ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                Sampayuttenasampayuttapadaniddeso
     [315]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena   ye   dhammā   sampayuttā  tehi  dhammehi  ye  dhammā
sampayuttā   te   dhammā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
sampayuttā  .  te  dhammā  tīhi  khandhehi  ekenāyatanena  sattahi dhātūhi
sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [316]   Viññāṇakkhandhena   ye   dhammā  manāyatanena  ye  dhammā
cakkhuviññāṇadhātuyā   ye   dhammā   .pe.   manodhātuyā   ye   dhammā
Manoviññāṇadhātuyā    ye   dhammā   sampayuttā   tehi   dhammehi   ye
dhammā    sampayuttā    te    dhammā    tīhi    khandhehi    sampayuttā
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [317]   Samudayasaccena   ye   dhammā   maggasaccena   ye  dhammā
sampayuttā   tehi   dhammehi   ye   dhammā   sampayuttā   te   dhammā
tīhi   khandhehi   ekenāyatanena   ekāya  dhātuyā  sampayuttā  ekena
khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [318]   Manindriyena   ye   dhammā   sampayuttā   tehi  dhammehi
ye    dhammā   sampayuttā   te   dhammā   tīhi   khandhehi   sampayuttā
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [319]   Sukhindriyena   ye   dhammā   dukkhindriyena   ye  dhammā
somanassindriyena    ye    dhammā    domanassindriyena    ye   dhammā
sampayuttā   tehi   dhammehi   ye   dhammā   sampayuttā   te   dhammā
tīhi    khandhehi    ekenāyatanena    ekāya    dhātuyā    sampayuttā
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [320]   Upekkhindriyena   ye  dhammā  sampayuttā  tehi  dhammehi
ye   dhammā   sampayuttā   te   dhammā  tīhi  khandhehi  ekenāyatanena
chahi   dhātūhi   sampayuttā   ekenāyatanena   ekāya   dhātuyā  kehici
sampayuttā.
     [321]   Saddhindriyena   ye   dhammā   viriyindriyena  ye  dhammā
Satindriyena   ye   dhammā   samādhindriyena   ye  dhammā  paññindriyena
ye    dhammā   anaññātaññassāmītindriyena   ye   dhammā   aññindriyena
ye   dhammā   aññātāvindriyena   ye   dhammā  avijjāya  ye  dhammā
avijjāpaccayā   saṅkhārehi   ye   dhammā   sampayuttā   tehi  dhammehi
ye   dhammā   sampayuttā   te   dhammā  tīhi  khandhehi  ekenāyatanena
ekāya  dhātuyā  sampayuttā  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā kehici sampayuttā.
     [322]    Saṅkhārapaccayā   viññāṇena   ye   dhammā   sampayuttā
tehi   dhammehi   ye   dhammā   sampayuttā   te  dhammā  tīhi  khandhehi
sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [323]   Saḷāyatanapaccayā   phassena  ye  dhammā  sampayuttā  tehi
dhammehi  ye  dhammā  sampayuttā  te  dhammā tīhi khandhehi ekenāyatanena
sattahi   dhātūhi   sampayuttā  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā kehici sampayuttā.
     [324]   Phassapaccayā   vedanāya   ye   dhammā  sampayuttā  tehi
dhammehi  ye  dhammā  sampayuttā  te  dhammā tīhi khandhehi ekenāyatanena
sattahi   dhātūhi   sampayuttā   ekenāyatanena  ekāya  dhātuyā  kehici
sampayuttā.
     [325]    Vedanāpaccayā   taṇhāya   ye   dhammā   taṇhāpaccayā
upādānena   ye   dhammā   kammabhavena   ye  dhammā  sampayuttā  tehi
Dhammehi    ye    dhammā    sampayuttā   te   dhammā   tīhi   khandhehi
ekenāyatanena    ekāya    dhātuyā   sampayuttā   ekena   khandhena
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [326]   Sokena   ye  dhammā  dukkhena  ye  dhammā  domanassena
ye   dhammā   sampayuttā   tehi   dhammehi   ye   dhammā   sampayuttā
te  dhammā  tīhi  khandhehi  ekenāyatanena  ekāya  dhātuyā  sampayuttā
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [327]   Upāyāsena   ye   dhammā   satipaṭṭhānena   ye  dhammā
sammappadhānena   ye   dhammā   sampayuttā   tehi  dhammehi  ye  dhammā
sampayuttā  te  dhammā  tīhi  khandhehi  ekenāyatanena  ekāya  dhātuyā
sampayuttā   ekena  khandhena  ekenāyatanena  ekāya  dhātuyā  kehici
sampayuttā.
