ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [835]   Tattha   katamā   chasu  abhiññāsu  paññā  iddhividhe  ñāṇaṃ
sotadhātuvisuddhiyā    ñāṇaṃ    paracitte    ñāṇaṃ   pubbenivāsānussatiñāṇaṃ
sattānaṃ    cutūpapāte    ñāṇaṃ   āsavānaṃ   khaye   ñāṇaṃ   imā   chasu
abhiññāsu paññā. Evaṃ chabbidhena ñāṇavatthu.
@Footnote: 1 aññattha ...niggayhavāritappattotipi dissati.
     [836]   Tattha   katamāni  sattasattari  ñāṇavatthūni  .  jātipaccayā
jarāmaraṇanti   ñāṇaṃ   asati   jātiyā  natthi  jarāmaraṇanti  ñāṇaṃ  atītampi
addhānaṃ    jātipaccayā    jarāmaraṇanti   ñāṇaṃ   asati   jātiyā   natthi
jarāmaraṇanti    ñāṇaṃ   anāgatampi   addhānaṃ   jātipaccayā   jarāmaraṇanti
ñāṇaṃ    asati    jātiyā    natthi   jarāmaraṇanti   ñāṇaṃ   yampissa   taṃ
dhammaṭṭhitiñāṇaṃ    tampi    khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ   nirodhadhammanti
ñāṇaṃ   .   bhavapaccayā   jātīti   ñāṇaṃ  .pe.  upādānapaccayā  bhavoti
ñāṇaṃ   .pe.   taṇhāpaccayā  upādānanti  ñāṇaṃ  .pe.  vedanāpaccayā
taṇhāti      ñāṇaṃ     .pe.     phassapaccayā     vedanāti     ñāṇaṃ
.pe.    saḷāyatanapaccayā    phassoti    ñāṇaṃ   .pe.   nāmarūpapaccayā
saḷāyatananti    ñāṇaṃ    .pe.    viññāṇapaccayā    nāmarūpanti    ñāṇaṃ
.pe.    saṅkhārapaccayā    viññāṇanti   ñāṇaṃ   .pe.   avijjāpaccayā
saṅkhārāti   ñāṇaṃ   asati   avijjāya   natthi  saṅkhārāti  ñāṇaṃ  atītampi
addhānaṃ   avijjāpaccayā   saṅkhārāti   ñāṇaṃ   asati   avijjāya   natthi
saṅkhārāti    ñāṇaṃ   anāgatampi   addhānaṃ   avijjāpaccayā   saṅkhārāti
ñāṇaṃ  asati  avijjāya  natthi  saṅkhārāti  ñāṇaṃ  yampissa  taṃ dhammaṭṭhitiñāṇaṃ
tampi    khayadhammaṃ    vayadhammaṃ    virāgadhammaṃ    nirodhadhammanti   ñāṇaṃ  .
Imāni sattasattari ñāṇavatthūni. Evaṃ sattavidhena ñāṇavatthu.
     [837]   Tattha   katamā   catūsu   maggesu   catūsu  phalesu  paññā
sotāpattimagge    paññā    sotāpattiphale    paññā   sakadāgāmimagge
Paññā   sakadāgāmiphale   paññā   anāgāmimagge   paññā  anāgāmiphale
paññā     arahattamagge     paññā     arahattaphale    paññā    imā
catūsu maggesu catūsu phalesu paññā. Evaṃ aṭṭhavidhena ñāṇavatthu.
     [838]   Tattha   katamā   navasu   anupubbavihārasamāpattīsu   paññā
paṭhamajjhānasamāpattiyā      paññā      dutiyajjhānasamāpattiyā     paññā
tatiyajjhānasamāpattiyā      paññā     catutthajjhānasamāpattiyā     paññā
ākāsānañcāyatanasamāpattiyā      paññā     viññāṇañcāyatanasamāpattiyā
paññā       ākiñcaññāyatanasamāpattiyā       paññā      nevasaññā-
nāsaññāyatanasamāpattiyā          paññā         saññāvedayitanirodha-
samāpattiyāvuṭṭhitassa        paccavekkhaṇāñāṇaṃ       imā       navasu
anupubbavihārasamāpattīsu paññā. Evaṃ navavidhena ñāṇavatthu.
