaṃ tassa puggalassa pamādamāgamma tā samāpattiyo kuppeyyuṃ ayaṃ vuccati puggalo kuppadhammo. [20] Katamo ca puggalo akuppadhammo idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ so ca kho nikāmalābhī hoti akicchalābhī akasiralābhī yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi aṭṭhānametaṃ anavakāso yaṃ tassa puggalassa pamādamāgamma tā samāpattiyo kuppeyyuṃ ayaṃ vuccati puggalo akuppadhammo . sabbepi ariyapuggalā ariye vimokkhe akuppadhammā. [21] Katamo ca puggalo parihānadhammo idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ so ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī na

--------------------------------------------------------------------------------------------- page142.

Yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi ṭhānaṃ kho panetaṃ vijjati yaṃ so puggalo pamādamāgamma tāhi samāpattīhi parihāyeyya ayaṃ vuccati puggalo parihānadhammo. [22] Katamo ca puggalo aparihānadhammo idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ so ca kho nikāmalābhī hoti akicchalābhī akasiralābhī yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi aṭṭhānametaṃ anavakāso yaṃ so puggalo pamādamāgamma tāhi samāpattīhi parihāyeyya ayaṃ vuccati puggalo aparihānadhammo . sabbepi ariyapuggalā ariye vimokkhe aparihānadhammā. [23] Katamo ca puggalo cetanābhabbo idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ so ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi sace anusañceteti na parihāyati tāhi samāpattīhi sace na anusañceteti parihāyati tāhi samāpattīhi ayaṃ vuccati puggalo cetanābhabbo. [24] Katamo ca puggalo anurakkhanābhabbo idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ so ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi sace anurakkhati

--------------------------------------------------------------------------------------------- page143.

Na parihāyati tāhi samāpattīhi sace nānurakkhati parihāyati tāhi samāpattīhi ayaṃ vuccati puggalo anurakkhanābhabbo. [25] Katamo ca puggalo puthujjano yassa puggalassa tīṇi saññojanāni appahīnāni na ca tesaṃ dhammānaṃ pahānāya paṭipanno ayaṃ vuccati puggalo puthujjano. [26] Katamo ca puggalo gotrabhū yesaṃ dhammānaṃ samanantarā ariyadhammassa avakkanti hoti tehi dhammehi samannāgato puggalo ayaṃ vuccati puggalo gotrabhū. [27] Katamo ca puggalo bhayūparato satta sekhā bhayūparatā ye ca puggalā puthujjanā sīlavanto. Arahā abhayūparato. [28] Katamo ca puggalo abhabbāgamano ye te puggalā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā asaddhā acchandikā duppaññā jaḷā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ ime vuccanti puggalā abhabbāgamanā. [29] Katamo ca puggalo bhabbāgamano ye te puggalā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto aneḷā bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ ime vuccanti puggalā bhabbāgamanā.

--------------------------------------------------------------------------------------------- page144.

[30] Katamo ca puggalo niyato pañca puggalā ānantarikā ye ca micchādiṭṭhikā niyatā aṭṭha ca ariyapuggalā niyatā. Avasesā puggalā aniyatā. [31] Katamo ca puggalo paṭipannako cattāro maggasamaṅgino puggalā paṭipannakā . cattāro phalasamaṅgino puggalā phaleṭṭhitā. [32] Katamo ca puggalo samasīsī yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca ayaṃ vuccati puggalo samasīsī. [33] Katamo ca puggalo ṭhitakappī ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa kappassa ca uḍḍayhanavelā assa neva tāva kappo uḍḍayheyya yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti ayaṃ vuccati puggalo ṭhitakappī . Sabbepi maggasamaṅgino puggalā ṭhitakappino. [34] Katamo ca puggalo ariyo aṭṭha ariyapuggalā ariyā. Avasesā puggalā anariyā. [35] Katamo ca puggalo sekho cattāro maggasamaṅgino tayo phalasamaṅgino puggalā sekhā . arahā asekho . avasesā puggalā nevasekhānāsekhā. [36] Katamo ca puggalo tevijjo tīhi vijjāhi samannāgato

--------------------------------------------------------------------------------------------- page145.

Puggalo tevijjo. [37] Katamo ca puggalo chaḷabhiñño chahi abhiññāhi samannāgato puggalo chaḷabhiñño. [38] Katamo ca puggalo sammāsambuddho idhekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati tattha ca sabbaññutaṃ pāpuṇāti balesu ca vasībhāvaṃ ayaṃ vuccati puggalo sammāsambuddho. [39] Katamo ca puggalo paccekasambuddho idhekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati na ca tattha sabbaññutaṃ pāpuṇāti na ca balesu vasībhāvaṃ ayaṃ vuccati puggalo paccekasambuddho. [40] Katamo ca puggalo ubhatobhāgavimutto idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati paññāya cassa disvā āsavā parikkhīṇā honti ayaṃ vuccati puggalo ubhatobhāgavimutto. [41] Katamo ca puggalo paññāvimutto idhekacco puggalo na heva kho aṭṭha vimokkhe kāyena phusitvā viharati paññāya cassa disvā āsavā parikkhīṇā honti ayaṃ vuccati puggalo paññāvimutto. [42] Katamo ca puggalo kāyasakkhī idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati paññāya cassa disvā

--------------------------------------------------------------------------------------------- page146.

