ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [860]   Tattha   katamo   jātimado  jātiṃ  paṭicca  mado  majjanā
majjitattaṃ     māno     maññanā     maññitattaṃ     uṇṇati    uṇṇāmo
dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati jātimado.
     [861]    Tattha   katamo   gottamado   gottaṃ   paṭicca   .pe.
Ārogyaṃ   paṭicca   .pe.   yobbanaṃ   paṭicca   .pe.   jīvitaṃ   paṭicca
.pe.    Lābhaṃ   paṭicca   .pe.   sakkāraṃ   paṭicca   .pe.   garukāraṃ
paṭicca   .pe.   purekkhāraṃ   paṭicca   .pe.   parivāraṃ  paṭicca  .pe.
Bhogaṃ   paṭicca   .pe.   vaṇṇaṃ   paṭicca   .pe.   sutaṃ   paṭicca  .pe.
Paṭibhāṇaṃ    paṭicca   .pe.   rattaññutaṃ   paṭicca   .pe.   piṇḍapātikattaṃ
paṭicca   .pe.   anavaññattiṃ   paṭicca   .pe.  ariyāpathaṃ  paṭicca  .pe.
Iddhiṃ   paṭicca   .pe.   yasaṃ   paṭicca   .pe.   sīlaṃ   paṭicca   .pe.
Jhānaṃ   paṭicca   .pe.   sippaṃ   paṭicca  .pe.  ārohaṃ  paṭicca  .pe.
Pariṇāhaṃ   paṭicca   .pe.   saṇṭhānaṃ   paṭicca   .pe.   pāripūriṃ  paṭicca
mado    majjanā    majjitattaṃ    māno    maññanā   maññitattaṃ   uṇṇati
uṇṇāmo    dhajo   sampaggāho   ketukamyatā   cittassa   ayaṃ   vuccati
pāripūrimado.
     [862]   Tattha   katamo   mado   yo   mado  majjanā  majjitattaṃ
māno    maññanā   maññitattaṃ   uṇṇati   uṇṇāmo   dhajo   sampaggāho
ketukamyatā cittassa ayaṃ vuccati mado.
     [863]   Tattha   katamo  pamādo  kāyaduccarite  vā  vacīduccarite
vā   manoduccarite   vā   pañcasu  vā  kāmaguṇesu  cittassa  vossaggo
vossaggānuppadānaṃ   kusalānaṃ   vā   dhammānaṃ  bhāvanāya  asakkaccakiriyatā
asātaccakiriyatā     anaṭṭhitakiriyatā     olīnavuttitā    nikkhittacchandatā
nikkhittadhuratā   anāsevanā  abhāvanā  abahulīkammaṃ  anadhiṭṭhānaṃ  ananuyogo
pamādo    yo    evarūpo    pamādo    pamajjanā   pamajjitattaṃ   ayaṃ
Vuccati pamādo.
     [864]   Tattha   katamo   thambho  yo  thambho  thambhanā  thambhitattaṃ
kakkhaḷiyaṃ phārusiyaṃ ujucittatā amudutā ayaṃ vuccati thambho.
     [865]   Tattha   katamo   sārambho   yo  sārambho  paṭisārambho
sārambhanā paṭisārambhanā paṭisārambhitattaṃ ayaṃ vuccati sārambho.
     [866]   Tattha   katamā   aticchatā  itaritaracīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārehi   pañcahi   vā   kāmaguṇehi   asantuṭṭhassa
bhiyyokamyatā   yā   evarūpā   icchā   icchāgataṃ   aticchatā   rāgo
sārāgo .pe. Cittassa sārāgo ayaṃ vuccati aticchatā.
     [867]   Tattha   katamā   mahicchatā  itaritaracīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārehi   pañcahi   vā   kāmaguṇehi   asantuṭṭhassa
bhiyyokamyatā   yā   evarūpā   icchā   icchāgataṃ   mahicchatā   rāgo
sārāgo .pe. Cittassa sārāgo ayaṃ vuccati mahicchatā.
