ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [518]   Cattāro   iddhipādā   idha   bhikkhu   chandasamādhipadhāna-
saṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  viriyasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ     bhāveti     cittasamādhipadhānasaṅkhārasamannāgataṃ     iddhipādaṃ
bhāveti vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
     [519]   Kathañca  bhikkhu  chandasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ
bhāveti   idha   bhikkhu  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ
apacayagāmiṃ   diṭṭhigatānaṃ   pahānāya   paṭhamāya  bhūmiyā  pattiyā  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ      tasmiṃ      samaye      chandasamādhipadhānasaṅkhārasamannāgataṃ
Iddhipādaṃ bhāveti.
     [520]  Tattha  katamo  chando  yo  chando  chandīkatā  kattukamyatā
kusalo   dhammacchando  ayaṃ  vuccati  chando  .  tattha  katamo  samādhi  yā
cittassa    ṭhiti    .pe.    sammāsamādhi   samādhisambojjhaṅgo   maggaṅgaṃ
maggapariyāpannaṃ   ayaṃ   vuccati   samādhi  .  tattha  katamo  padhānasaṅkhāro
yo   cetasiko   viriyārambho   .pe.  sammāvāyāmo  viriyasambojjhaṅgo
maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   vuccati  padhānasaṅkhāro  .  iti  iminā
ca   chandena  iminā  ca  samādhinā  iminā  ca  padhānasaṅkhārena  upeto
hoti    .pe.   samannāgato   tena   vuccati   chandasamādhipadhānasaṅkhāra-
samannāgatoti.
     [521]   Iddhīti   yā   tesaṃ   dhammānaṃ   iddhi  samiddhi  ijjhanā
samijjhanā     lābho   paṭilābho   patti   sampatti   phusanā   sacchikiriyā
upasampadā   .   iddhipādoti   tathābhūtassa   phasso   .pe.   paggāho
avikkhepo   .   iddhipādaṃ   bhāvetīti   te  dhamme  āsevati  bhāveti
bahulīkaroti tena vuccati iddhipādaṃ bhāvetīti.
     [522]     Kathañca     bhikkhu     viriyasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ   bhāveti   idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti
niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ   pahānāya  paṭhamāya  bhūmiyā  pattiyā
vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ      tasmiṃ      samaye      viriyasamādhipadhānasaṅkhārasamannāgataṃ
Iddhipādaṃ bhāveti.
     [523]   Tattha   katamaṃ  viriyaṃ  yo  cetasiko  viriyārambho  .pe.
Sammāvāyāmo      viriyasambojjhaṅgo      maggaṅgaṃ      maggapariyāpannaṃ
idaṃ   vuccati  viriyaṃ  .  tattha  katamo  samādhi  yā  cittassa  ṭhiti  .pe.
Sammāsamādhi     samādhisambojjhaṅgo    maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ
vuccati  samādhi  .  tattha  katamo  padhānasaṅkhāro yo cetasiko viriyārambho
.pe.    sammāvāyāmo    viriyasambojjhaṅgo   maggaṅgaṃ   maggapariyāpannaṃ
ayaṃ   vuccati   padhānasaṅkhāro   .  iti  iminā  ca  viriyena  iminā  ca
samādhinā    iminā    ca    padhānasaṅkhārena   upeto   hoti   .pe.
Samannāgato tena vuccati viriyasamādhipadhānasaṅkhārasamannāgatoti.
     [524]   Iddhīti   yā   tesaṃ   dhammānaṃ   iddhi  samiddhi  ijjhanā
samijjhanā    lābho    paṭilābho   patti   sampatti   phusanā   sacchikiriyā
upasampadā   .   iddhipādoti   tathābhūtassa   phasso   .pe.   paggāho
avikkhepo   .   iddhipādaṃ   bhāvetīti   te  dhamme  āsevati  bhāveti
bahulīkaroti tena vuccati iddhipādaṃ bhāvetīti.
     [525]     Kathañca     bhikkhu     cittasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ   bhāveti   idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti
niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ   pahānāya  paṭhamāya  bhūmiyā  pattiyā
vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ      tasmiṃ      samaye      cittasamādhipadhānasaṅkhārasamannāgataṃ
Iddhipādaṃ bhāveti.
     [526]  Tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ  mano  mānasaṃ  .pe. Tajjā
manoviññāṇadhātu   idaṃ   vuccati   cittaṃ   .   tattha  katamo  samādhi  yā
cittassa    ṭhiti    .pe.    sammāsamādhi   samādhisambojjhaṅgo   maggaṅgaṃ
maggapariyāpannaṃ   ayaṃ   vuccati   samādhi  .  tattha  katamo  padhānasaṅkhāro
yo   cetasiko   viriyārambho   .pe.  sammāvāyāmo  viriyasambojjhaṅgo
maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   vuccati  padhānasaṅkhāro  .  iti  iminā
ca   cittena  iminā  ca  samādhinā  iminā  ca  padhānasaṅkhārena  upeto
hoti    .pe.   samannāgato   tena   vuccati   cittasamādhipadhānasaṅkhāra-
samannāgatoti.
