ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [101]   Dvādasāyatanāni  cakkhāyatanaṃ  rūpāyatanaṃ  .pe.  manāyatanaṃ
dhammāyatanaṃ   .   dvādasannaṃ  āyatanānaṃ  kati  kusalā  kati  akusalā  kati
abyākatā .pe. Kati saraṇā kati araṇā.
     [102]   Dasāyatanā   abyākatā  dvāyatanā  siyā  kusalā  siyā
akusalā  siyā  abyākatā  .  dasāyatanā  na  vattabbā  sukhāya vedanāya
sampayuttātipi   dukkhāya  vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya
sampayuttātipi   manāyatanaṃ   siyā   sukhāya   vedanāya   sampayuttaṃ   siyā
dukkhāya   vedanāya   sampayuttaṃ  siyā  adukkhamasukhāya  vedanāya  sampayuttaṃ
dhammāyatanaṃ   siyā  sukhāya  vedanāya  sampayuttaṃ  siyā  dukkhāya  vedanāya
sampayuttaṃ   siyā   adukkhamasukhāya  vedanāya  sampayuttaṃ  siyā  na  vattabbaṃ
sukhāya    vedanāya   sampayuttantipi   dukkhāya   vedanāya   sampayuttantipi
adukkhamasukhāya    vedanāya    sampayuttantipi    dasāyatanā    nevavipāka-
navipākadhammadhammā   dvāyatanā   siyā   vipākā  siyā  vipākadhammadhammā
siyā   nevavipākanavipākadhammadhammā   .   pañcāyatanā  upādinnupādāniyā
Saddāyatanaṃ        anupādinnupādāniyaṃ       cattārāyatanā       siyā
upādinnupādāniyā        siyā       anupādinnupādāniyā       siyā
anupādinnānupādāniyā      dvāyatanā     siyā     upādinnupādāniyā
siyā anupādinnupādāniyā siyā anupādinnānupādāniyā.
     {102.1}     Dasāyatanā     asaṅkiliṭṭhasaṅkilesikā    dvāyatanā
siyā     saṅkiliṭṭhasaṅkilesikā    siyā    asaṅkiliṭṭhasaṅkilesikā    siyā
asaṅkiliṭṭhaasaṅkilesikā    .    dasāyatanā   avitakkaavicārā   manāyatanaṃ
siyā   savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā  avitakkaavicāraṃ
dhammāyatanaṃ    siyā    savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā
avitakkaavicāraṃ    siyā    na   vattabbaṃ   savitakkasavicārantipi   avitakka-
vicāramattantipi avitakkaavicārantipi.
     {102.2}   Dasāyatanā  na  vattabbā  pītisahagatātipi  sukhasahagatātipi
upekkhāsahagatātipi   dvāyatanā   siyā   pītisahagatā   siyā   sukhasahagatā
siyā   upekkhāsahagatā  siyā  na  vattabbā  pītisahagatātipi  sukhasahagatātipi
upekkhāsahagatātipi    .    dasāyatanā   nevadassanenanabhāvanāyapahātabbā
dvāyatanā   siyā   dassanena   pahātabbā   siyā  bhāvanāya  pahātabbā
siyā   nevadassanenanabhāvanāyapahātabbā   .   dasāyatanā  nevadassanena-
nabhāvanāyapahātabbahetukā   dvāyatanā  siyā  dassanena  pahātabbahetukā
siyā bhāvanāya pahātabbahetukā siyā nevadassanenanabhāvanāyapahātabbahetukā.
Dasāyatanā      nevaācayagāminonaapacayagāmino     dvāyatanā     siyā
ācayagāmino  siyā  apacayagāmino  siyā nevaācayagāminonaapacayagāmino.
Dasāyatanā   nevasekkhānāsekkhā   dvāyatanā   siyā   sekkhā   siyā
asekkhā siyā nevasekkhānāsekkhā.