     [839]   Tattha   katamaṃ   tathāgatassa  ṭhānañca  ṭhānato  aṭṭhānañca
aṭṭhānato   yathābhūtaṃ   ñāṇaṃ  .  idha  tathāgato  aṭṭhānametaṃ  anavakāso
yaṃ    diṭṭhisampanno   puggalo   kañci   saṅkhāraṃ   niccato   upagaccheyya
netaṃ  ṭhānaṃ  vijjatīti  pajānāti  ṭhānañca  kho  etaṃ  vijjati  yaṃ puthujjano
kañci   saṅkhāraṃ   niccato  upagaccheyya  ṭhānametaṃ  vijjatīti  pajānāti .
Aṭṭhānametaṃ    anavakāso   yaṃ   diṭṭhisampanno   puggalo  kañci  saṅkhāraṃ
sukhato   upagaccheyya   netaṃ   ṭhānaṃ   vijjatīti   pajānāti  ṭhānañca  kho
etaṃ   vijjati   yaṃ   puthujjano   kañci   saṅkhāraṃ   sukhato   upagaccheyya
ṭhānametaṃ vijjatīti pajānāti.
     {839.1}     Aṭṭhānametaṃ     anavakāso    yaṃ    diṭṭhisampanno
Puggalo     kañci    dhammaṃ    attato    upagaccheyya    netaṃ    ṭhānaṃ
vijjatīti   pajānāti   ṭhānañca   kho   etaṃ  vijjati  yaṃ  puthujjano  kañci
dhammaṃ  attato  upagaccheyya  ṭhānametaṃ  vijjatīti  pajānāti . Aṭṭhānametaṃ
anavakāso   yaṃ   diṭṭhisampanno   puggalo   mātaraṃ   jīvitā  voropeyya
netaṃ  ṭhānaṃ  vijjatīti  pajānāti  ṭhānañca  kho  etaṃ  vijjati  yaṃ puthujjano
mātaraṃ jīvitā voropeyya ṭhānametaṃ vijjatīti pajānāti.
     {839.2}  Aṭṭhānametaṃ  anavakāso  yaṃ  diṭṭhisampanno puggalo pitaraṃ
jīvitā  voropeyya  .pe.  arahantaṃ  jīvitā  voropeyya  .pe. Duṭṭhena
cittena  tathāgatassa  lohitaṃ  uppādeyya  .pe.  saṅghaṃ  bhindeyya  .pe.
Aññaṃ   satthāraṃ   uddiseyya   .pe.   aṭṭhamaṃ   bhavaṃ  nibbatteyya  netaṃ
ṭhānaṃ   vijjatīti   pajānāti   ṭhānañca   kho  etaṃ  vijjati  yaṃ  puthujjano
aṭṭhamaṃ bhavaṃ nibbatteyya ṭhānametaṃ vijjatīti pajānāti.
     {839.3}   Aṭṭhānametaṃ   anavakāso   yaṃ  ekissā  lokadhātuyā
dve   arahanto   sammāsambuddhā   apubbaṃ   acarimaṃ   uppajjeyyuṃ  netaṃ
ṭhānaṃ  vijjatīti  pajānāti  ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā
eko  arahaṃ  sammāsambuddho  uppajjeyya  ṭhānametaṃ  vijjatīti pajānāti.
Aṭṭhānametaṃ   anavakāso   yaṃ   ekissā   lokadhātuyā  dve  rājāno
cakkavattino  apubbaṃ  acarimaṃ  uppajjeyyuṃ  netaṃ  ṭhānaṃ  vijjatīti  pajānāti
ṭhānañca   kho   etaṃ  vijjati  yaṃ  ekissā  lokadhātuyā  eko  rājā
cakkavatti   uppajjeyya   ṭhānametaṃ   vijjatīti  pajānāti  .  aṭṭhānametaṃ
Anavakāso   yaṃ  itthī  arahaṃ  assa  sammāsambuddho  netaṃ  ṭhānaṃ  vijjatīti
pajānāti  ṭhānañca  kho  etaṃ  vijjati  yaṃ puriso arahaṃ assa sammāsambuddho
ṭhānametaṃ   vijjatīti   pajānāti   .   aṭṭhānametaṃ  anavakāso  yaṃ  itthī
rājā   assa   cakkavatti   netaṃ   ṭhānaṃ   vijjatīti   pajānāti  ṭhānañca
kho  etaṃ  vijjati  yaṃ  puriso  rājā  assa  cakkavatti  ṭhānametaṃ vijjatīti
pajānāti.
