ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1113]   Pañcannaṃ   khandhānaṃ   kati  sukhāya  vedanāya  sampayuttā
kati    dukkhāya   vedanā   sampayuttā   kati   adukkhamasukhāya   vedanāya
sampayuttā   .pe.  sattannaṃ  cittānaṃ  kati  sukhāya  vedanāya  sampayuttā
kati   dukkhāya   vedanāya   sampayuttā   kati   adukkhamasukhāya   vedanāya
sampayuttā  .  dve  khandhā  na  vattabbā  sukhāya vedanāya sampayuttātipi
dukkhāya   vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi
tayo  khandhā  siyā  sukhāya  vedanāya  sampayuttā  siyā dukkhāya vedanāya
sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā.
     {1113.1} Dasāyatanā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya
vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi  manāyatanaṃ
Siyā   sukhāya   vedanāya  sampayuttaṃ  siyā  dukkhāya  vedanāya  sampayuttaṃ
siyā   adukkhamasukhāya   vedanāya   sampayuttaṃ   dhammāyatanaṃ   siyā  sukhāya
vedanāya    sampayuttaṃ    siyā   dukkhāya   vedanāya   sampayuttaṃ   siyā
adukkhamasukhāya   vedanāya  sampayuttaṃ  siyā  na  vattabbaṃ  sukhāya  vedanāya
sampayuttantipi     dukkhāya    vedanāya    sampayuttantipi    adukkhamasukhāya
vedanāya sampayuttantipi.
     {1113.2}   Dasa   dhātuyo   na   vattabbā   sukhāya   vedanāya
sampayuttātipi     dukkhāya    vedanāya    sampayuttātipi    adukkhamasukhāya
vedanāya    sampayuttātipi    pañca   dhātuyo   adukkhamasukhāya   vedanāya
sampayuttā    kāyaviññāṇadhātu    siyā   sukhāya   vedanāya   sampayuttā
siyā   dukkhāya   vedanāya   sampayuttā   manoviññāṇadhātu  siyā  sukhāya
vedanāya   sampayuttā   siyā   dukkhāya   vedanāya   sampayuttā   siyā
adukkhamasukhāya   vedanāya   sampayuttā  dhammadhātu  siyā  sukhāya  vedanāya
sampayuttā   siyā   dukkhāya   vedanāya  sampayuttā  siyā  adukkhamasukhāya
vedanāya  sampayuttā  siyā  na  vattabbā  sukhāya  vedanāya sampayuttātipi
dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi.
     {1113.3}  Dve  saccā  siyā  sukhāya  vedanāya sampayuttā siyā
adukkhamasukhāya   vedanāya   sampayuttā   nirodhasaccaṃ   na  vattabbaṃ  sukhāya
vedanāya   sampayuttantipi  dukkhāya  vedanāya  sampayuttantipi  adukkhamasukhāya
vedanāya     sampayuttantipi    dukkhasaccaṃ    siyā    sukhāya    vedanāya
sampayuttaṃ   siyā   dukkhāya   vedanāya   sampayuttaṃ   siyā  adukkhamasukhāya
Vedanāya   sampayuttaṃ  siyā  na  vattabbaṃ  sukhāya  vedanāya  sampayuttantipi
dukkhāya vedanāya sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.
     {1113.4} Dvādasindriyā na vattabbā sukhāya vedanāya sampayuttātipi
dukkhāya   vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya  sampayuttātipi
cha   indriyā   siyā  sukhāya  vedanāya  sampayuttā  siyā  adukkhamasukhāya
vedanāya   sampayuttā   tīṇindriyā   siyā  sukhāya  vedanāya  sampayuttā
siyā   dukkhāya   vedanāya   sampayuttā   siyā  adukkhamasukhāya  vedanāya
sampayuttā    jīvitindriyaṃ   siyā   sukhāya   vedanāya   sampayuttaṃ   siyā
dukkhāya   vedanāya   sampayuttaṃ  siyā  adukkhamasukhāya  vedanāya  sampayuttaṃ
siyā   na   vattabbaṃ  sukhāya  vedanāya  sampayuttantipi  dukkhāya  vedanāya
sampayuttantipi adukkhamasukhāya vedanāya sampayuttantipi.
     {1113.5}  Doso  akusalahetu  dukkhāya  vedanāya sampayutto satta
hetū  siyā  sukhāya  vedanāya  sampayuttā  siyā  adukkhamasukhāya  vedanāya
samupayuttā  moho  akusalahetu  siyā  sukhāya  vedanāya  sampayutto  siyā
dukkhāya vedanāya sampayutto siyā adukkhamasukhāya vedanāya sampayutto.
     {1113.6}  Kabaḷiṅkāro  āhāro  na  vattabbo  sukhāya vedanāya
sampayuttotipi   dukkhāya  vedanāya  sampayuttotipi  adukkhamasukhāya  vedanāya
sampayuttotipi  tayo  āhārā  siyā  sukhāya  vedanāya  sampayuttā  siyā
dukkhāya  vedanāya  sampayuttā  siyā  adukkhamasukhāya vedanāya sampayuttā.
Pañca    phassā    adukkhamasukhāya   vedanāya   sampayuttā   kāyasamphasso
Siyā  sukhāya  vedanāya  sampayutto  siyā  dukkhāya  vedanāya  sampayutto
manoviññāṇadhātusamphasso     siyā     sukhāya    vedanāya    sampayutto
siyā   dukkhāya   vedanāya   sampayutto   siyā  adukkhamasukhāya  vedanāya
sampayutto  .  satta  vedanā  na  vattabbā sukhāya vedanāya sampayuttātipi
dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi.
     {1113.7}  Pañca  saññā  pañca  cetanā pañca cittā adukkhamasukhāya
vedanāya   sampayuttā   kāyaviññāṇaṃ   siyā  sukhāya  vedanāya  sampayuttaṃ
siyā   dukkhāya   vedanāya   sampayuttaṃ   manoviññāṇadhātu   siyā  sukhāya
vedanāya   sampayuttā   siyā   dukkhāya   vedanāya   sampayuttā   siyā
adukkhamasukhāya vedanāya sampayuttā.



             The Pali Tipitaka in Roman Character Volume 35 page 579-582. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11727              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11727              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1113&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1113              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]