ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [124]   Aṭṭhārasa   dhātuyo  cakkhudhātu  rūpadhātu  cakkhuviññāṇadhātu
sotadhātu     saddadhātu     sotaviññāṇadhātu     ghānadhātu     gandhadhātu
ghānaviññāṇadhātu       jivhādhātu       rasadhātu      jivhāviññāṇadhātu
kāyadhātu     phoṭṭhabbadhātu    kāyaviññāṇadhātu    manodhātu    dhammadhātu
manoviññāṇadhātu.
     [125]   Tattha   katamā   cakkhudhātu  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   ayaṃ   vuccati
cakkhudhātu   .   tattha   katamā   rūpadhātu   yaṃ   rūpaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   vaṇṇanibhā   .pe.   rūpadhātupesā   ayaṃ  vuccati  rūpadhātu .
Tattha   katamā   cakkhuviññāṇadhātu   cakkhuñca   paṭicca  rūpe  ca  uppajjati
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    cakkhuviññāṇadhātu    ayaṃ   vuccati
cakkhuviññāṇadhātu.
     [126]   Tattha   katamā   sotadhātu  yaṃ  sotaṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   ayaṃ   vuccati

--------------------------------------------------------------------------------------------- page109.

Sotadhātu . tattha katamā saddadhātu yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho .pe. saddadhātupesā ayaṃ vuccati saddadhātu . tattha katamā sotaviññāṇadhātu sotañca paṭiccasadde ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā sotaviññāṇadhātu ayaṃ vuccati sotaviññāṇadhātu. [127] Tattha katamā ghānadhātu yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo .pe. suñño gāmopeso ayaṃ vuccati ghānadhātu . tattha katamā gandhadhātu yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho .pe. gandhadhātupesā ayaṃ vuccati gandhadhātu . tattha katamā ghānaviññāṇadhātu ghānañca paṭicca gandhe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā ghānaviññāṇadhātu ayaṃ vuccati ghānaviññāṇadhātu. [128] Tattha katamā jivhādhātu yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo .pe. suñño gāmopeso ayaṃ vuccati jivhādhātu . tattha katamā rasadhātu yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho .pe. rasadhātupesā ayaṃ vuccati rasadhātu . tattha katamā jivhāviññāṇadhātu jivhañca paṭicca rase ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ

--------------------------------------------------------------------------------------------- page110.

Manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā jivhāviññāṇadhātu ayaṃ vuccati jivhāviññāṇadhātu. [129] Tattha katamā kāyadhātu yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo .pe. suñño gāmopeso ayaṃ vuccati kāyadhātu. Tattha katamā phoṭṭhabbadhātu paṭhavīdhātu .pe. phoṭṭhabbadhātupesā ayaṃ vuccati phoṭṭhabbadhātu . tattha katamā kāyaviññāṇadhātu kāyañca paṭicca phoṭṭhabbe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā kāyaviññāṇadhātu ayaṃ vuccati kāyaviññāṇadhātu. [130] Tattha katamā manodhātu cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manodhātu sotaviññāṇadhātuyā .pe. ghānaviññāṇadhātuyā .pe. Jivhāviññāṇadhātuyā .pe. kāyaviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manodhātu sabbadhammesu vā pana paṭhamasamannāhāro ayaṃ vuccati manodhātu. {130.1} Tattha katamā dhammadhātu vedanākkhandho saññākkhandho saṅkhārakkhandho yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ asaṅkhatā ca dhātu. Tattha katamo vedanākkhandho ekavidhena vedanākkhandho

--------------------------------------------------------------------------------------------- page111.

Phassasampayutto . duvidhena vedanākkhandho atthi sahetuko atthi ahetuko . tividhena vedanākkhandho atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ bahuvidhena vedanākkhandho . ayaṃ vuccati vedanākkhandho. {130.2} Tattha katamo saññākkhandho. Ekavidhena saññākkhandho phassasampayutto . duvidhena saññākkhandho atthi sahetuko atthi ahetuko . tividhena saññākkhandho atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ bahuvidhena saññākkhandho . ayaṃ vuccati saññākkhandho. {130.3} Tattha katamo saṅkhārakkhandho ekavidhena saṅkhārakkhandho cittasampayutto . duvidhena saṅkhārakkhandho atthi hetu atthi na hetu. Tividhena saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato .pe. Evaṃ bahuvidhena saṅkhārakkhandho ayaṃ vuccati saṅkhārakkhandho. {130.4} Tattha katamaṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ itthindriyaṃ .pe. kabaḷiṅkāro āhāro idaṃ vuccati rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ. {130.5} Tattha katamā asaṅkhatā dhātu rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati asaṅkhatā dhātu. Ayaṃ vuccati dhammadhātu. {130.6} Tattha katamā manoviññāṇadhātu cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati manodhātu manodhātuyāpi uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ .pe. Tajjā manoviññāṇadhātu sotaviññāṇadhātuyā .pe. ghānaviññāṇadhātuyā

--------------------------------------------------------------------------------------------- page112.

.pe. Jivhāviññāṇadhātuyā .pe. kāyaviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati manodhātu manodhātuyāpi uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ .pe. Tajjā manoviññāṇadhātu manañca paṭicca dhamme ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ vuccati manoviññāṇadhātu. Abhidhammabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 108-112. https://84000.org/tipitaka/read/roman_read.php?B=35&A=2205&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=2205&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=124&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=124              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1921              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1921              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]