     {839.4}   Aṭṭhānametaṃ   anavakāso  yaṃ  itthī  sakkattaṃ  kareyya
mārattaṃ   kareyya   brahmattaṃ   kareyya  netaṃ  ṭhānaṃ  vijjatīti  pajānāti
ṭhānañca  kho  etaṃ  vijjati  yaṃ  puriso  sakkattaṃ  kareyya mārattaṃ kareyya
brahmattaṃ kareyya ṭhānametaṃ vijjatīti pajānāti.
     {839.5}   Aṭṭhānametaṃ   anavakāso   yaṃ  kāyaduccaritassa  iṭṭho
kanto   manāpo   vipāko  nibbatteyya  netaṃ  ṭhānaṃ  vijjatīti  pajānāti
ṭhānañca  kho  etaṃ  vijjati  yaṃ  kāyaduccaritassa  aniṭṭho akanto amanāpo
vipāko nibbatteyya ṭhānametaṃ  vijjatīti pajānāti.
     {839.6}    Aṭṭhānametaṃ    anavakāso   yaṃ   vacīduccaritassa   yaṃ
manoduccaritassa   iṭṭho   kanto   manāpo   vipāko  nibbatteyya  netaṃ
ṭhānaṃ   vijjatīti  pajānāti  ṭhānañca  kho  etaṃ  vijjati  yaṃ  vacīduccaritassa
yaṃ   manoduccaritassa   aniṭṭho   akanto  amanāpo  vipāko  nibbatteyya
ṭhānametaṃ vijjatīti pajānāti.
     {839.7}   Aṭṭhānametaṃ   anavakāso   yaṃ  kāyasucaritassa  aniṭṭho
akanto  amanāpo  vipāko  nibbatteyya  netaṃ  ṭhānaṃ  vijjatīti  pajānāti
ṭhānañca  kho  etaṃ  vijjati  yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko
Nibbatteyya ṭhānametaṃ vijjatīti pajānāti.
     {839.8}  Aṭṭhānametaṃ  anavakāso  yaṃ vacīsucaritassa yaṃ manosucaritassa
aniṭṭho   akanto  amanāpo  vipāko  nibbatteyya  netaṃ  ṭhānaṃ  vijjatīti
pajānāti  ṭhānañca  kho  etaṃ  vijjati  yaṃ  vacīsucaritassa  yaṃ  manosucaritassa
iṭṭho kanto manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti.
     {839.9}  Aṭṭhānametaṃ  anavakāso  yaṃ  kāyaduccaritasamaṅgī tannidānaṃ
tappaccayā  kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjeyya
netaṃ  ṭhānaṃ  vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritasamaṅgī
tannidānaṃ  tappaccayā  kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti.
     {839.10}   Aṭṭhānametaṃ   anavakāso   yaṃ   vacīduccaritasamaṅgī  yaṃ
manoduccaritasamaṅgī   tannidānaṃ   tappaccayā   kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ  saggaṃ  lokaṃ  upapajjeyya  netaṃ  ṭhānaṃ  vijjatīti  pajānāti  ṭhānañca
kho   etaṃ  vijjati  yaṃ  vacīduccaritasamaṅgī  yaṃ  manoduccaritasamaṅgī  tannidānaṃ
tappaccayā   kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjeyya ṭhānametaṃ vijjatīti pajānāti.