     {102.3}   Dasāyatanā  parittā  dvāyatanā  siyā  parittā  siyā
mahaggatā   siyā   appamāṇā   .   dasāyatanā  anārammaṇā  dvāyatanā
siyā   parittārammaṇā   siyā   mahaggatārammaṇā  siyā  appamāṇārammaṇā
siyā     na     vattabbā     parittārammaṇātipi     mahaggatārammaṇātipi
appamāṇārammaṇātipi    .    dasāyatanā    majjhimā   dvāyatanā   siyā
hīnā   siyā  majjhimā  siyā  paṇītā  .  dasāyatanā  aniyatā  dvāyatanā
siyā micchattaniyatā siyā sammattaniyatā siyā aniyatā.
     {102.4}     Dasāyatanā     anārammaṇā    dvāyatanā    siyā
maggārammaṇā    siyā   maggahetukā   siyā   maggādhipatino   siyā   na
vattabbā    maggārammaṇātipi    maggahetukātipi    maggādhipatinotipi   .
Pañcāyatanā    siyā    uppannā    siyā   uppādino   na   vattabbā
anuppannāti    saddāyatanaṃ    siyā    uppannaṃ    siyā   anuppannaṃ   na
vattabbaṃ   uppādīti   pañcāyatanā   siyā   uppannā   siyā  anuppannā
siyā   uppādino   dhammāyatanaṃ   siyā   uppannaṃ  siyā  anuppannaṃ  siyā
uppādi     siyā     na     vattabbaṃ     uppannantipi    anuppannantipi
uppādītipi   .   ekādasāyatanā   siyā  atītā  siyā  anāgatā  siyā
paccuppannā   dhammāyatanaṃ   siyā  atītaṃ  siyā  anāgataṃ  siyā  paccuppannaṃ
siyā    na    vattabbaṃ    atītantipi   anāgatantipi   paccuppannantipi  .
Dasāyatanā    anārammaṇā    dvāyatanā    siyā   atītārammaṇā   siyā
Anāgatārammaṇā    siyā    paccuppannārammaṇā    siyā   na   vattabbā
atītārammaṇātipi        anāgatārammaṇātipi        paccuppannārammaṇātipi
siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.
     {102.5}     Dasāyatanā     anārammaṇā    dvāyatanā    siyā
ajjhattārammaṇā      siyā      bahiddhārammaṇā     siyā     ajjhatta-
bahiddhārammaṇā      siyā     na     vattabbā     ajjhattārammaṇātipi
bahiddhārammaṇātipi       ajjhattabahiddhārammaṇātipi      .      rūpāyatanaṃ
sanidassanasappaṭighaṃ      navāyatanā      anidassanasappaṭighā      dvāyatanā
anidassanaappaṭighā.
     [103]  Ekādasāyatanā  na  hetū  dhammāyatanaṃ  siyā hetu siyā na
hetu  .  dasāyatanā  ahetukā dvāyatanā siyā sahetukā siyā ahetukā.
Dasāyatanā   hetuvippayuttā   dvāyatanā   siyā   hetusampayuttā   siyā
hetuvippayuttā  .  dasāyatanā  na  vattabbā  hetu  ceva sahetukā cātipi
sahetukā   ceva   na   ca  hetūtipi  manāyatanaṃ  na  vattabbaṃ  hetu  ceva
sahetukañcāti   siyā   sahetukañceva   na   ca  hetu  siyā  na  vattabbaṃ
sahetukañceva   na  ca  hetūti  dhammāyatanaṃ  siyā  hetu  ceva  sahetukañca
siyā   sahetukañceva   na   ca   hetu   siyā  na  vattabbaṃ  hetu  ceva
sahetukañcātipi  sahetukañceva  na  ca  hetūtipi  .  dasāyatanā na vattabbā
hetū  ceva  hetusampayuttā  cātipi  hetusampayuttā  ceva  na  ca hetūtipi
manāyatanaṃ    na    vattabbaṃ    hetu   ceva   hetusampayuttañcāti   siyā
hetusampayuttañceva   na  ca  hetu  siyā  na  vattabbaṃ  hetusampayuttañceva
Na   ca   hetūti   dhammāyatanaṃ  siyā  hetu  ceva  hetusampayuttañca  siyā
hetusampayuttañceva   na   ca   hetu   siyā   na   vattabbaṃ  hetu  ceva
hetusampayuttañcātipi    hetusampayuttañceva    na    ca    hetūtipi   .