     [527]   Iddhīti   yā   tesaṃ   dhammānaṃ   iddhi  samiddhi  ijjhanā
samijjhanā    lābho    paṭilābho   patti   sampatti   phusanā   sacchikiriyā
upasampadā   .   iddhipādoti   tathābhūtassa   phasso   .pe.   paggāho
avikkhepo   .   iddhipādaṃ   bhāvetīti   te  dhamme  āsevati  bhāveti
bahulīkaroti tena vuccati iddhipādaṃ bhāvetīti.
     [528]     Kathañca     bhikkhu    vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ   bhāveti   idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti
niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ   pahānāya  paṭhamāya  bhūmiyā  pattiyā
vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ      tasmiṃ      samaye     vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
Iddhipādaṃ bhāveti.
     [529]  Tattha  katamā  vīmaṃsā  yā  paññā pajānanā .pe. Amoho
dhammavicayo       sammādiṭṭhi       dhammavicayasambojjhaṅgo       maggaṅgaṃ
maggapariyāpannaṃ   ayaṃ   vuccati   vīmaṃsā   .   tattha  katamo  samādhi  yā
cittassa    ṭhiti    .pe.    sammāsamādhi   samādhisambojjhaṅgo   maggaṅgaṃ
maggapariyāpannaṃ   ayaṃ   vuccati   samādhi  .  tattha  katamo  padhānasaṅkhāro
yo   cetasiko   viriyārambho   .pe.  sammāvāyāmo  viriyasambojjhaṅgo
maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   vuccati  padhānasaṅkhāro  .  iti  imāya
ca   vīmaṃsāya  iminā  ca  samādhinā  iminā  ca  padhānasaṅkhārena  upeto
hoti  samupeto  upāgato  samupāgato  upapanno  samupapanno  samannāgato
tena vuccati vīmaṃsāsamādhipadhānasaṅkhārasamannāgatoti.
     [530]   Iddhīti   yā   tesaṃ   dhammānaṃ   iddhi  samiddhi  ijjhanā
samijjhanā    lābho    paṭilābho   patti   sampatti   phusanā   sacchikiriyā
upasampadā   .   iddhipādoti   tathābhūtassa   phasso   .pe.   paggāho
avikkhepo   .   iddhipādaṃ   bhāvetīti   te  dhamme  āsevati  bhāveti
bahulīkaroti tena vuccati iddhipādaṃ bhāvetīti.
     [531]    Cattāro    iddhipādā   chandiddhipādo   viriyiddhipādo
cittiddhipādo vīmaṃsiddhipādo.
     [532]   Tattha   katamo   chandiddhipādo  idha  bhikkhu  yasmiṃ  samaye
lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
Paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
upasampajja    viharati    dukkhāpaṭipadaṃ   dandhābhiññaṃ   yo   tasmiṃ   samaye
chando    chandīkatā   kattukamyatā   kusalo   dhammacchando   ayaṃ   vuccati
chandiddhipādo avasesā dhammā chandiddhipādasampayuttā.
     [533]   Tattha   katamo   viriyiddhipādo  idha  bhikkhu  yasmiṃ  samaye
lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
upasampajja    viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ    yo   tasmiṃ   samaye
cetasiko    viriyārambho    .pe.    sammāvāyāmo   viriyasambojjhaṅgo
maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ    vuccati    viriyiddhipādo   avasesā
dhammā viriyiddhipādasampayuttā.
     [534]   Tattha   katamo   cittiddhipādo  idha  bhikkhu  yasmiṃ  samaye
lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
upasampajja    viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ   yaṃ   tasmiṃ   samaye
cittaṃ   mano   mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   ayaṃ  vuccati
cittiddhipādo avasesā dhammā cittiddhipādasampayuttā.
     [535]   Tattha   katamo   vīmaṃsiddhipādo  idha  bhikkhu  yasmiṃ  samaye
lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
Upasampajja    viharati    dukkhāpaṭipadaṃ   dandhābhiññaṃ   yā   tasmiṃ   samaye
paññā     pajānanā     .pe.    amoho    dhammavicayo    sammādiṭṭhi
dhammavicayasambojjhaṅgo     maggaṅgaṃ     maggapariyāpannaṃ     ayaṃ    vuccati
vīmaṃsiddhipādo avasesā dhammā vīmaṃsiddhipādasampayuttā.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 297-303. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6012              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6012              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=518&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=518              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7842              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7842              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]