     {839.11}    Aṭṭhānametaṃ    anavakāso    yaṃ   kāyasucaritasamaṅgī
tannidānaṃ   tappaccayā   kāyassa   bhedā   paraṃ   maraṇā  apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjeyya   netaṃ  ṭhānaṃ  vijjatīti  pajānāti  ṭhānañca
kho   etaṃ   vijjati  yaṃ  kāyasucaritasamaṅgī  tannidānaṃ  tappaccayā  kāyassa
bhedā     paraṃ     maraṇā     sugatiṃ     saggaṃ    lokaṃ    upapajjeyya
Ṭhānametaṃ vijjatīti pajānāti.
     {839.12}   Aṭṭhānametaṃ   anavakāso   yaṃ   vacīsucaritasamaṅgī   yaṃ
manosucaritasamaṅgī   tannidānaṃ   tappaccayā   kāyassa   bhedā  paraṃ  maraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya   netaṃ   ṭhānaṃ  vijjatīti
pajānāti  ṭhānañca  kho  etaṃ  vijjati yaṃ vacīsucaritasamaṅgī yaṃ manosucaritasamaṅgī
tannidānaṃ   tappaccayā   kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjeyya  ṭhānametaṃ  vijjatīti  pajānāti  .  ye  ye dhammā yesaṃ yesaṃ
dhammānaṃ  hetū  paccayā  uppādāya  taṃ  taṃ ṭhānaṃ ye ye dhammā yesaṃ yesaṃ
dhammānaṃ  na  hetū  na  paccayā  uppādāya  taṃ  taṃ  aṭṭhānanti  yā tattha
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ
tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ.
     [840]    Tattha    katamaṃ    tathāgatassa   atītānāgatapaccuppannānaṃ
kammasamādānānaṃ   ṭhānaso   hetuso   vipākaṃ   yathābhūtaṃ   ñāṇaṃ  .  idha
tathāgato     pajānāti    atthekaccāni    pāpakāni    kammasamādānāni
gatisampattipaṭibāḷhāni     na     vipacanti     atthekaccāni    pāpakāni
kammasamādānāni        upadhisampattipaṭibāḷhāni       na       vipacanti
atthekaccāni     pāpakāni    kammasamādānāni    kālasampattipaṭibāḷhāni
na      vipacanti      atthekaccāni      pāpakāni     kammasamādānāni
payogasampattipaṭibāḷhāni     na    vipacanti    atthekaccāni    pāpakāni
kammasamādānāni     gativipattiṃ     āgamma     vipacanti    atthekaccāni
pāpakāni      kammasamādānāni     upadhivipattiṃ     āgamma     vipacanti
Atthekaccāni     pāpakāni    kammasamādānāni    kālavipattiṃ    āgamma
vipacanti    atthekaccāni    pāpakāni    kammasamādānāni    payogavipattiṃ
āgamma     vipacanti     atthekaccāni    kalyāṇāni    kammasamādānāni
gativipattipaṭibāḷhāni     na     vipacanti     atthekaccāni    kalyāṇāni
kammasamādānāni    upadhivipattipaṭibāḷhāni    na   vipacanti   atthekaccāni
kalyāṇāni    kammasamādānāni    kālavipattipaṭibāḷhāni    na    vipacanti
atthekaccāni    kalyāṇāni    kammasamādānāni    payogavipattipaṭibāḷhāni
na   vipacanti   atthekaccāni   kalyāṇāni   kammasamādānāni   gatisampattiṃ
āgamma     vipacanti     atthekaccāni    kalyāṇāni    kammasamādānāni
upadhisampattiṃ      āgamma     vipacanti     atthekaccāni     kalyāṇāni
kammasamādānāni     kālasampattiṃ    āgamma    vipacanti    atthekaccāni
kalyāṇāni    kammasamādānāni   payogasampattiṃ   āgamma   vipacantīti  .
Yā   tattha   paññā   pajānanā  .pe.  amoho  dhammavicayo  sammādiṭṭhi
idaṃ      tathāgatassa      atītānāgatapaccuppannānaṃ      kammasamādānānaṃ
ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ.