Dasāyatanā  na  hetū  ahetukā  manāyatanaṃ  siyā  na  hetu  sahetukaṃ siyā
na  hetu  ahetukaṃ  dhammāyatanaṃ  siyā  na  hetu  sahetukaṃ  siyā  na  hetu
ahetukaṃ siyā na vattabbaṃ na hetu sahetukantipi na hetu ahetukantipi.
     [104]   Ekādasāyatanā  sappaccayā  dhammāyatanaṃ  siyā  sappaccayaṃ
siyā    appaccayaṃ   .   ekādasāyatanā   saṅkhatā   dhammāyatanaṃ   siyā
saṅkhataṃ   siyā   asaṅkhataṃ   .   ekādasāyatanā   anidassanā   rūpāyatanaṃ
sanidassanaṃ    .    dasāyatanā    sappaṭighā   dvāyatanā   appaṭighā  .
Dasāyatanā   rūpā   manāyatanaṃ   arūpaṃ   dhammāyatanaṃ   siyā   rūpaṃ   siyā
arūpaṃ   .   dasāyatanā   lokiyā   dvāyatanā   siyā   lokiyā   siyā
lokuttarā. Kenaci viññeyyā kenaci na viññeyyā.
     [105]  Ekādasāyatanā  no  āsavā  dhammāyatanaṃ  siyā  āsavo
siyā   no  āsavo  .  dasāyatanā  sāsavā  dvāyatanā  siyā  sāsavā
siyā   anāsavā   .   dasāyatanā   āsavavippayuttā   dvāyatanā  siyā
āsavasampayuttā   siyā   āsavavippayuttā   .  dasāyatanā  na  vattabbā
āsavā  ceva  sāsavā  cāti  sāsavā  ceva  no  ca  āsavā manāyatanaṃ
na   vattabbaṃ   āsavo   ceva  sāsavañcāti  siyā  sāsavañceva  no  ca
āsavo   siyā  na  vattabbaṃ  sāsavañceva  no  ca  āsavoti  dhammāyatanaṃ
Siyā  āsavo  ceva  sāsavañca  siyā  sāsavañceva  no  ca āsavo siyā
na  vattabbaṃ  āsavo  ceva  sāsavañcātipi sāsavañceva no ca āsavotipi.
Dasāyatanā   na   vattabbā   āsavā   ceva   āsavasampayuttā   cātipi
āsavasampayuttā  ceva  no  ca  āsavātipi  manāyatanaṃ  na vattabbaṃ āsavo
ceva   āsavasampayuttañcāti  siyā  āsavasampayuttañceva  no  ca  āsavo
siyā   na   vattabbaṃ  āsavasampayuttañceva  no  ca  āsavoti  dhammāyatanaṃ
siyā   āsavo   ceva   āsavasampayuttañca   siyā   āsavasampayuttañceva
no  ca  āsavo  siyā  na  vattabbaṃ  āsavo  ceva āsavasampayuttañcātipi
āsavasampayuttañceva   no    ca   āsavotipi   .   dasāyatanā  āsava-
vippayuttasāsavā    dvāyatanā    siyā    āsavavippayuttasāsavā   siyā
āsavavippayuttaanāsavā   siyā   na   vattabbā   āsavavippayuttasāsavātipi
āsavavippayuttaanāsavātipi.
     [106]   Ekādasāyatanā   no   saññojanā   dhammāyatanaṃ   siyā
saññojanaṃ   siyā  no  saññojanaṃ  .  dasāyatanā  saññojaniyā  dvāyatanā
siyā  saññojaniyā  siyā  asaññojaniyā  .  dasāyatanā saññojanavippayuttā
dvāyatanā siyā saññojanasampayuttā siyā saññojanavippayuttā.