     [328]   Iddhipādena   ye   dhammā   sampayuttā   tehi  dhammehi
ye   dhammā   sampayuttā   te   dhammā   dvīhi   khandhehi   sampayuttā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [329]   Jhānena   ye   dhammā   sampayuttā  tehi  dhammehi  ye
dhammā    sampayuttā   te   dhammā   dvīhi   khandhehi   ekenāyatanena
ekāya  dhātuyā  sampayuttā  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā kehici sampayuttā.
     [330]    Appamaññāya   ye   dhammā   pañcahi   indriyehi   ye
Dhammā    pañcahi    balehi   ye   dhammā   sattahi   bojjhaṅgehi   ye
dhammā    ariyena    aṭṭhaṅgikena   maggena   ye   dhammā   sampayuttā
tehi   dhammehi   ye   dhammā   sampayuttā   te  dhammā  tīhi  khandhehi
ekenāyatanena    ekāya    dhātuyā   sampayuttā   ekena   khandhena
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [331]   Phassena  ye  dhammā  cetanāya  ye  dhammā  manasikārena
ye   dhammā   sampayuttā   tehi   dhammehi   ye   dhammā   sampayuttā
te   dhammā   tīhi  khandhehi  ekenāyatanena  sattahi  dhātūhi  sampayuttā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [332]   Vedanāya   ye  dhammā  saññāya  ye  dhammā  sampayuttā
tehi   dhammehi   ye   dhammā   sampayuttā   te  dhammā  tīhi  khandhehi
ekenāyatanena   sattahi   dhātūhi   sampayuttā  ekenāyatanena  ekāya
dhātuyā kehici sampayuttā.
     [333]   Cittena   ye   dhammā   sampayuttā  tehi  dhammehi  ye
dhammā    sampayuttā    te    dhammā    tīhi    khandhehi    sampayuttā
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [334]   Adhimokkhena   ye   dhammā   sampayuttā   tehi  dhammehi
ye  dhammā  sampayuttā  te  dhammā  tīhi  khandhehi  ekenāyatanena dvīhi
dhātūhi   sampayuttā  ekena  khandhena  ekenāyatanena  ekāya  dhātuyā
kehici sampayuttā.
     [335]   Sukhāya   vedanāya   sampayuttehi   dhammehi   ye  dhammā
dukkhāya   vedanāya   sampayuttehi   dhammehi   ye  dhammā  adukkhamasukhāya
vedanāya    sampayuttehi    dhammehi   ye   dhammā   sampayuttā   tehi
dhammehi   ye   dhammā   sampayuttā   te   dhammā   ekena   khandhena
sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [336]  Savitakkasavicārehi  dhammehi  ye  dhammā avitakkavicāramattehi
dhammehi     ye    dhammā    pītisahagatehi    dhammehi    ye    dhammā
sampayuttā   tehi   dhammehi   ye   dhammā   sampayuttā   te   dhammā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [337]   Sukhasahagatehi   dhammehi   ye   dhammā   upekkhāsahagatehi
dhammehi    ye    dhammā   sampayuttā   tehi   dhammehi   ye   dhammā
sampayuttā   te   dhammā  ekena  khandhena  sampayuttā  ekenāyatanena
ekāya dhātuyā kehici sampayuttā.
     [338]   Hetūhi   dhammehi   ye  dhammā  hetūhi  ceva  sahetukehi
ca   dhammehi   ye   dhammā  hetūhi  ceva  hetusampayuttehi  ca  dhammehi
ye   dhammā   sampayuttā   tehi   dhammehi   ye   dhammā   sampayuttā
te  dhammā  tīhi  khandhehi  ekenāyatanena  ekāya  dhātuyā  sampayuttā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [339]   Sahetukehi   ceva   na  ca  hetūhi  dhammehi  ye  dhammā
hetusampayuttehi   ceva  na  ca  hetūhi  dhammehi  ye  dhammā  na  hetūhi
Sahetukehi   dhammehi   ye   dhammā   sampayuttā   tehi   dhammehi  ye
dhammā   sampayuttā   te   dhammā   ekena   khandhena  ekenāyatanena
ekāya dhātuyā kehici sampayuttā.