     [868]   Tattha  katamā  pāpicchatā  idhekacco  assaddho  samāno
saddhoti   maṃ   jano   jānātūti   icchati  dussīlo  samāno  sīlavāti  maṃ
jano   jānātūti   icchati   appassuto   samāno   bahussutoti  maṃ  jano
jānātūti    icchati   saṅgaṇikārāmo   samāno   pavivittoti   maṃ   jano
jānātūti   icchati   kusīto  samāno  āraddhaviriyoti  maṃ  jano  jānātūti
icchati    muṭṭhassati    samāno    upaṭṭhitassatīti   maṃ   jano   jānātūti
icchati   asamāhito   samāno   samāhitoti   maṃ  jano  jānātūti  icchati
Duppañño   samāno   paññavāti   maṃ  jano  jānātūti  icchati  akhīṇāsavo
samāno   khīṇāsavoti   maṃ   jano   jānātūti   icchati   yā   evarūpā
icchā    icchāgataṃ   pāpicchatā   rāgo   sārāgo   .pe.   cittassa
sārāgo ayaṃ vuccati pāpicchatā.
     [869]  Tattha  katamaṃ  siṅgaṃ  yaṃ  siṅgaṃ  siṅgāratā  caturatā cāturiyaṃ
parikkhatatā pārikkhatiyaṃ idaṃ vuccati siṅgaṃ.
     [870]  Tattha  katamaṃ  tintiṇaṃ  yaṃ  tintiṇaṃ  tintiṇāyanā tintiṇāyitattaṃ
loluppaṃ   loluppāyanā   loluppāyitattaṃ   puñcikatā   sādhukamyatā   idaṃ
vuccati tintiṇaṃ.
     [871]    Tattha    katamaṃ    cāpalyaṃ   cīvaramaṇḍanā   pattamaṇḍanā
senāsanamaṇḍanā     imassa     vā     pūtikāyassa    bāhirānaṃ    vā
parikkhārānaṃ    maṇḍanā    vibhūsanā    keḷanā    parikeḷanā   giddhikatā
giddhikattaṃ capalatā cāpalyaṃ idaṃ vuccati cāpalyaṃ.
     [872]  Tattha  katamā  asabhāgavutti  mātari  vā  pitari vā jeṭṭhe
vā  bhātari  vā  ācariyesu  vā  upajjhāye vā buddhe vā sāvakesu vā
aññataraññataresu     garuṭṭhānikesu    vippaṭikūlagāhitā    vipaccanīkasātatā
anādariyaṃ    anādaratā    agāravatā    appaṭissavatā    ayaṃ    vuccati
asabhāgavutti.
     [873]  Tattha  katamā arati pantesu vā senāsanesu aññataraññataresu
vā    adhikusalesu    dhammesu    arati   aratikā   anabhirati   anabhiramanā
Ukkaṇṭhitā paritasitā ayaṃ vuccati arati.
     [874]   Tattha  katamā  tandi  yā  tandi   tandiyanā  tandimanakatā
ālasyaṃ ālasāyanā ālasāyitattaṃ ayaṃ vuccati tandi.
     [875]  Tattha  katamā  vijambhikā  yā  kāyassa  jambhanā  vijambhanā
ānamanā    vinamanā    sannamanā    paṇamanā   byādhiyakaṃ   ayaṃ   vuccati
vijambhikā.
     [876]   Tattha   katamo  bhattasammado  yā  bhuttāvissa  bhattamucchā
bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ ayaṃ vuccati bhattasammado.
     [877]   Tattha   katamaṃ   cetaso  līnattaṃ  yā  cittassa  akalyatā
akammaññatā    olīyanā    sallīyanā    līnaṃ    līyanā   līyitattaṃ   thīnaṃ
thīyanā thīyitattaṃ cittassa idaṃ vuccati cetaso līnattaṃ.