     {106.1}  Dasāyatanā  na  vattabbā  saññojanā  ceva saññojaniyā
cāti   saññojaniyā   ceva   no  ca  saññojanā  manāyatanaṃ  na  vattabbaṃ
saññojanañceva    saññojaniyañcāti    siyā   saññojaniyañceva   no   ca
saññojanaṃ   siyā   na   vattabbaṃ   saññojaniyañceva  no  ca  saññojananti
Dhammāyatanaṃ      siyā      saññojanañceva      saññojaniyañca     siyā
saññojaniyañceva   no   ca  saññojanaṃ  siyā  na  vattabbaṃ  saññojanañceva
saññojaniyañcātipi saññojaniyañceva no ca saññojanantipi.
     {106.2}    Dasāyatanā    na    vattabbā    saññojanā   ceva
saññojanasampayuttā    cātipi    saññojanasampayuttā    ceva    no   ca
saññojanātipi      manāyatanaṃ      na      vattabbaṃ      saññojanañceva
saññojanasampayuttañcāti          siyā          saññojanasampayuttañceva
no    ca    saññojanaṃ    siyā   na   vattabbaṃ   saññojanasampayuttañceva
no     ca     saññojananti     dhammāyatanaṃ     siyā    saññojanañceva
saññojanasampayuttañceva          siyā          saññojanasampayuttañceva
no     ca     saññojanaṃ     siyā    na    vattabbaṃ    saññojanañceva
saññojanasampayuttañcātipi saññojanasampayuttañceva
no ca saññojanantipi.
     {106.3}        Dasāyatanā        saññojanavippayuttasaññojaniyā
dvāyatanā        siyā       saññojanavippayuttasaññojaniyā       siyā
saññojanavippayuttaasaññojaniyā        siyā        na        vattabbā
saññojanavippayuttasaññojaniyātipi saññojanavippayutta-
asaññojaniyātipi.
     [107]  Ekādasāyatanā  no  ganthā  dhammāyatanaṃ siyā gantho siyā
no  gantho  .  dasāyatanā  ganthaniyā  dvāyatanā  siyā  ganthaniyā  siyā
aganthaniyā    .    dasāyatanā    ganthavippayuttā    dvāyatanā    siyā
ganthasampayuttā   siyā   ganthavippayuttā   .   dasāyatanā   na  vattabbā
ganthā  ceva  ganthaniyā  cāti  ganthaniyā  ceva  no ca ganthā manāyatanaṃ na
Vattabbaṃ   gantho   ceva   ganthaniyañcāti   siyā  ganthaniyañceva   no  ca
gantho   siyā   na  vattabbaṃ  ganthaniyañceva  no  ca  ganthoti  dhammāyatanaṃ
siyā  gantho  ceva  ganthaniyañca  siyā  ganthaniyañceva  no  ca gantho siyā
na vattabbaṃ gantho ceva ganthaniyañcātipi ganthaniyañceva no ca ganthotipi.
     {107.1}  Dasāyatanā  na  vattabbā  ganthā  ceva  ganthasampayuttā
cātipi   ganthasampayuttā  ceva  no  ca  ganthātipi  manāyatanaṃ  na  vattabbaṃ
gantho   ceva   ganthasampayuttañcāti   siyā   ganthasampayuttañceva  no  ca
gantho  siyā  na  vattabbaṃ  ganthasampayuttañceva  no  ca ganthoti dhammāyatanaṃ
siyā   gantho  ceva  ganthasampayuttañca  siyā  ganthasampayuttañceva  no  ca
gantho    siyā    na    vattabbaṃ   gantho   ceva   ganthasampayuttañcātipi
ganthasampayuttañceva   no   ca   ganthotipi  .  dasāyatanā  ganthavippayutta-
ganthaniyā     dvāyatanā     siyā     ganthavippayuttaganthaniyā     siyā
ganthavippayuttaaganthaniyā     siyā     na     vattabbā    ganthavippayutta-
ganthaniyātipi ganthavippayuttaaganthaniyātipi.