     [340]  Āsavehi  dhammehi  ye  dhammā  āsavehi  ceva  sāsavehi
ca  dhammehi  ye  dhammā  āsavehi  ceva  āsavasampayuttehi  ca  dhammehi
ye   dhammā   sampayuttā   tehi  dhammehi  ye  dhammā  sampayuttā  te
dhammā   tīhi   khandhehi   ekenāyatanena   ekāya  dhātuyā  sampayuttā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [341]  Āsavasampayuttehi  ceva no ca āsavehi dhammehi ye dhammā
sampayuttā   tehi   dhammehi   ye   dhammā   sampayuttā   te   dhammā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [342]  Saññojanehi  ganthehi  oghehi yogehi nīvaraṇehi parāmāsehi
dhammehi   ye  dhammā  parāmāsehi  ceva  parāmaṭṭhehi  ca  dhammehi  ye
dhammā   sampayuttā   tehi   dhammehi   ye   dhammā   sampayuttā   te
dhammā   tīhi   khandhehi   ekenāyatanena   ekāya  dhātuyā  sampayuttā
ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [343]   Parāmāsasampayuttehi   dhammehi   ye   dhammā  sampayuttā
tehi   dhammehi   ye  dhammā  sampayuttā  te  dhammā  ekena  khandhena
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [344]   Cittehi  dhammehi  ye  dhammā  sampayuttā  tehi  dhammehi
Ye    dhammā   sampayuttā   te   dhammā   tīhi   khandhehi   sampayuttā
ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [345]  Cetasikehi  dhammehi  ye  dhammā  cittasampayuttehi  dhammehi
ye   dhammā   cittasaṃsaṭṭhehi  dhammehi  ye  dhammā  cittasaṃsaṭṭhasamuṭṭhānehi
dhammehi   ye   dhammā   cittasaṃsaṭṭhasamuṭṭhānasahabhūhi   dhammehi  ye  dhammā
cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi    dhammehi    ye    dhammā    sampayuttā
tehi   dhammehi   ye  dhammā  sampayuttā  te  dhammā  ekena  khandhena
ekenāyatanena sattahi dhātūhi sampayuttā.
     [346]   Upādānehi   dhammehi   ye   dhammā  kilesehi  dhammehi
ye   dhammā   kilesehi   ceva  saṅkilesikehi  ca  dhammehi  ye  dhammā
kilesehi   ceva  saṅkiliṭṭhehi  ca  dhammehi  ye  dhammā  kilesehi  ceva
kilesasampayuttehi   ca   dhammehi  ye  dhammā  sampayuttā  tehi  dhammehi
ye   dhammā   sampayuttā   te   dhammā  tīhi  khandhehi  ekenāyatanena
ekāya  dhātuyā  sampayuttā  ekena  khandhena  ekenāyatanena  ekāya
dhātuyā kehici sampayuttā.
     [347]  Saṅkiliṭṭhehi  ceva  no  ca  kilesehi  dhammehi  ye dhammā
kilesasampayuttehi  ceva  no  ca  kilesehi  dhammehi ye dhammā savitakkehi
dhammehi   ye   dhammā   savicārehi   dhammehi   ye  dhammā  sappītikehi
dhammehi   ye   dhammā   pītisahagatehi   dhammehi  ye  dhammā  sampayuttā
tehi   dhammehi   ye  dhammā  sampayuttā  te  dhammā  ekena  khandhena
Ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     [348]  Sukhasahagatehi  dhammehi  ye  dhammā upekkhāsahagatehi dhammehi
ye   dhammā   sampayuttā   tehi  dhammehi  ye  dhammā  sampayuttā  te
dhammā   katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi  sampayuttā  .  te
dhammā   ekena  khandhena  sampayuttā  ekenāyatanena  ekāya  dhātuyā
kehici sampayuttā.
              Sampayuttenasampayuttapadaniddeso niṭṭhito.
                       ---------



             The Pali Tipitaka in Roman Character Volume 36 page 73-81. https://84000.org/tipitaka/read/roman_read.php?B=36&A=1447              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=1447              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=315&items=34              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=315              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=481              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=481              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]