     [878]    Tattha    katamā   kuhanā   lābhasakkārasilokasannissitassa
pāpicchassa   icchāpakatassa  paccayapaṭisevanasaṅkhātena  vā  sāmantajappitena
vā    iriyāpathassa    vā    aṭṭhapanā   ṭhapanā   saṇṭhapanā   bhākuṭikā
bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ ayaṃ vuccati kuhanā.
     [879]    Tattha    katamā   lapanā   lābhasakkārasilokasannissitassa
pāpicchassa   icchāpakatassa   yā   paresaṃ   ālapanā   lapanā  sallapanā
ullapanā   samullapanā   unnahanā   samunnahanā   ukkāpanā  samukkāpanā
anuppiyabhāṇitā     pātukamyatā     muggasūpatā     pāribhaṭyatā     ayaṃ
vuccati lapanā.
     [880]   Tattha   katamā  nemittikatā  lābhasakkārasilokasannissitassa
pāpicchassa   icchāpakatassa   yaṃ   paresaṃ   nimittaṃ   nimittakammaṃ  obhāso
obhāsakammaṃ sāmantajappā parikathā ayaṃ vuccati nemittikatā.
     [881]   Tattha   katamā  nippesikatā  lābhasakkārasilokasannissitassa
pāpicchassa   icchāpakatassa   yā   paresaṃ   akkosanā  vambhanā  garahaṇā
ukkhepanā    samukkhepanā    khipanā    saṅkhipanā   pāpanā   sampāpanā
avaṇṇahārikā paripiṭṭhimaṃsikatā ayaṃ vuccati nippesikatā.
     [882]   Tattha   katamā   lābhena  lābhaṃ  jigiṃsanatā  lābhasakkāra-
silokasannissito   pāpiccho   icchāpakato   ito  laddhaṃ  āmisaṃ  amutra
harati  amutra  vā  laddhaṃ  āmisaṃ  idha  āharati  yā  evarūpā  āmisena
āmisassa  eṭṭhi  gaveṭṭhi  pariyeṭṭhi  esanā  gavesanā  pariyesanā  ayaṃ
vuccati lābhena lābhaṃ jigiṃsanatā.
     [883]  Tattha  katamo  seyyohamasmīti  māno  idhekacco  jātiyā
vā   gottena   vā   kolaputtiyena  vā  vaṇṇapokkharatāya  vā  dhanena
vā  ajjhenena  vā  kammāyatanena  vā  sippāyatanena  vā vijjaṭṭhānena
vā   sutena   vā   paṭibhāṇena   vā   aññataraññatarena  vatthunā  mānaṃ
jappeti    yo    evarūpo    māno    maññanā    maññitattaṃ   uṇṇati
uṇṇāmo    dhajo   sampaggāho   ketukamyatā   cittassa   ayaṃ   vuccati
seyyohamasmīti māno.
     [884]   Tattha  katamo  sadisohamasmīti  māno  idhekacco  jātiyā
vā   gottena   vā   kolaputtiyena  vā  vaṇṇapokkharatāya  vā  dhanena
vā  ajjhenena  vā  kammāyatanena  vā  sippāyatanena  vā vijjaṭṭhānena
vā    sutena    vā    paṭibhāṇena    vā   aññataraññatarena   vatthunā
mānaṃ   jappeti   yo   evarūpo   māno   maññanā   maññitattaṃ  uṇṇati
uṇṇāmo    dhajo   sampaggāho   ketukamyatā   cittassa   ayaṃ   vuccati
sadisohamasmīti māno.
     [885]   Tattha   katamo  hīnohamasmīti  māno  idhekacco  jātiyā
vā   gottena   vā   kolaputtiyena  vā  vaṇṇapokkharatāya  vā  dhanena
vā  ajjhenena  vā  kammāyatanena  vā  sippāyatanena  vā vijjaṭṭhānena
vā   sutena   vā   paṭibhāṇena  vā  aññataraññatarena  vatthunā  omānaṃ
jappeti   yo   evarūpo   omāno   omaññanā   omaññitattaṃ  hīḷanā
ohīḷanā    ohīḷitattaṃ    attuññā    attāvaññā   attaparibhavo   ayaṃ
vuccati hīnohamasmīti māno.