     [841]   Tattha   katamaṃ  tathāgatassa  sabbatthagāminiṃ  paṭipadaṃ  yathābhūtaṃ
ñāṇaṃ   .   idha   tathāgato   ayaṃ   maggo   ayaṃ  paṭipadā  nirayagāminīti
pajānāti    ayaṃ   maggo   ayaṃ   paṭipadā   tiracchānagāminīti   pajānāti
ayaṃ   maggo   ayaṃ   paṭipadā   pittivisayagāminīti   pajānāti  ayaṃ  maggo
ayaṃ   paṭipadā   manussalokagāminīti   pajānāti  ayaṃ  maggo  ayaṃ  paṭipadā
devalokagāminīti   pajānāti   ayaṃ   maggo  ayaṃ  paṭipadā  nibbānagāminīti
Pajānāti   .  yā  tattha  paññā  pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi idaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ.
     [842]   Tattha   katamaṃ   tathāgatassa  anekadhātuṃ  nānādhātuṃ  lokaṃ
yathābhūtaṃ  ñāṇaṃ  .  idha  tathāgato  khandhanānattaṃ  pajānāti  āyatananānattaṃ
pajānāti    dhātunānattaṃ    pajānāti    anekadhātuṃ   nānādhātuṃ   lokaṃ
pajānāti   .  yā  tattha  paññā  pajānanā  .pe.  amoho  dhammavicayo
sammādiṭṭhi   idaṃ   tathāgatassa   anekadhātuṃ   nānādhātuṃ   lokaṃ  yathābhūtaṃ
ñāṇaṃ.
     [843]  Tattha  katamaṃ  tathāgatassa  sattānaṃ  nānādhimuttikataṃ  yathābhūtaṃ
ñāṇaṃ   .   idha  tathāgato  pajānāti  santi  sattā  hīnādhimuttikā  santi
sattā   paṇītādhimuttikā   hīnādhimuttikā   sattā   hīnādhimuttike   satte
sevanti   bhajanti   payirupāsanti   paṇītādhimuttikā   sattā  paṇītādhimuttike
satte   sevanti   bhajanti   payirupāsanti  atītampi  addhānaṃ  hīnādhimuttikā
sattā   hīnādhimuttike   satte  seviṃsu  bhajiṃsu  payirupāsiṃsu  paṇītādhimuttikā
sattā   paṇītādhimuttike   satte   seviṃsu   bhajiṃsu  payirupāsiṃsu  anāgatampi
addhānaṃ  hīnādhimuttikā  sattā  hīnādhimuttike  satte  sevissanti bhajissanti
payirupāsissanti     paṇītādhimuttikā    sattā    paṇītādhimuttike    satte
sevissanti   bhajissanti  payirupāsissantīti  .  yā  tattha  paññā  pajānanā
.pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ   tathāgatassa   sattānaṃ
nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ.
     [844]    Tattha    katamaṃ   tathāgatassa   parasattānaṃ   parapuggalānaṃ
indriyaparopariyattaṃ   yathābhūtaṃ   ñāṇaṃ  .  idha  tathāgato  sattānaṃ  āsayaṃ
pajānāti    anusayaṃ   pajānāti   caritaṃ   pajānāti   adhimuttiṃ   pajānāti
apparajakkhe  mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre
suviññāpaye   dūviññāpaye   bhabbābhabbe   satte   pajānāti  .  katamo
ca   sattānaṃ   āsayo   sassato  lokoti  vā  asassato  lokoti  vā
antavā  lokoti  vā  anantavā  lokoti  vā  taṃ  jīvaṃ  taṃ  sarīranti vā
aññaṃ   jīvaṃ   aññaṃ   sarīranti   vā   hoti  tathāgato  parammaraṇāti  vā
na  hoti  tathāgato  parammaraṇāti  vā  hoti  ca  na  ca  hoti  tathāgato
parammaraṇāti  vā  neva  hoti  na  na  hoti  tathāgato  parammaraṇāti  vā
iti   bhavadiṭṭhisannissitā   vā   sattā   honti  vibhavadiṭṭhisannissitā  vā
ete   vā  pana  ubho  ante  anupagamma  idappaccayatāpaṭiccasamuppannesu
dhammesu   anulomikā   khanti   paṭiladdhā   hoti   yathābhūtaṃ   vā   ñāṇaṃ
ayaṃ sattānaṃ āsayo.