     [108]  Ekādasāyatanā  no  oghā  .pe. No yogā .pe. No
nīvaraṇā   dhammāyatanaṃ   siyā   nīvaraṇaṃ  siyā  no  nīvaraṇaṃ  .  dasāyatanā
nīvaraṇiyā   dvāyatanā  siyā  nīvaraṇiyā  siyā  anīvaraṇiyā  .  dasāyatanā
nīvaraṇavippayuttā     dvāyatanā     siyā     nīvaraṇasampayuttā     siyā
nīvaraṇavippayuttā.
     {108.1}  Dasāyatanā  na  vattabbā  nīvaraṇā  ceva nīvaraṇiyā cāti
nīvaraṇiyā   ceva   no  ca  nīvaraṇā  manāyatanaṃ  na  vattabbaṃ  nīvaraṇañceva
Nīvaraṇiyañcāti   siyā   nīvaraṇiyañceva  no  ca  nīvaraṇaṃ  siyā  na  vattabbaṃ
nīvaraṇiyañceva    no   ca   nīvaraṇanti   dhammāyatanaṃ   siyā   nīvaraṇañceva
nīvaraṇiyañca   siyā   nīvaraṇiyañceva   no   ca  nīvaraṇaṃ  siyā  na  vattabbaṃ
nīvaraṇañceva nīvaraṇiyañcātipi nīvaraṇiyañceva no ca nīvaraṇantipi.
     {108.2}  Dasāyatanā  na  vattabbā  nīvaraṇā ceva nīvaraṇasampayuttā
cātipi  nīvaraṇasampayuttā  ceva  no  ca  nīvaraṇātipi  manāyatanaṃ  na vattabbaṃ
nīvaraṇañceva      nīvaraṇasampayuttañcāti     siyā     nīvaraṇasampayuttañceva
no  ca  nīvaraṇaṃ  siyā  na  vattabbaṃ  nīvaraṇasampayuttañceva  no ca nīvaraṇanti
dhammāyatanaṃ      siyā      nīvaraṇañceva     nīvaraṇasampayuttañca     siyā
nīvaraṇasampayuttañceva   no   ca   nīvaraṇaṃ  siyā  na  vattabbaṃ  nīvaraṇañceva
nīvaraṇasampayuttañcātipi nīvaraṇasampayuttañceva no ca nīvaraṇantipi.
     {108.3}   Dasāyatanā   nīvaraṇavippayuttanīvaraṇiyā  dvāyatanā  siyā
nīvaraṇavippayuttanīvaraṇiyā    siyā    nīvaraṇavippayuttaanīvaraṇiyā    siyā   na
vattabbā nīvaraṇavippayuttanīvaraṇiyātipi nīvaraṇavippayuttaanīvaraṇiyātipi.
     [109]   Ekādasāyatanā   no   parāmāsā   dhammāyatanaṃ   siyā
parāmāso  siyā  no  parāmāso  .  dasāyatanā  parāmaṭṭhā  dvāyatanā
siyā   parāmaṭṭhā  siyā  aparāmaṭṭhā  .  dasāyatanā  parāmāsavippayuttā
manāyatanaṃ     siyā     parāmāsasampayuttaṃ     siyā    parāmāsavippayuttaṃ
dhammāyatanaṃ   siyā   parāmāsasampayuttaṃ  siyā  parāmāsavippayuttaṃ  siyā  na
vattabbaṃ   parāmāsasampayuttantipi   parāmāsavippayuttantipi   .   dasāyatanā
Na  vattabbā  parāmāsā  ceva  parāmaṭṭhā  cāti  parāmaṭṭhā ceva no ca
parāmāsā   manāyatanaṃ   na   vattabbaṃ   parāmāso  ceva  parāmaṭṭhañcāti
siyā  parāmaṭṭhañceva  no  ca  parāmāso  siyā na vattabbaṃ parāmaṭṭhañceva
no   ca   parāmāsoti  dhammāyatanaṃ  siyā  parāmāso  ceva  parāmaṭṭhañca
siyā  parāmaṭṭhañceva  no  ca  parāmāso  siyā  na  vattabbaṃ  parāmāso
ceva   parāmaṭṭhañcātipi   parāmaṭṭhañceva   no   ca   parāmāsotipi  .
