ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1114]   Pañcannaṃ   khandhānaṃ  kati  vipākā  kati  vipākadhammadhammā
kati   nevavipākanavipākadhammadhammā  .pe.  sattannaṃ  cittānaṃ  kati  vipākā
kati   vipākadhammadhammā   kati   nevavipākanavipākadhammadhammā  .  rūpakkhandho
nevavipākanavipākadhammadhammo   cattāro   khandhā   siyā   vipākā   siyā
vipākadhammadhammā siyā nevavipākanavipākadhammadhammā.
     {1114.1}     Dasāyatanā    nevavipākanavipākadhammadhammā    dve
āyatanā   siyā   vipākā   siyā   vipākadhammadhammā  siyā  nevavipāka-
navipākadhammadhammā    .    dasa    dhātuyo   nevavipākanavipākadhammadhammā
pañca   dhātuyo   vipākā   manodhātu  siyā  vipākā  siyā  nevavipāka-
navipākadhammadhammā     dve     dhātuyo     siyā    vipākā    siyā
vipākadhammadhammā       siyā       nevavipākanavipākadhammadhammā      .
Dve   saccā   vipākadhammadhammā   nirodhasaccaṃ   nevavipākanavipākadhammadhammaṃ
dukkhasaccaṃ   siyā   vipākaṃ   siyā   vipākadhammadhammaṃ   siyā   nevavipāka-
navipākadhammadhammaṃ     .     sattindriyā     nevavipākanavipākadhammadhammā
tīṇindriyā     vipākā     dvindriyā    vipākadhammadhammā    aññindriyaṃ
siyā   vipākaṃ   siyā   vipākadhammadhammaṃ  navindriyā  siyā  vipākā  siyā
vipākadhammadhammā    siyā    nevavipākanavipākadhammadhammā   .   cha   hetū
vipākadhammadhammā     tayo    abyākatahetū    siyā    vipākā    siyā
nevavipākanavipākadhammadhammā.
     {1114.2}  Kabaḷiṅkāro  āhāro nevavipākanavipākadhammadhammo tayo
āhārā   siyā   vipākā   siyā   vipākadhammadhammā  siyā  nevavipāka-
navipākadhammadhammā   .   pañca  phassā  vipākā  manodhātusamphasso  siyā
vipāko    siyā    nevavipākanavipākadhammadhammo   manoviññāṇadhātusamphasso
siyā  vipāko  siyā  vipākadhammadhammo  siyā nevavipākanavipākadhammadhammo.
Pañca   vedanā   pañca   saññā   pañca  cetanā  pañca  cittā  vipākā
manodhātu    siyā    vipākāsiyā    nevavipākanavipākadhammadhammā    mano
viññāṇadhātu     siyā     vipākā    siyā    vipākadhammadhammā    siyā
nevavipākanavipākadhammadhammā.



             The Pali Tipitaka in Roman Character Volume 35 page 582-583. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11788              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11788              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1114&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1114              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]