ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1091]   Pañcannaṃ   khandhānaṃ   kati  kāmadhātupariyāpannā  kati  na
kāmadhātupariyāpannā   .pe.  sattannaṃ  cittānaṃ  kati  kāmadhātupariyāpannā
kati    na   kāmadhātupariyāpannā   .   rūpakkhandho   kāmadhātupariyāpanno
cattāro   khandhā   siyā   kāmadhātupariyāpannā   siyā   na  kāmadhātu-
pariyāpannā      .     dasāyatanā     kāmadhātupariyāpannā     dve
āyatanā   siyā  kāmadhātupariyāpannā  siyā  na  kāmadhātupariyāpannā .
Soḷasa     dhātuyo    kāmadhātupariyāpannā    dve    dhātuyo    siyā
kāmadhātupariyāpannā   siyā   na   kāmadhātupariyāpannā   .   samudayasaccaṃ
kāmadhātupariyāpannaṃ   dve   saccā   na   kāmadhātupariyāpannā  dukkhasaccaṃ
siyā   kāmadhātupariyāpannaṃ   siyā  na  kāmadhātupariyāpannaṃ  .  dasindriyā
kāmadhātupariyāpannā   tīṇindriyā   na   kāmadhātupariyāpannā   navindriyā
siyā   kāmadhātupariyāpannā   siyā   na   kāmadhātupariyāpannā  .  tayo
akusalahetū   kāmadhātupariyāpannā   cha   hetū  siyā  kāmadhātupariyāpannā
siyā     na     kāmadhātupariyāpannā    .    kabaḷiṅkāro    āhāro
kāmadhātupariyāpanno    tayo    āhārā    siyā   kāmadhātupariyāpannā
siyā   na   kāmadhātupariyāpannā   .   cha   phassā  kāmadhātupariyāpannā
Manoviññāṇadhātusamphasso     siyā    kāmadhātupariyāpanno    siyā    na
kāmadhātupariyāpanno    .    cha   vedanā   cha   saññā   cha   cetanā
cha      cittā      kāmadhātupariyāpannā     manoviññāṇadhātu     siyā
kāmadhātupariyāpannā siyā na kāmadhātupariyāpannā.
     [1092]   Pañcannaṃ   khandhānaṃ   kati   rūpadhātupariyāpannā  kati  na
rūpadhātupariyāpannā   .pe.   sattannaṃ   cittānaṃ  kati  rūpadhātupariyāpannā
kati   na   rūpadhātupariyāpannā   .   rūpakkhandho   na  rūpadhātupariyāpanno
cattāro    khandhā   siyā   rūpadhātupariyāpannā   siyā   na   rūpadhātu-
pariyāpannā   .   dasāyatanā   na  rūpadhātupariyāpannā  dve  āyatanā
siyā   rūpadhātupariyāpannā   siyā   na   rūpadhātupariyāpannā   .  soḷasa
dhātuyo  na  rūpadhātupariyāpannā  dve  dhātuyo  siyā  rūpadhātupariyāpannā
siyā   na   rūpadhātupariyāpannā   .  tīṇi  saccā  na  rūpadhātupariyāpannā
dukkhasaccaṃ siyā rūpadhātupariyāpannaṃ siyā na rūpadhātupariyāpannaṃ.
     {1092.1}   Terasindriyā   na   rūpadhātupariyāpannā   navindriyā
siyā   rūpadhātupariyāpannā   siyā   na   rūpadhātupariyāpannā   .   tayo
akusalahetū   na   rūpadhātupariyāpannā  cha  hetū  siyā  rūpadhātupariyāpannā
siyā  na  rūpadhātupariyāpannā. Kabaḷiṅkāro āhāro na rūpadhātupariyāpanno
tayo  āhārā  siyā  rūpadhātupariyāpannā  siyā  na rūpadhātupariyāpannā.
Cha     phassā     na     rūpadhātupariyāpannā    manoviññāṇadhātusamphasso
siyā     rūpadhātupariyāpanno    siyā    na    rūpadhātupariyāpanno   .