Dasāyatanā       parāmāsavippayuttaparāmaṭṭhā      dvāyatanā      siyā
parāmāsavippayuttaparāmaṭṭhā       siyā      parāmāsavippayuttaaparāmaṭṭhā
siyā        na        vattabbā        parāmāsavippayuttaparāmaṭṭhātipi
parāmāsavippayuttaaparāmaṭṭhātipi.
     [110]  Dasāyatanā  anārammaṇā  manāyatanaṃ  sārammaṇaṃ  dhammāyatanaṃ-
siyā  sārammaṇaṃ  siyā  anārammaṇaṃ  .  manāyatanaṃ  cittaṃ  ekādasāyatanā
no   cittā  .  ekādasāyatanā  acetasikā  dhammāyatanaṃ  siyā  cetasikaṃ
siyā    acetasikaṃ    .    dasāyatanā   cittavippayuttā   dhammāyatanaṃsiyā
cittasampayuttaṃ   siyā   cittavippayuttaṃ   manāyatanaṃ   na   vattabbaṃ  cittena
sampayuttantipi   cittena   vippayuttantipi   .   dasāyatanā   cittavisaṃsaṭṭhā
dhammāyatanaṃ    siyā    cittasaṃsaṭṭhaṃ    siyā    cittavisaṃsaṭṭhaṃ    manāyatanaṃna
vattabbaṃ   cittena   saṃsaṭṭhantipi   cittena   visaṃsaṭṭhantipi   .   chāyatanā
no    cittasamuṭṭhānā   chāyatanā   siyā   cittasamuṭṭhānā   siyā   no
cittasamuṭṭhānā   .  ekādasāyatanā  no  cittasahabhuno  dhammāyatanaṃ  siyā
Cittasahabhū  siyā  no  cittasahabhū  .  ekādasāyatanā no cittānuparivattino
dhammāyatanaṃ    siyā   cittānuparivatti   siyā   no   cittānuparivatti  .
Ekādasāyatanā     no     cittasaṃsaṭṭhasamuṭṭhānā    dhammāyatanaṃ    siyā
cittasaṃsaṭṭhasamuṭṭhānaṃ   siyā   no  cittasaṃsaṭṭhasamuṭṭhānaṃ  .  ekādasāyatanā
no     cittasaṃsaṭṭhasamuṭṭhānasahabhuno    dhammāyatanaṃ    siyā    cittasaṃsaṭṭha-
samuṭṭhānasahabhū   siyā   no  cittasaṃsaṭṭhasamuṭṭhānasahabhū  .  ekādasāyatanā
no    cittasaṃsaṭṭhasamuṭṭhānānuparivattino   dhammāyatanaṃ   siyā   cittasaṃsaṭṭha-
samuṭṭhānānuparivatti    siyā    no    cittasaṃsaṭṭhasamuṭṭhānānuparivatti  .
Chāyatanā   ajjhattikā   chāyatanā   bāhirā   .   navāyatanā   upādā
dvāyatanā   nupādā   dhammāyatanaṃ   siyā   upādā   siyā  nupādā .
Pañcāyatanā    upādinnā    saddāyatanaṃ   anupādinnaṃ   chāyatanā   siyā
upādinnā siyā anupādinnā.
