ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [778]    Catasso   paṭisambhidā   atthapaṭisambhidā   dhammapaṭisambhidā
niruttipaṭisambhidā   paṭibhāṇapaṭisambhidā   .   dukkhe   ñāṇaṃ  atthapaṭisambhidā
dukkhasamudaye      ñāṇaṃ      dhammapaṭisambhidā      dukkhanirodhe     ñāṇaṃ
Atthapaṭisambhidā    dukkhanirodhagāminiyā   paṭipadāya   ñāṇaṃ   dhammapaṭisambhidā
tatra    dhammaniruttābhilāpe    ñāṇaṃ   niruttipaṭisambhidā   ñāṇesu   ñāṇaṃ
paṭibhāṇapaṭisambhidā.
     [779]    Catasso    paṭisambhidā   atthapaṭisambhidā   dhammapaṭisambhidā
niruttipaṭisambhidā   paṭibhāṇapaṭisambhidā   .   hetumhi  ñāṇaṃ  dhammapaṭisambhidā
hetuphale    ñāṇaṃ    atthapaṭisambhidā   tatra   dhammaniruttābhilāpe   ñāṇaṃ
niruttipaṭisambhidā ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā.
     [780]    Catasso   paṭisambhidā   atthapaṭisambhidā   dhammapaṭisambhidā
niruttipaṭisambhidā   paṭibhāṇapaṭisambhidā   .   ye   dhammā   jātā   bhūtā
sañjātā   nibbattā   abhinibbattā   pātubhūtā   imesu   dhammesu  ñāṇaṃ
atthapaṭisambhidā   yehi   dhammehi   te   dhammā  jātā  bhūtā  sañjātā
nibbattā   abhinibbattā   pātubhūtā  tesu  dhammesu  ñāṇaṃ  dhammapaṭisambhidā
tatra    dhammaniruttābhilāpe    ñāṇaṃ   niruttipaṭisambhidā   ñāṇesu   ñāṇaṃ
paṭibhāṇapaṭisambhidā.
     [781]    Catasso   paṭisambhidā   atthapaṭisambhidā   dhammapaṭisambhidā
niruttipaṭisambhidā   paṭibhāṇapaṭisambhidā  .  jarāmaraṇe  ñāṇaṃ  atthapaṭisambhidā
jarāmaraṇasamudaye     ñāṇaṃ    dhammapaṭisambhidā    jarāmaraṇanirodhe    ñāṇaṃ
atthapaṭisambhidā       jarāmaraṇanirodhagāminiyā       paṭipadāya      ñāṇaṃ
dhammapaṭisambhidā    tatra    dhammaniruttābhilāpe    ñāṇaṃ   niruttipaṭisambhidā
ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā.
     [782]    Catasso   paṭisambhidā   atthapaṭisambhidā   dhammapaṭisambhidā
naruttipaṭisambhidā    paṭibhāṇapaṭisambhidā    .    jātiyā    ñāṇaṃ   .pe.
Bhave   ñāṇaṃ   .pe.   upādāne  ñāṇaṃ  .pe.  taṇhāya  ñāṇaṃ  .pe.
Vedanāya   ñāṇaṃ   .pe.   phasse   ñāṇaṃ   .pe.   saḷāyatane   ñāṇaṃ
.pe.   nāmarūpe   ñāṇaṃ   .pe.   viññāṇe  ñāṇaṃ  .pe.  saṅkhāresu
ñāṇaṃ     atthapaṭisambhidā     saṅkhārasamudaye     ñāṇaṃ    dhammapaṭisambhidā
saṅkhāranirodhe   ñāṇaṃ   atthapaṭisambhidā   saṅkhāranirodhagāminiyā  paṭipadāya
ñāṇaṃ      dhammapaṭisambhidā      tatra      dhammaniruttābhilāpe     ñāṇaṃ
niruttipaṭisambhidā ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā.
     [783]    Catasso   paṭisambhidā   atthapaṭisambhidā   dhammapaṭisambhidā
niruttipaṭisambhidā   paṭibhāṇapaṭisambhidā   .   tattha   katamā  dhammapaṭisambhidā
idha   bhikkhu   dhammaṃ   jānāti   suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ
itivuttakaṃ   jātakaṃ   abbhūtadhammaṃ   vedallaṃ   ayaṃ   vuccati  dhammapaṭisambhidā
so   tassa   tasseva   bhāsitassa  atthaṃ  jānāti  ayaṃ  imassa  bhāsitassa
attho   ayaṃ   imassa   bhāsitassa   atthoti  ayaṃ  vuccati  atthapaṭisambhidā
tatra    dhammaniruttābhilāpe    ñāṇaṃ   niruttipaṭisambhidā   ñāṇesu   ñāṇaṃ
paṭibhāṇapaṭisambhidā.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 398-400. https://84000.org/tipitaka/read/roman_read.php?B=35&A=8037              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=8037              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=778&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=778              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]