Cha   vedanā  cha  saññā  cha  cetanā  cha  cittā  na  rūpadhātupariyāpannā
manoviññāṇadhātu         siyā        rūpadhātupariyāpannā        siyā
na rūpadhātupariyāpannā.
     [1093]   Pañcannaṃ   khandhānaṃ   kati  arūpadhātupariyāpannā  kati  na
arūpadhātupariyāpannā   .pe.  sattannaṃ  cittānaṃ  kati  arūpadhātupariyāpannā
kati   na   arūpadhātupariyāpannā   .  rūpakkhandho  na  arūpadhātupariyāpanno
cattāro  khandhā  siyā arūpadhātupariyāpannā siyā na arūpadhātupariyāpannā.
Dasāyatanā   na   arūpadhātupariyāpannā  dve  āyatanā  siyā  arūpadhātu-
pariyāpannā   siyā   na   arūpadhātupariyāpannā  .  soḷasa  dhātuyo  na
arūpadhātupariyāpannā    dve    dhātuyo    siyā    arūpadhātupariyāpannā
siyā   na  arūpadhātupariyāpannā  .  tīṇi  saccā  na  arūpadhātupariyāpannā
dukkhasaccaṃ siyā arūpadhātupariyāpannaṃ siyā na arūpadhātupariyāpannaṃ.
     {1093.1}   Cuddasindriyā   na  arūpadhātupariyāpannā  aṭṭhindriyā
siyā   arūpadhātupariyāpannā   siyā   na   arūpadhātupariyāpannā  .  tayo
akusalahetū    na   arūpadhātupariyāpannā   cha   hetū   siyā   arūpadhātu-
pariyāpannā    siyā    na    arūpadhātupariyāpannā    .   kabaḷiṅkāro
āhāro     na     arūpadhātupariyāpanno    tayo    āhārā    siyā
arūpadhātupariyāpannā    siyā   na   arūpadhātupariyāpannā   .  cha  phassā
na       arūpadhātupariyāpannā       manoviññāṇadhātusamphasso      siyā
arūpadhātupariyāpanno   siyā  na  arūpadhātupariyāpanno  .  cha  vedanā  cha
Saññā  cha  cetanā  cha  cittā  na  arūpadhātupariyāpannā  manoviññāṇadhātu
siyā arūpadhātupariyāpannā siyā na arūpadhātupariyāpannā.
     [1094]   Pañcannaṃ  khandhānaṃ  kati  pariyāpannā  kati  apariyāpannā
.pe.   sattannaṃ   cittānaṃ   kati   pariyāpannā   kati  apariyāpannā .
Rūpakkhandho   pariyāpanno   cattāro   khandhā   siyā  pariyāpannā  siyā
apariyāpannā   .   dasāyatanā   pariyāpannā   dve   āyatanā   siyā
pariyāpannā   siyā   apariyāpannā   .   soḷasa   dhātuyo  pariyāpannā
dve  dhātuyo  siyā  pariyāpannā  siyā  apariyāpannā  .  dve  saccā
pariyāpannā   dve   saccā   apariyāpannā  .  dasindriyā  pariyāpannā
tīṇindriyā    apariyāpannā    navindriyā    siyā   pariyāpannā   siyā
apariyāpannā   .   tayo   akusalahetū   pariyāpannā   cha   hetū  siyā
pariyāpannā    siyā    apariyāpannā    .    kabaḷiṅkāro    āhāro
pariyāpanno  tayo  āhārā  siyā  pariyāpannā  siyā  apariyāpannā .
Cha      phassā      pariyāpannā     manoviññāṇadhātusamphasso     siyā
pariyāpanno  siyā  apariyāpanno  .  cha  vedanā  cha  saññā  cha cetanā
cha    cittā    pariyāpannā    manoviññāṇadhātu    siyā    pariyāpannā
siyā apariyāpannā.
                    --------------



             The Pali Tipitaka in Roman Character Volume 35 page 550-553. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11111              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11111              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1091&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1091              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]