     [111]   Ekādasāyatanā  nupādānā  dhammāyatanaṃ  siyā  upādānaṃ
siyā    nupādānaṃ    .   dasāyatanā   upādāniyā   dvāyatanā   siyā
upādāniyā   siyā   anupādāniyā   .   dasāyatanā  upādānavippayuttā
dvāyatanā   siyā   upādānasampayuttā   siyā   upādānavippayuttā  .
Dasāyatanā    na    vattabbā   upādānā   ceva   upādāniyā   cāti
upādāniyā  ceva  no  ca  upādānā manāyatanaṃ na vattabbaṃ upādānañceva
upādāniyañcāti   siyā  upādāniyañceva  no ca upādānaṃ siyā na vattabbaṃ
upādāniyañceva   no  ca  upādānanti  dhammāyatanaṃ  siyā  upādānañceva
Upādāniyañca    siyā    upādāniyañceva   no   ca   upādānaṃ   siyā
na    vattabbaṃ    upādānañceva    upādāniyañcātipi    upādāniyañceva
no   ca   upādānantipi  .  dasāyatanā  na  vattabbā  upādānā  ceva
upādānasampayuttā    cātipi    upādānasampayuttā    ceva    no   ca
upādānātipi    manāyatanaṃ    na   vattabbaṃ   upādānañceva   upādāna-
sampayuttañcāti    siyā   upādānasampayuttañceva   no   ca   upādānaṃ
siyā    na   vattabbaṃ   upādānasampayuttañceva   no   ca   upādānanti
dhammāyatanaṃ     siyā     upādānañceva    upādānasampayuttañca    siyā
upādānasampayuttañceva    no    ca    upādānaṃ   siyā   na   vattabbaṃ
upādānañceva      upādānasampayuttañcātipi      upādānasampayuttañceva
no   ca   upādānantipi   .   dasāyatanā   upādānavippayuttaupādāniyā
dvāyatanā    siyā    upādānavippayuttaupādāniyā    siyā   upādāna-
vippayuttaanupādāniyā    siyā    na    vattabbā    upādānavippayutta-
upādāniyātipi upādānavippayuttaanupādāniyātipi.
     [112]  Ekādasāyatanā  no  kilesā  dhammāyatanaṃ  siyā  kileso
siyā   no   kileso   .   dasāyatanā   saṅkilesikā  dvāyatanā  siyā
saṅkilesikā  siyā  asaṅkilesikā  .  dasāyatanā  asaṅkiliṭṭhā  dvāyatanā
siyā   saṅkiliṭṭhā   siyā   asaṅkiliṭṭhā  .  dasāyatanā  kilesavippayuttā
dvāyatanā  siyā  kilesasampayuttā  siyā  kilesavippayuttā  .  dasāyatanā
na  vattabbā  kilesā  ceva  saṅkilesikā  cāti  saṅkilesikā  ceva  no
Ca   kilesā   manāyatanaṃ   na   vattabbaṃ  kileso  ceva  saṅkilesikañcāti
siyā  saṅkilesikañceva  no  ca  kileso  siyā na vattabbaṃ saṅkilesikañceva
no  ca  kilesoti  dhammāyatanaṃ  siyā  kileso  ceva  saṅkilesikañca  siyā
saṅkilesikañceva   no   ca   kileso  siyā  na  vattabbaṃ  kileso  ceva
saṅkilesikañcātipi  saṅkilesikañceva  no  ca  kilesotipi  .  dasāyatanā na
vattabbā   kilesā  ceva  saṅkiliṭṭhā  cātipi  saṅkiliṭṭhā  ceva  no  ca
kilesātipi   manāyatanaṃ   na   vattabbaṃ   kileso   ceva   saṅkiliṭṭhañcāti
siyā  saṅkiliṭṭhañceva  no  ca  kileso  siyā  na  vattabbaṃ saṅkiliṭṭhañceva
no   ca  kilesoti  dhammāyatanaṃ  siyā  kileso  ceva  saṅkiliṭṭhañca  siyā
saṅkiliṭṭhañceva   no   ca   kileso   siyā  na  vattabbaṃ  kileso  ceva
saṅkiliṭṭhañcātipi saṅkiliṭṭhañceva no ca kilesotipi.
