ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1109]   Pañcannaṃ   khandhānaṃ   kati  sārammaṇā  kati  anārammaṇā
.pe.   sattannaṃ   cittānaṃ   kati   sārammaṇā   kati   anārammaṇā  .
Rūpakkhandho   anārammaṇo   cattāro   khandhā  sārammaṇā  .  dasāyatanā
anārammaṇā    manāyatanaṃ    sārammaṇaṃ    dhammāyatanaṃ    siyā   sārammaṇaṃ
siyā   anārammaṇaṃ   .   dasa   dhātuyo   anārammaṇā   satta   dhātuyo
sārammaṇā    dhammadhātu    siyā   sārammaṇā   siyā   anārammaṇā  .
Dve     saccā    sārammaṇā    nirodhasaccaṃ    anārammaṇaṃ    dukkhasaccaṃ
siyā    sārammaṇaṃ   siyā   anārammaṇaṃ   .   sattindriyā   anārammaṇā
cuddasindriyā    sārammaṇā    jīvitindriyaṃ    siyā    sārammaṇaṃ    siyā
anārammaṇaṃ   .   nava   hetū   sārammaṇā   .   kabaḷiṃkāro   āhāro
anārammaṇo   tayo   āhārā   sārammaṇā   .   satta   phassā  satta
vedanā satta saññā satta cetanā satta cittā sārammaṇā.
     [1110]    Pañcannaṃ    khandhānaṃ    kati   sārammaṇārammaṇā   kati
anārammaṇārammaṇā   kati   anārammaṇā   .pe.   sattannaṃ  cittānaṃ  kati
sārammaṇārammaṇā    kati    anārammaṇārammaṇā   kati   anārammaṇā  .
Rūpakkhandho   anārammaṇo   cattāro   khandhā   siyā   sārammaṇārammaṇā
siyā    anārammaṇārammaṇā    .   dasāyatanā   anārammaṇā   manāyatanaṃ
siyā    sārammaṇārammaṇaṃ   siyā   anārammaṇārammaṇaṃ   dhammāyatanaṃ   siyā
sārammaṇārammaṇaṃ siyā anārammaṇārammaṇaṃ siyā anārammaṇaṃ.
     {1110.1}  Dasa  dhātuyo anārammaṇā cha dhātuyo anārammaṇārammaṇā
manoviññāṇadhātu    siyā   sārammaṇārammaṇā   siyā   anārammaṇārammaṇā
dhammadhātu     siyā     sārammaṇārammaṇā    siyā    anārammaṇārammaṇā
siyā     anārammaṇā     .     nirodhasaccaṃ    anārammaṇaṃ    maggasaccaṃ
anārammaṇārammaṇaṃ     samudayasaccaṃ     siyā     sārammaṇārammaṇaṃ    siyā
anārammaṇārammaṇaṃ     dukkhasaccaṃ     siyā     sārammaṇārammaṇaṃ     siyā
anārammaṇārammaṇaṃ    siyā   anārammaṇaṃ   .   sattindriyā   anārammaṇā
Pañcindriyā   anārammaṇārammaṇā   navindriyā   siyā   sārammaṇārammaṇā
siyā     anārammaṇārammaṇā     jīvitindriyaṃ    siyā    sārammaṇārammaṇaṃ
siyā   anārammaṇārammaṇaṃ   siyā   anārammaṇaṃ   .   nava   hetū   siyā
sārammaṇārammaṇā     siyā     anārammaṇārammaṇā    .    kabaḷiṅkāro
āhāro    anārammaṇo    tayo   āhārā   siyā   sārammaṇārammaṇā
siyā    anārammaṇārammaṇā    .    cha    phassā    anārammaṇārammaṇā
manoviññāṇadhātusamphasso       siyā       sārammaṇārammaṇo      siyā
anārammaṇārammaṇo   .  cha  vedanā  cha  saññā  cha  cetanā  cha  cittā
anārammaṇārammaṇā      manoviññāṇadhātu     siyā     sārammaṇārammaṇā
siyā anārammaṇārammaṇā.
                      ----------



             The Pali Tipitaka in Roman Character Volume 35 page 575-577. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11651              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11651              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1109&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1109              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]