     [886]  Tattha  katamo  seyyassa  seyyohamasmīti  māno idhekacco
seyyo   hoti   jātiyā   vā   gottena   vā   kolaputtiyena   vā
vaṇṇapokkharatāya   vā   dhanena  vā  ajjhenena  vā  kammāyatanena  vā
sippāyatanena   vā   vijjaṭṭhānena   vā   sutena  vā  paṭibhāṇena  vā
aññataraññatarena   vatthunā   parehi   seyyaṃ   attānaṃ   dahati   so  taṃ
nissāya   mānaṃ   jappeti   yo   evarūpo   māno  maññanā  maññitattaṃ
Uṇṇati     uṇṇāmo    dhajo    sampaggāho    ketukamyatā    cittassa
ayaṃ vuccati seyyassa seyyohamasmīti māno.
     [887]  Tattha  katamo  seyyassa  sadisohamasmīti  māno  idhekacco
seyyo   hoti   jātiyā   vā   gottena   vā   kolaputtiyena   vā
vaṇṇapokkharatāya   vā   dhanena  vā  ajjhenena  vā  kammāyatanena  vā
sippāyatanena   vā   vijjaṭṭhānena   vā   sutena  vā  paṭibhāṇena  vā
aññataraññatarena   vatthunā   parehi   sadisaṃ   attānaṃ   dahati   so   taṃ
nissāya   mānaṃ   jappeti   yo   evarūpo   māno  maññanā  maññitattaṃ
uṇṇati     uṇṇāmo    dhajo    sampaggāho    ketukamyatā    cittassa
ayaṃ vuccati seyyassa sadisohamasmīti māno.
     [888]   Tattha  katamo  seyyassa  hīnohamasmīti  māno  idhekacco
seyyo   hoti   jātiyā   vā   gottena   vā   kolaputtiyena   vā
vaṇṇapokkharatāya   vā   dhanena  vā  ajjhenena  vā  kammāyatanena  vā
sippāyatanena   vā   vijjaṭṭhānena   vā   sutena  vā  paṭibhāṇena  vā
aññataraññatarena    vatthunā   parehi   hīnaṃ   attānaṃ   dahati   so   taṃ
nissāya    omānaṃ   jappeti   yo   evarūpo   omāno   omaññanā
omaññitattaṃ      hīḷanā      ohīḷanā      ohīḷitattaṃ      attuññā
attāvaññā attaparibhavo ayaṃ vuccati seyyassa hīnohamasmīti māno.
     [889]  Tattha  katamo  sadisassa  seyyohamasmīti  māno  idhekacco
sadiso   hoti   jātiyā  vā  gottena  vā  kolaputtiyena  vā  .pe.
Aññataraññatarena   vatthunā   parehi   seyyaṃ   attānaṃ   dahati   so  taṃ
nissāya   mānaṃ   jappeti   yo   evarūpo   māno  maññanā  maññitattaṃ
uṇṇati    uṇṇāmo   dhajo   sampaggāho   ketukamyatā   cittassa   ayaṃ
vuccati sadisassa seyyohamasmīti māno.
     [890]   Tattha  katamo  sadisassa  sadisohamasmīti  māno  idhekacco
sadiso   hoti   jātiyā  vā  gottena  vā  kolaputtiyena  vā  .pe.
Aññataraññatarena   vatthunā   parehi   sadisaṃ   attānaṃ   dahati   so   taṃ
nissāya   mānaṃ   jappeti   yo   evarūpo   māno  maññanā  maññitattaṃ
uṇṇati     uṇṇāmo    dhajo    sampaggāho    ketukamyatā    cittassa
ayaṃ vuccati sadisassa sadisohamasmīti māno.
     [891]   Tattha   katamo  sadisassa  hīnohamasmīti  māno  idhekacco
sadiso   hoti   jātiyā  vā  gottena  vā  kolaputtiyena  vā  .pe.