     {112.1}  Dasāyatanā  na  vattabbā  kilesā ceva kilesasampayuttā
cātipi  kilesasampayuttā  ceva  no  ca  kilesātipi  manāyatanaṃ  na vattabbaṃ
kileso   ceva   kilesasampayuttañcāti   siyā   kilesasampayuttañceva  no
ca   kileso  siyā  na  vattabbaṃ  kilesasampayuttañceva  no  ca  kilesoti
dhammāyatanaṃ  siyā  kileso ceva kilesasampayuttañca siyā kilesasampayuttañceva
no  ca  kileso  siyā  na  vattabbaṃ  kileso  ceva kilesasampayuttañcātipi
kilesasampayuttañceva  no  ca  kilesotipi  .  dasāyatanā  kilesavippayutta-
saṅkilesikā    dvāyatanā    siyā    kilesavippayuttasaṅkilesikā   siyā
kilesavippayuttaasaṅkilesikā    siyā    na    vattabbā   kilesavippayutta-
saṅkilesikātipi kilesavippayuttaasaṅkilesikātipi.
     [113]   Dasāyatanā   na  dassanena  pahātabbā  dvāyatanā  siyā
dassanena   pahātabbā   siyā   na  dassanena  pahātabbā  .  dasāyatanā
na   bhāvanāya  pahātabbā  dvāyatanā  siyā  bhāvanāya  pahātabbā  siyā
na   bhāvanāya  pahātabbā  .  dasāyatanā  na  dassanena  pahātabbahetukā
dvāyatanā   siyā   dassanena   pahātabbahetukā   siyā   na   dassanena
pahātabbahetukā  .  dasāyatanā  na  bhāvanāya  pahātabbahetukā dvāyatanā
siyā  bhāvanāya  pahātabbahetukā  siyā  na  bhāvanāya  pahātabbahetukā.
Dasāyatanā avitakkā dvāyatanā siyā savitakkā siyā avitakkā.
     {113.1}  Dasāyatanā  avicārā  dvāyatanā  siyā  savicārā siyā
avicārā   .   dasāyatanā  appītikā  dvāyatanā  siyā  sappītikā  siyā
appītikā   .   dasāyatanā  na  pītisahagatā  dvāyatanā  siyā  pītisahagatā
siyā   na   pītisahagatā  .  dasāyatanā  na  sukhasahagatā  dvāyatanā  siyā
sukhasahagatā   siyā   na   sukhasahagatā  .  dasāyatanā  na  upekkhāsahagatā
dvāyatanā   siyā   upekkhāsahagatā   siyā   na   upekkhāsahagatā  .
Dasāyatanā  kāmāvacarā dvāyatanā siyā kāmāvacarā siyā na kāmāvacarā.
Dasāyatanā  na  rūpāvacarā dvāyatanā siyā rūpāvacarā siyā na rūpāvacarā.
Dasāyatanā   na   arūpāvacarā   dvāyatanā  siyā  arūpāvacarā  siyā  na
arūpāvacarā   .  dasāyatanā  pariyāpannā  dvāyatanā  siyā  pariyāpannā
siyā   apariyāpannā   .   dasāyatanā   aniyyānikā   dvāyatanā  siyā
Niyyānikā   siyā   aniyyānikā   .   dasāyatanā   aniyatā  dvāyatanā
siyā  niyatā  siyā  aniyatā  .  dasāyatanā  sauttarā  dvāyatanā  siyā
sauttarā   siyā   anuttarā   .   dasāyatanā  araṇā  dvāyatanā  siyā
saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                   Āyatanavibhaṅgo samatto.
                        ---------



             The Pali Tipitaka in Roman Character Volume 35 page 87-101. https://84000.org/tipitaka/read/roman_read.php?B=35&A=1780              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=1780              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=101&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=101              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1383              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1383              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]