ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [562]   Satta   bojjhaṅgā   satisambojjhaṅgo  .pe.  upekkhā-
sambojjhaṅgo   .   tattha   katame  satta  bojjhaṅgā  idha  bhikkhu  yasmiṃ
samaye   lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
phasso   hoti   .pe.  avikkhepo  hoti  ime  dhammā  kusalā  tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ    suññataṃ    tasmiṃ    samaye    satta    bojjhaṅgā   honti
satisambojjhaṅgo    .pe.    upekkhāsambojjhaṅgo   .   tattha   katamo
satisambojjhaṅgo   yā   sati  anussati  .pe.  sammāsati  satisambojjhaṅgo
maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ    vuccati    satisambojjhaṅgo   .pe.
Tattha    katamo    upekkhāsambojjhaṅgo    yā   upekkhā   upekkhanā
ajjhupekkhanā     majjhattatā    cittassa    upekkhāsambojjhaṅgo    ayaṃ
vuccati   upekkhāsambojjhaṅgo   .   ime   vuccanti   satta  bojjhaṅgā
avasesā dhammā sattahi bojjhaṅgehi sampayuttā.
     [563]   Satta   bojjhaṅgā   satisambojjhaṅgo  .pe.  upekkhā-
sambojjhaṅgo   .   tattha   katamo   satisambojjhaṅgo  idha  bhikkhu  yasmiṃ
samaye   lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
Jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
phasso   hoti   .pe.  avikkhepo  hoti  ime  dhammā  kusalā  tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ   suññataṃ   yā  tasmiṃ  samaye  sati  anussati  .pe.  sammāsati
satisambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ      ayaṃ     vuccati
satisambojjhaṅgo    avasesā   dhammā   satisambojjhaṅgasampayuttā   .pe.
Avasesā    dhammā    dhammavicayasambojjhaṅgasampayuttā   .pe.   avasesā
dhammā     viriyasambojjhaṅgasampayuttā     .pe.     avasesā    dhammā
pītisambojjhaṅgasampayuttā   .pe.   avasesā  dhammā  passaddhisambojjhaṅga-
sampayuttā .pe. Avasesā dhammā samādhisambojjhaṅgasampayuttā.
     {563.1}  Tattha  katamo upekkhāsambojjhaṅgo idha bhikkhu yasmiṃ samaye
lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
upasampajja     viharati     dukkhāpaṭipadaṃ    dandhābhiññaṃ    tasmiṃ    samaye
phasso   hoti   .pe.  avikkhepo  hoti  ime  dhammā  kusalā  tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ  dandhābhiññaṃ
suññataṃ  yā  tasmiṃ  samaye  upekkhā  upekkhanā  ajjhupekkhanā majjhattatā
cittassa    upekkhāsambojjhaṅgo    ayaṃ   vuccati   upekkhāsambojjhaṅgo
Avasesā dhammā upekkhāsambojjhaṅgasampayuttā.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 312-314. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6299              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6299              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=562&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=562              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]