ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1102]  Kāmāvacarā  dhammā  na  kāmāvacarā  dhammā  rūpāvacarā
dhammā   na   rūpāvacarā   dhammā  arūpāvacarā  dhammā   na  arūpāvacarā
dhammā pariyāpannā dhammā apariyāpannā dhammā.
     [1103]    Katame   dhammā   kāmāvacarā   heṭṭhato   avīcinirayaṃ
pariyantaṃ   karitvā   uparito   paranimmitavasavattī   deve  anto  karitvā
yaṃ  etasmiṃ  antare  etthāvacarā  ettha  pariyāpannā khandhadhātuāyatanā
rūpaṃ   vedanā  saññā  saṅkhārā  viññāṇaṃ  ime  dhammā  kāmāvacarā .
Katame   dhammā   na  kāmāvacarā  rūpāvacarā  arūpāvacarā  apariyāpannā
ime   dhammā  na  kāmāvacarā  .  katame  dhammā  rūpāvacarā  heṭṭhato
brahmalokaṃ  pariyantaṃ  karitvā  uparito  akaniṭṭhe  deve  anto  karitvā
yaṃ   etasmiṃ   antare   etthāvacarā  ettha  pariyāpannā  samāpannassa
vā    upapannassa    vā    diṭṭhadhammasukhavihārissa    vā   cittacetasikā
dhammā    ime   dhammā   rūpāvacarā  .  katame  dhammā  na  rūpāvacarā
kāmāvacarā  arūpāvacarā  apariyāpannā  ime  dhammā  na  rūpāvacarā .
Katame     dhammā    arūpāvacarā    heṭṭhato    ākāsānañcāyatanūpage
Deve    pariyantaṃ     karitvā    uparito    nevasaññānāsaññāyatanūpage
deve  anto  karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā
samāpannassa    vā    upapannassa    vā    diṭṭhadhammasukhavihārissa    vā
cittacetasikā   dhammā  ime  dhammā  arūpāvacarā  .  katame  dhammā  na
arūpāvacarā   kāmāvacarā   rūpāvacarā   apariyāpannā  ime  dhammā  na
arūpāvacarā  .  katame  dhammā  pariyāpannā  sāsavā kusalākusalābyākatā
dhammā   kāmāvacarā  rūpāvacarā  arūpāvacarā  rūpakkhandho  vedanākkhandho
saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho     ime    dhammā
pariyāpannā   .   katame   dhammā  apariyāpannā  maggā  ca  maggaphalāni
ca asaṅkhatā ca dhātu ime dhammā apariyāpannā.
                      ----------



             The Pali Tipitaka in Roman Character Volume 35 page 566-567. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11453              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11453              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1102&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1102              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]