Aññataraññatarena   vatthunā  parehi  hīnaṃ  attānaṃ  dahati  so  taṃ  nissāya
omānaṃ   jappeti   yo   evarūpo   omāno  omaññanā  omaññitattaṃ
hīḷanā    ohīḷanā   ohīḷitattaṃ   attuññā   attāvaññā   attaparibhavo
ayaṃ vuccati sadisassa hīnohamasmīti māno.
     [892]   Tattha  katamo  hīnassa  seyyohamasmīti  māno  idhekacco
hīno   hoti   jātiyā   vā  gottena  vā  kolaputtiyena  vā  .pe.
Aññataraññatarena   vatthunā   parehi   seyyaṃ   attānaṃ   dahati   so  taṃ
nissāya   mānaṃ   jappeti   yo   evarūpo   māno  maññanā  maññitattaṃ
Uṇṇati    uṇṇāmo   dhajo   sampaggāho   ketukamyatā   cittassa   ayaṃ
vuccati hīnassa seyyohamasmīti māno.
     [893]   Tattha   katamo  hīnassa  sadisohamasmīti  māno  idhekacco
hīno   hoti   jātiyā   vā  gottena  vā  kolaputtiyena  vā  .pe.
Aññataraññatarena   vatthunā   parehi   sadisaṃ   attānaṃ   dahati   so   taṃ
nissāya   mānaṃ   jappeti   yo   evarūpo   māno  maññanā  maññitattaṃ
uṇṇati     uṇṇāmo    dhajo    sampaggāho    ketukamyatā    cittassa
ayaṃ vuccati hīnassa sadisohamasmīti māno
     [894]   Tattha   katamo   hīnassa  hīnohamasmīti  māno  idhekacco
hīno   hoti   jātiyā   vā  gottena  vā  kolaputtiyena  vā  .pe.
Aññataraññatarena   vatthunā  parehi  hīnaṃ  attānaṃ  dahati  so  taṃ  nissāya
omānaṃ   jappeti   yo   evarūpo   omāno  omaññanā  omaññitattaṃ
hīḷanā    ohīḷanā   ohīḷitattaṃ   attuññā   attāvaññā   attaparibhavo
ayaṃ vuccati hīnassa hīnohamasmīti māno.
     [895]   Tattha   katamo   māno  yo  māno  maññanā  maññitattaṃ
uṇṇati     uṇṇāmo    dhajo    sampaggāho    ketukamyatā    cittassa
ayaṃ vuccati māno.
     [896]  Tattha  katamo  atimāno  idhekacco  jātiyā vā gottena
vā    kolaputtiyena   vā   .pe.   aññataraññatarena   vatthunā   pare
atimaññati    yo    evarūpo    māno    maññanā   maññitattaṃ   uṇṇati
Uṇṇāmo    dhajo   sampaggāho   ketukamyatā   cittassa   ayaṃ   vuccati
atimāno.
     [897]   Tattha   katamo   mānātimāno  idhekacco  jātiyā  vā
gottena   vā   kolaputtiyena   vā   .pe.  aññataraññatarena  vatthunā
pubbakālaṃ   parehi   sadisaṃ   attānaṃ   dahati   aparakālaṃ  attānaṃ  seyyaṃ
dahati    parehi   hīnaṃ   na   dahati   yo   evarūpo   māno   maññanā
maññitattaṃ    uṇṇati    uṇṇāmo    dhajo    sampaggāho    ketukamyatā
cittassa ayaṃ vuccati mānātimāno.
     [898]  Tattha  katamo  omāno  idhekacco  jātiyā vā gottena
vā   kolaputtiyena   vā  vaṇṇapokkharatāya  vā  dhanena  vā  ajjhenena
vā   kammāyatanena   vā  sippāyatanena  vā  vijjaṭṭhānena  vā  sutena
vā   paṭibhāṇena   vā   aññataraññatarena   vatthunā   omānaṃ   jappeti
yo   evarūpo   omāno   omaññanā   omaññitattaṃ  hīḷanā  ohīḷanā
ohīḷitattaṃ    attuññā    attāvaññā    attaparibhavo    ayaṃ    vuccati
omāno.
