ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

              Saṅgahitenasampayuttavippayuttapadaniddeso
     [405]  Samudayasaccena ye dhammā maggasaccena ye dhammā khandhasaṅgahena
saṅgahitā     āyatanasaṅgahena    saṅgahitā    dhātusaṅgahena    saṅgahitā
te   dhammā  katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi  sampayuttā .
Te   dhammā   tīhi  khandhehi  ekenāyatanena  sattahi  dhātūhi  sampayuttā
ekena  khandhena  ekenāyatanena  ekāya  dhātuyā  kehici sampayuttā.
Katīhi   vippayuttā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [406]   Itthindriyena   ye   dhammā   purisindriyena  ye  dhammā
khandhasaṅgahena    saṅgahitā    āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena
saṅgahitā   te   dhammā   katīhi   khandhehi   katīhāyatanehi  katīhi  dhātūhi
sampayuttāti   .   natthi   .   katīhi   vippayuttā   .   catūhi  khandhehi
ekenāyatanena   sattahi   dhātūhi   vippayuttā  ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [407]   Sukhindriyena   ye   dhammā   dukkhindriyena   ye  dhammā
somanassindriyena  ye  dhammā  domanassindriyena  ye dhammā khandhasaṅgahena
saṅgahitā     āyatanasaṅgahena    saṅgahitā    dhātusaṅgahena    saṅgahitā
te   dhammā   tīhi  khandhehi  ekenāyatanena  sattahi  dhātūhi  sampayuttā
ekenāyatanena  ekāya  dhātuyā  kehici sampayuttā. Katīhi vippayuttā.
Ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [408]   Upekkhindriyena   ye   dhammā   khandhasaṅgahena  saṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena   saṅgahitā  te  dhammā  tīhi
khandhehi   ekenāyatanena   dvīhi   dhātūhi   sampayuttā  ekenāyatanena
ekāya   dhātuyā  kehici  sampayuttā  .  katīhi  vippayuttā  .  ekena
khandhena   dasahāyatanehi   pannarasahi   dhātūhi  vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [409]   Saddhindriyena   ye   dhammā   viriyindriyena  ye  dhammā
satindriyena   ye   dhammā   samādhindriyena   ye  dhammā  paññindriyena
ye    dhammā   anaññātaññassāmītindriyena   ye   dhammā   aññindriyena
ye   dhammā   aññātāvindriyena   ye   dhammā  avijjāya  ye  dhammā
avijjāpaccayā    saṅkhārena   ye   dhammā   saḷāyatanapaccayā   phassena
ye    dhammā   vedanāpaccayā   taṇhāya   ye   dhammā   taṇhāpaccayā
upādānena  ye  dhammā  kammabhavena  ye  dhammā  khandhasaṅgahena saṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena   saṅgahitā  te  dhammā  tīhi
khandhehi   ekenāyatanena   sattahi  dhātūhi  sampayuttā  ekena  khandhena
ekenāyatanena  ekāya  dhātuyā  kehici sampayuttā. Katīhi vippayuttā.
Ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [410]    Paridevena    ye    dhammā   khandhasaṅgahena   saṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena  saṅgahitā  te  dhammā  katīhi
khandhehi   katīhāyatanehi   katīhi  dhātūhi  sampayuttāti  .  natthi  .  katīhi
vippayuttā  .  catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [411]  Sokena  ye  dhammā  dukkhena  ye  dhammā domanassena ye
dhammā  khandhasaṅgahena  saṅgahitā  āyatanasaṅgahena  saṅgahitā  dhātusaṅgahena
saṅgahitā   te   dhammā   tīhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
sampayuttā   ekenāyatanena   ekāya   dhātuyā  kehici  sampayuttā .
Katīhi   vippayuttā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [412]   Upāyāsena   ye   dhammā   satipaṭṭhānena   ye  dhammā
sammappadhānena    ye    dhammā    appamaññāya   ye   dhammā   pañcahi
indriyehi    ye    dhammā    pañcahi   balehi   ye   dhammā   sattahi
bojjhaṅgehi   ye   dhammā   ariyena  aṭṭhaṅgikena  maggena  ye  dhammā
phassena   ye   dhammā  cetanāya  ye  dhammā  adhimokkhena  ye  dhammā
manasikārena   ye   dhammā   hetūhi  dhammehi  ye  dhammā  hetūhi  ceva
sahetukehi   ca  dhammehi  ye  dhammā  hetūhi  ceva  hetusampayuttehi  ca
dhammehi   ye   dhammā  āsavehi  dhammehi  ye  dhammā  āsavehi  ceva
sāsavehi   ca   dhammehi  ye  dhammā  āsavehi  ceva  āsavasampayuttehi
Ca   dhammehi   ye   dhammā  saññojanehi  dhammehi  ye  dhammā  ganthehi
dhammehi   ye   dhammā  oghehi  dhammehi  ye  dhammā  yogehi  dhammehi
ye   dhammā   nīvaraṇehi   dhammehi   ye   dhammā  parāmāsehi  dhammehi
ye   dhammā   upādānehi   dhammehi   ye   dhammā  kilesehi  dhammehi
ye   dhammā   kilesehi   ceva  saṅkilesikehi  ca  dhammehi  ye  dhammā
kilesehi   ceva  saṅkiliṭṭhehi  ca  dhammehi  ye  dhammā  kilesehi  ceva
kilesasampayuttehi   ca   dhammehi   ye   dhammā  khandhasaṅgahena  saṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena  saṅgahitā  te  dhammā  katīhi
khandhehi   katīhāyatanehi   katīhi   dhātūhi   sampayuttā   .   te  dhammā
tīhi   khandhehi   ekenāyatanena   sattahi   dhātūhi   sampayuttā  ekena
khandhena  ekenāyatanena  ekāya  dhātuyā  kehici  sampayuttā  .  katīhi
vippayuttā  .  ekena  khandhena  dasahāyatanehi  dasahi  dhātūhi  vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
            Saṅgahitenasampayuttavippayuttapadaniddeso niṭṭhito.
                       ---------



             The Pali Tipitaka in Roman Character Volume 36 page 95-98. https://84000.org/tipitaka/read/roman_read.php?B=36&A=1874              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=1874              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=405&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=405              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=516              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=516              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]