ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [589]     Pañcaṅgiko    maggo    sammādiṭṭhi    sammāsaṅkappo
sammāvāyāmo  sammāsati  sammāsamādhi  .  tattha  katamo pañcaṅgiko maggo
idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ   samaye   pañcaṅgiko   maggo   hoti   sammādiṭṭhi  sammāsaṅkappo
sammāvāyāmo   sammāsati   sammāsamādhi   .   tattha  katamā  sammādiṭṭhi
yā    paññā    pajānanā   .pe.   amoho   dhammavicayo   sammādiṭṭhi
dhammavicayasambojjhaṅgo  maggaṅgaṃ  maggapariyāpannaṃ  ayaṃ  vuccati  sammādiṭṭhi.
Tattha   katamo   sammāsaṅkappo   yo  takko  vitakko  saṅkappo  .pe.
Maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ   vuccati   sammāsaṅkappo   .   tattha
Katamo  sammāvāyāmo  yo  cetasiko  viriyārambho  .pe. Sammāvāyāmo
viriyasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ     ayaṃ     vuccati
sammāvāyāmo   .   tattha  katamā  sammāsati  yā  sati  anussati  .pe.
Sammāsati    satisambojjhaṅgo    maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   vuccati
sammāsati   .   tattha   katamo   sammāsamādhi  yā  cittassa  ṭhiti  .pe.
Sammāsamādhi    samādhisambojjhaṅgo     maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ
vuccati   sammāsamādhi   .   ayaṃ   vuccati   pañcaṅgiko  maggo  avasesā
dhammā pañcaṅgikena maggena sampayuttā.
     [590]     Pañcaṅgiko    maggo    sammādiṭṭhi    sammāsaṅkappo
sammāvāyāmo   sammāsati   sammāsamādhi   .   tattha  katamā  sammādiṭṭhi
idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
yā   tasmiṃ   samaye   paññā   pajānanā   .pe.   amoho  dhammavicayo
sammādiṭṭhi    dhammavicayasambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ
vuccati    sammādiṭṭhi    avasesā    dhammā   sammādiṭṭhiyā   sampayuttā
.pe.   avasesā  dhammā  sammāsaṅkappena  sampayuttā  .pe.  avasesā
dhammā    sammāvāyāmena    sampayuttā    .pe.    avasesā   dhammā
sammāsatiyā  sampayuttā  .  tattha  katamo  sammāsamādhi  idha  bhikkhu  yasmiṃ
samaye   lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  diṭṭhigatānaṃ
Pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja    viharati    dukkhāpaṭipadaṃ   dandhābhiññaṃ   yā   tasmiṃ
samaye    cittassa    ṭhiti    .pe.    sammāsamādhi   samādhisambojjhaṅgo
maggaṅgaṃ    maggapariyāpannaṃ     ayaṃ    vuccati    sammāsamādhi   avasesā
dhammā sammāsamādhinā sampayuttā.



             The Pali Tipitaka in Roman Character Volume 35 page 321-323. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6483              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6483              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=589&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=589              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]