     [899]   Tattha   katamo  adhimāno  appatte  pattasaññitā  akate
katasaññitā    anadhigate    adhigatasaññitā    asacchikate    sacchikatasaññitā
yo    evarūpo    māno    maññanā    maññitattaṃ   uṇṇati   uṇṇāmo
dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati adhimāno.
     [900]   Tattha   katamo  asmimāno  rūpe  asmīti  māno  asmīti
Chando    asmīti    anusayo    vedanāya    .pe.    saññāya   .pe.
Saṅkhāresu   .pe.   viññāṇe   asmīti   māno  asmīti  chando  asmīti
anusayo    yo    evarūpo    māno    maññanā    maññitattaṃ   uṇṇati
uṇṇāmo    dhajo   sampaggāho   ketukamyatā   cittassa   ayaṃ   vuccati
asmimāno.
     [901]   Tattha   katamo   micchāmāno  idhekacco  pāpakena  vā
kammāyatanena     pāpakena    vā    sippāyatanena    pāpakena    vā
vijjaṭṭhānena  pāpakena  vā  sutena  pāpakena  vā  paṭibhāṇena pāpakena
vā  sīlena  pāpakena  vā  vatena  pāpakena  vā  sīlabbatena  pāpikāya
vā   diṭṭhiyā   aññataraññatarena  vatthunā  mānaṃ  jappeti  yo  evarūpo
māno      maññanā      maññitattaṃ     uṇṇati     uṇṇāmo     dhajo
sampaggāho ketukamyatā cittassa ayaṃ vuccati micchāmāno.
     [902]   Tattha   katamo  ñātivitakko  ñātake  ārabbha  gehasito
takko vitakko .pe. Micchāsaṅkappo ayaṃ vuccati ñātivitakko.
     [903]   Tattha   katamo  janapadavitakko  janapadaṃ  ārabbha  gehasito
takko vitakko .pe. Micchāsaṅkappo ayaṃ vuccati janapadavitakko.
     [904]    Tattha    katamo   amaravitakko   dukkarakārikāpaṭisaṃyutto
vā    diṭṭhigatapaṭisaṃyutto    vā   gehasito   takko   vitakko   .pe.
Micchāsaṅkappo ayaṃ vuccati amaravitakko.
     [905]   Tattha  katamo  parānudayatāpaṭisaṃyutto  vitakko  idhekacco
Gihisaṃsaṭṭho    viharati   sahanandī   sahasokī   sukhitesu   sukhito   dukkhitesu
dukkhito   uppannesu   kiccakaraṇīyesu   attanāva   yogaṃ   āpajjati  yo
tattha   gehasito   takko   vitakko  .pe.  micchāsaṅkappo  ayaṃ  vuccati
parānudayatāpaṭisaṃyutto vitakko.
     [906]    Tattha    katamo   lābhasakkārasilokapaṭisaṃyutto   vitakko
lābhasakkārasilokaṃ    ārabbha    gehasito    takko    vitakko   .pe.
Micchāsaṅkappo ayaṃ vuccati lābhasakkārasilokapaṭisaṃyutto vitakko.
     [907]   Tattha   katamo  anavaññattipaṭisaṃyutto  vitakko  idhekacco
jātiyā   vā   gottena  vā  kolaputtiyena  vā  vaṇṇapokkharatāya  vā
dhanena   vā   ajjhenena   vā   kammāyatanena  vā  sippāyatanena  vā
vijjaṭṭhānena   vā   sutena   vā   paṭibhāṇena   vā   aññataraññatarena
vatthunā   mā   maṃ   pare   avajāniṃsūti   yo   tattha  gehasito  takko
vitakko    .pe.   micchāsaṅkappo   ayaṃ   vuccati   anavaññattipaṭisaṃyutto
vitakko.
                        Ekakaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 471-483. https://84000.org/tipitaka/read/roman_read.php?B=35&A=9529              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=9529              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=860&items=48              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=860              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=11827              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=11827              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]