Ekacce āsavā parikkhīṇā honti ayaṃ vuccati puggalo kāyasakkhī. [43] Katamo ca puggalo diṭṭhippatto idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya cassa disvā ekacce āsavā parikkhīṇā honti ayaṃ vuccati puggalo diṭṭhippatto. [44] Katamo ca puggalo saddhāvimutto idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya cassa disvā ekacce āsavā parikkhīṇā honti no ca kho yathā diṭṭhippattassa ayaṃ vuccati puggalo saddhāvimutto. [45] Katamo ca puggalo dhammānusārī yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti ayaṃ vuccati puggalo dhammānusārī . sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī. Phaleṭṭhito diṭṭhippatto.

--------------------------------------------------------------------------------------------- page147.

[46] Katamo ca puggalo saddhānusārī yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti ayaṃ vuccati puggalo saddhānusārī . sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī. Phaleṭṭhito saddhāvimutto. [47] Katamo ca puggalo sattakkhattuṃparamo idhekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano so sattakkhattuṃ deve ca mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti ayaṃ vuccati puggalo sattakkhattuṃparamo. [48] Katamo ca puggalo kolaṃkolo idhekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti ayaṃ vuccati puggalo kolaṃkolo. [49] Katamo ca puggalo ekabījī idhekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano so ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti ayaṃ vuccati puggalo ekabījī. [50] Katamo ca puggalo sakadāgāmī idhekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī

--------------------------------------------------------------------------------------------- page148.

Hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti ayaṃ vuccati puggalo sakadāgāmī. [51] Katamo ca puggalo anāgāmī idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṃ vuccati puggalo anāgāmī. [52] Katamo ca puggalo antarāparinibbāyī idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā so uppannaṃ vā samanantarā appattaṃ vā vemajjhaṃ āyuppamāṇaṃ ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya ayaṃ vuccati puggalo antarāparinibbāyī. [53] Katamo ca puggalo upahaccaparinibbāyī idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā so atikkamitvā vemajjhaṃ āyuppamāṇaṃ upahacca vā kālakiriyaṃ ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya ayaṃ vuccati puggalo upahaccaparinibbāyī. [54] Katamo ca puggalo asaṅkhāraparinibbāyī idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti

--------------------------------------------------------------------------------------------- page149.

Tattha parinibbāyī anāvattidhammo tasmā lokā so asaṅkhārena ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya ayaṃ vuccati puggalo asaṅkhāraparinibbāyī. [55] Katamo ca puggalo sasaṅkhāraparinibbāyī idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā so sasaṅkhārena ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya ayaṃ vuccati puggalo sasaṅkhāraparinibbāyī. [56] Katamo ca puggalo uddhaṃsoto akaniṭṭhagāmī idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā so avihā cuto atappaṃ gacchati atappā cuto sudassaṃ gacchati sudassā cuto sudassiṃ gacchati sudassiyā cuto akaniṭṭhaṃ gacchati akaniṭṭhe ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya ayaṃ vuccati puggalo uddhaṃsoto akaniṭṭhagāmī. [57] Katamo ca puggalo sotāpanno sotāpattiphalasacchikiriyāya paṭipanno tiṇṇaṃ saññojanānaṃ pahānāya paṭipanno puggalo sotāpattiphalasacchikiriyāya paṭipanno yassa puggalassa tīṇi saññojanāni pahīnāni ayaṃ vuccati puggalo sotāpanno . kāmarāgabyāpādānaṃ tanubhāvāya paṭipanno puggalo sakadāgāmiphalasacchikiriyāya paṭipanno

--------------------------------------------------------------------------------------------- page150.

Yassa puggalassa kāmarāgabyāpādā tanubhūtā ayaṃ vuccati puggalo sakadāgāmī . kāmarāgabyāpādānaṃ anavasesappahānāya paṭipanno puggalo anāgāmiphalasacchikiriyāya paṭipanno yassa puggalassa kāmarāgabyāpādā anavasesā pahīnā ayaṃ vuccati puggalo anāgāmī. Rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāya paṭipanno puggalo arahattaphalasacchikiriyāya paṭipanno yassa puggalassa rūparāgo arūparāgo māno uddhaccaṃ avijjā anavasesā pahīnā ayaṃ vuccati puggalo arahā. Ekakaniddeso niṭṭhito. --------


             The Pali Tipitaka in Roman Character Volume 36 page 140-150. https://84000.org/tipitaka/read/roman_read.php?B=36&A=2771&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=2771&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=17&items=41              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=532              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=729              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=729              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]