     {844.1}  Katamo  ca  sattānaṃ anusayo sattānusayā kāmarāgānusayo
paṭighānusayo   mānānusayo   diṭṭhānusayo   vicikicchānusayo  bhavarāgānusayo
avijjānusayo  yaṃ  loke piyarūpaṃ sātarūpaṃ ettha sattānaṃ rāgānusayo anuseti
yaṃ  loke  appiyarūpaṃ  asātarūpaṃ  ettha  sattānaṃ  paṭighānusayo anuseti iti
imesu dvīsu dhammesu avijjā anupatitā tadekaṭṭho māno ca diṭṭhi ca vicikicchā
ca  daṭṭhabbā  ayaṃ sattānaṃ anusayo. Katamaṃ ca sattānaṃ caritaṃ puññābhisaṅkhāro
Apuññābhisaṅkhāro   āneñjābhisaṅkhāro   parittabhūmako   vā   mahābhūmako
vā idaṃ sattānaṃ caritaṃ.
     {844.2}  Katamā  ca  sattānaṃ  adhimutti  santi sattā hīnādhimuttikā
santi    sattā   paṇītādhimuttikā   hīnādhimuttikā   sattā   hīnādhimuttike
satte    sevanti    bhajanti    payirupāsanti    paṇītādhimuttikā    sattā
paṇītādhimuttike   satte   sevanti  bhajanti  payirupāsanti  atītampi  addhānaṃ
hīnādhimuttikā   sattā   hīnādhimuttike   satte  seviṃsu  bhajiṃsu  payirupāsiṃsu
paṇītādhimuttikā    sattā    paṇītādhimuttike    satte    seviṃsu    bhajiṃsu
payirupāsiṃsu   anāgatampi   addhānaṃ   hīnādhimuttikā   sattā  hīnādhimuttike
satte   sevissanti   bhajissanti   payirupāsissanti   paṇītādhimuttikā  sattā
paṇītādhimuttike    satte   sevissanti   bhajissanti   payirupāsissanti   ayaṃ
sattānaṃ adhimutti.
     {844.3}  Katame  te  sattā  mahārajakkhā dasa kilesavatthūni lobho
doso  moho  māno  diṭṭhi  vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ yesaṃ
sattānaṃ   imāni   dasa   kilesavatthūni  āsevitāni  bhāvitāni  bahulīkatāni
ussadagatāni ime te sattā mahārajakkhā.
     {844.4}  Katame  te  sattā  apparajakkhā  yesaṃ  sattānaṃ imāni
dasa   kilesavatthūni   anāsevitāni  abhāvitāni  abahulīkatāni  anussadagatāni
ime te sattā apparajakkhā.
     {844.5}  Katame  te  sattā  mudindriyā pañcindriyāni saddhindriyaṃ
viriyindriyaṃ  satindriyaṃ  samādhindriyaṃ  paññindriyaṃ  yesaṃ  sattānaṃ imāni
pañcindriyāni    anāsevitāni   abhāvitāni   abahulīkatāni   anussadagatāni
Ime te sattā mudindriyā.
     {844.6}  Katame  te  sattā  tikkhindriyā  yesaṃ  sattānaṃ imāni
pañcindriyāni     āsevitāni    bhāvitāni    bahulīkatāni    ussadagatāni
ime te sattā tikkhindriyā.
     {844.7}  Katame  te  sattā dvākārā ye te sattā pāpāsayā
pāpānusayā   pāpacaritā   pāpādhimuttikā  mahārajakkhā  mudindriyā  ime
te sattā dvākārā.
     {844.8}  Katame te sattā svākārā ye te sattā kalyāṇāsayā
kalyāṇacaritā   kalyāṇādhimuttikā   apparajakkhā   tikkhindriyā  ime  te
sattā svākārā.
     {844.9}  Katame  te  sattā  dūviññāpayā  ye  ca  te  sattā
dvākārā  teva  te  sattā  dūviññāpayā  ye  ca te sattā svākārā
teva te sattā suviññāpayā.
     {844.10}  Katame  te sattā abhabbā ye te sattā kammāvaraṇena
samannāgatā   kilesāvaraṇena   samannāgatā   vipākāvaraṇena  samannāgatā
assaddhā   acchandikā   duppaññā   abhabbā   niyāmaṃ  okkamituṃ  kusalesu
dhammesu sammattaṃ ime te sattā abhabbā.
     {844.11}  Katame te sattā bhabbā ye te sattā na kammāvaraṇena
samannāgatā    na    kilesāvaraṇena   samannāgatā   na   vipākāvaraṇena
samannāgatā   saddhā   chandikā   paññavanto   bhabbā   niyāmaṃ  okkamituṃ
kusalesu  dhammesu  sammattaṃ  ime  te  sattā  bhabbāti  yā  tattha paññā
pajānanā   .pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ  tathāgatassa
parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ.
     [845]    Tattha   katamaṃ   tathāgatassa   jhānavimokkhasamādhisamāpattīnaṃ
Saṅkilesaṃ   vodānaṃ  vuṭṭhānaṃ  yathābhūtaṃ  ñāṇaṃ  .  jhāyīti  cattāro  jhāyī
atthekacco   jhāyī   sampattiṃyeva  samānaṃ  vipattīti  pacceti  atthekacco
jhāyī     vipattiṃyeva     samānaṃ    sampattīti    pacceti    atthekacco
jhāyī   sampattiṃyeva   samānaṃ   sampattīti   pacceti   atthekacco   jhāyī
vipattiṃyeva samānaṃ vipattīti pacceti ime cattāro jhāyī.
     {845.1}  Aparepi cattāro jhāyī atthekacco jhāyī dandhaṃ samāpajjati
khippaṃ   vuṭṭhāti   atthekacco   jhāyī   khippaṃ  samāpajjati  dandhaṃ  vuṭṭhāti
atthekacco   jhāyī   dandhaṃ   samāpajjati   dandhaṃ   vuṭṭhāti   atthekacco
jhāyī khippaṃ samāpajjati khippaṃ vuṭṭhāti ime cattāro jhāyī.
     {845.2}  Aparepi  cattāro  jhāyī  atthekacco  jhāyī  samādhismiṃ
samādhikusalo   hoti   na   samādhismiṃ   samāpattikusalo  atthekacco  jhāyī
samādhismiṃ   samāpattikusalo  hoti  na  samādhismiṃ  samādhikusalo  atthekacco
jhāyī   samādhismiṃ   samādhikusalo   ca  hoti  samādhismiṃ  samāpattikusalo  ca
atthekacco   jhāyī   neva   samādhismiṃ  samādhikusalo  hoti  na  samādhismiṃ
samāpattikusalo   ime   cattāro   jhāyī  .  jhānanti  cattāri  jhānāni
paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.
     {845.3}  Vimokkhoti  aṭṭha  vimokkhā rūpī rūpāni passati ayaṃ paṭhamo
vimokkho  ajjhattaṃ  arūpasaññī  bahiddhā  rūpāni  passati ayaṃ dutiyo vimokkho
subhantveva   adhimutto  hoti  ayaṃ  tatiyo  vimokkho  sabbaso  rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
Ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja   viharati   ayaṃ
catuttho   vimokkho   sabbaso   ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti    viññāṇañcāyatanaṃ    upasampajja    viharati    ayaṃ   pañcamo
vimokkho    sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi   kiñcīti
ākiñcaññāyatanaṃ   upasampajja   viharati   ayaṃ   chaṭṭho  vimokkho  sabbaso
ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ    upasampajja
viharati    ayaṃ    sattamo   vimokkho   sabbaso   nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja   viharati   ayaṃ   aṭṭhamo
vimokkho.
     {845.4}    Samādhīti   tayo   samādhī   savitakkasavicāro   samādhi
avitakkavicāramatto samādhi avitakkaavicāro samādhi.
     {845.5}      Samāpattīti      nava     anupubbavihārasamāpattiyo
paṭhamajjhānasamāpatti        dutiyajjhānasamāpatti        tatiyajjhānasamāpatti
catutthajjhānasamāpatti ākāsānañcāyatanasamāpatti
viññāṇañcāyatanasamāpatti ākiñcaññāyatanasamāpatti
nevasaññānāsaññāyatanasamāpatti saññāvedayitanirodhasamāpatti.
     {845.6}   Saṅkilesanti   hānabhāgiyo   dhammo   .   vodānanti
visesabhāgiyo  dhammo  .  vuṭṭhānanti  vodānampi  vuṭṭhānaṃ  tamhā  tamhā
samādhimhā    vuṭṭhānampi   vuṭṭhānanti   yā   tattha   paññā   pajānanā
.pe.   amoho   dhammavicayo  sammādiṭṭhi  idaṃ  tathāgatassa  jhānavimokkha-
samādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ.
     [846]   Tattha   katamaṃ   tathāgatassa   pubbenivāsānussatiṃ  yathābhūtaṃ
Ñāṇaṃ   .   idha  tathāgato  anekavihitaṃ  pubbenivāsaṃ  anussarati  seyyathīdaṃ
ekampi   jātiṃ   dvepi   jātiyo  tissopi  jātiyo  catassopi  jātiyo
pañcapi    jātiyo   dasapi   jātiyo   vīsaṃpi   jātiyo   tiṃsaṃpi   jātiyo
cattālīsaṃpi    jātiyo    paññāsaṃpi    jātiyo   jātisataṃpi   jātisahassaṃpi
jātisatasahassaṃpi     anekepi    saṃvaṭṭakappe    anekepi    vivaṭṭakappe
anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so   tato   cuto  amutra  udapādiṃ  tatrāpāsiṃ  evaṃnāmo  evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so   tato   cuto   idhupapannoti   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ  anussarati  .  yā  tattha  paññā  pajānanā  .pe.  amoho
dhammavicayo    sammādiṭṭhi    .    idaṃ   tathāgatassa   pubbenivāsānussatiṃ
yathābhūtaṃ ñāṇaṃ.
     [847]  Tattha  katamaṃ  tathāgatassa  sattānaṃ  cutūpapātaṃ  ñāṇaṃ . Idha
tathāgato  dibbena  cakkhunā  visuddhena  atikkantamānusakena  satte  passati
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
duggate   yathākammupage   satte   pajānāti  ime  vata  bhonto  sattā
kāyaduccaritena   samannāgatā   vacīduccaritena  samannāgatā  manoduccaritena
samannāgatā   ariyānaṃ  upavādakā  micchādiṭṭhikā  micchādiṭṭhikammasamādānā
te    kāyassa    bhedā    parammaraṇā    apāyaṃ    duggatiṃ    vinipātaṃ
Nirayaṃ   upapannā   ime   vā   pana   bhonto   sattā   kāyasucaritena
samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
ariyānaṃ    anupavādakā    sammādiṭṭhikā   sammādiṭṭhikammasamādānā   te
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapannāti   iti
dibbena  cakkhunā  visuddhena  atikkantamānusakena  satte  passati  cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammupage   satte   pajānāti   .   yā   tattha   paññā  pajānanā
.pe.   amoho   dhammavicayo   sammādiṭṭhi   idaṃ   tathāgatassa   sattānaṃ
cutūpapātaṃ yathābhūtaṃ ñāṇaṃ.
     [848]  Tattha  katamaṃ  tathāgatassa  āsavānaṃ  khayaṃ  yathābhūtaṃ  ñāṇaṃ.
Idha   tathāgato   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  .  yā
tattha    paññā   pajānanā   .pe.   amoho   dhammavicayo   sammādiṭṭhi
idaṃ tathāgatassa āsavānaṃ khayaṃ yathābhūtaṃ ñāṇanti.
                    Ñāṇavibhaṅgo samatto.
                      ----------



             The Pali Tipitaka in Roman Character Volume 35 page 452-467. https://84000.org/tipitaka/read/roman_read.php?B=35&A=9137              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=9137              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=835&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=835              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10653              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10653              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]