ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [991]   Tattha   katamāni  cha  vivādamūlāni  kodho  makkho  issā
sātheyyaṃ pāpicchatā sandiṭṭhiparāmāsitā imāni cha vivādamūlāni.
     [992]  Tattha  katame  cha  chandarāgā  gehasitā  dhammā manāpikesu
rūpesu  gehasito  rāgo  sārāgo  .pe.  cittassa  sārāgo manāpikesu
saddesu    .pe.   manāpikesu   gandhesu   .pe.   manāpikesu   rasesu
.pe.   manāpikesu   phoṭṭhabbesu  .pe.  manāpikesu  dhammesu  gehasito
Rāgo   sārāgo   .pe.   cittassa   sārāgo   ime  cha  chandarāgā
gehasitā dhammā.
     [993]   Tattha   katamāni   cha   virodhavatthūni  amanāpikesu  rūpesu
cittassa   āghāto   paṭighāto  .pe.  caṇḍikkaṃ  assuropo  anattamanatā
cittassa   amanāpikesu   saddesu   .pe.   amanāpikesu  gandhesu  .pe.
Amanāpikesu  rasesu  .pe.  amanāpikesu  phoṭṭhabbesu  .pe. Amanāpikesu
dhammesu   cittassa   āghāto   paṭighāto   .pe.   caṇḍikkaṃ  assuropo
anattamanatā cittassa imāni cha virodhavatthūni.
     [994]   Tattha   katame   cha   taṇhākāyā  rūpataṇhā  saddataṇhā
gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā    ime    cha
taṇhākāyā.
     [995]   Tattha   katame   cha  agāravā  satthari  agāravo  viharati
appaṭisso   dhamme   .pe.  saṅghe  .pe.  sikkhāya  .pe.  appamāde
.pe. Paṭisanthāre agāravo viharati appaṭisso ime cha agāravā.
     [996]   Tattha   katame   cha   parihāniyā   dhammā  kammārāmatā
bhassārāmatā      niddārāmatā     saṅgaṇikārāmatā     saṃsaggārāmatā
papañcārāmatā ime cha parihāniyā dhammā.
     [997]  Tattha  katame  aparepi  cha  parihāniyā dhammā kammārāmatā
bhassārāmatā   niddārāmatā   saṅgaṇikārāmatā  dovacassatā  pāpamittatā
ime cha parihāniyā dhammā.
     [998]  Tattha  katame  cha  somanassupavicārā  cakkhunā  rūpaṃ  disvā
somanassaṭṭhāniyaṃ    rūpaṃ    upavicarati   sotena   saddaṃ   sutvā   .pe.
Ghānena  gandhaṃ  ghāyitvā  .pe.  jivhāya  rasaṃ  sāyitvā  .pe. Kāyena
phoṭṭhabbaṃ   phusitvā   .pe.   manasā   dhammaṃ   viññāya  somanassaṭṭhāniyaṃ
dhammaṃ upavicarati ime cha somanassupavicārā.
     [999]  Tattha  katame  cha  domanassupavicārā  cakkhunā  rūpaṃ  disvā
domanassaṭṭhāniyaṃ    rūpaṃ    upavicarati   sotena   saddaṃ   sutvā   .pe.
Ghānena  gandhaṃ  ghāyitvā  .pe.  jivhāya  rasaṃ  sāyitvā  .pe. Kāyena
phoṭṭhabbaṃ   phusitvā   .pe.   manasā   dhammaṃ   viññāya  domanassaṭṭhāniyaṃ
dhammaṃ upavicarati ime cha domanassupavicārā.
     [1000]  Tattha  katame  cha  upekkhūpavicārā  cakkhunā  rūpaṃ  disvā
upekkhaṭṭhāniyaṃ   rūpaṃ   upavicarati  sotena  saddaṃ  sutvā  .pe.  ghānena
gandhaṃ   ghāyitvā   .pe.   jivhāya   rasaṃ   sāyitvā   .pe.  kāyena
phoṭṭhabbaṃ   phusitvā   .pe.   manasā   dhammaṃ   viññāya   upekkhaṭṭhāniyaṃ
dhammaṃ upavicarati ime cha upekkhūpavicārā.
     [1001]   Tattha  katamāni  cha  gehasitāni  somanassāni  manāpikesu
rūpesu  gehasitaṃ  cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ
vedayitaṃ   cetosamphassajā   sātā   sukhā  vedanā  manāpikesu  saddesu
.pe.  manāpikesu  gandhesu  .pe.  manāpikesu  rasesu  .pe. Manāpikesu
phoṭṭhabbesu  .pe.  manāpikesu  dhammesu  gehasitaṃ  cetasikaṃ  sātaṃ cetasikaṃ
Sukhaṃ   cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā  sātā  sukhā
vedanā imāni cha gehasitāni somanassāni.
     [1002]  Tattha  katamāni  cha  gehasitāni  domanassāni  amanāpikesu
rūpesu   gehasitaṃ  cetasikaṃ  asātaṃ  cetasikaṃ  dukkhaṃ  cetosamphassajaṃ  asātaṃ
dukkhaṃ   vedayitaṃ   cetosamphassajā  asātā  dukkhā  vedanā  amanāpikesu
saddesu   .pe.   amanāpikesu   gandhesu   .pe.   amanāpikesu  rasesu
.pe.   amanāpikesu  phoṭṭhabbesu  .pe.  amanāpikesu  dhammesu  gehasitaṃ
cetasikaṃ   asātaṃ   cetasikaṃ  dukkhaṃ  cetosamphassajaṃ  asātaṃ  dukkhaṃ  vedayitaṃ
cetosamphassajā   asātā   dukkhā   vedanā   imāni   cha   gehasitāni
domanassāni.
     [1003]  Tattha  katamā  cha  gehasitā  upekkhā  upekkhaṭṭhānikesu
rūpesu  gehasitaṃ  cetasikaṃ  neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ adukkhamasukhaṃ
vedayitaṃ    cetosamphassajā    adukkhamasukhā   vedanā   upekkhaṭṭhānikesu
saddesu   .pe.   upekkhaṭṭhānikesu   gandhesu  .pe.  upekkhaṭṭhānikesu
rasesu   .pe.  upekkhaṭṭhānikesu  phoṭṭhabbesu  .pe.  upekkhaṭṭhānikesu
dhammesu  gehasitaṃ  cetasikaṃ  neva  sātaṃ  nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ
vedayitaṃ   cetosamphassajā   adukkhamasukhā   vedanā   imā  cha  gehasitā
upekkhā.
     [1004]   Tattha   katamā   cha  diṭṭhiyo  atthi  me  attāti  vā
assa   saccato   thetato   diṭṭhi   uppajjati   natthi  me  attāti  vā
Assa   saccato  thetato  diṭṭhi  uppajjati  attanā  attānaṃ  sañjānāmīti
vā   assa   saccato   thetato   diṭṭhi   uppajjati   attanā  anattānaṃ
sañjānāmīti   vā   assa   saccato  thetato  diṭṭhi  uppajjati  anattanā
attānaṃ   sañjānāmīti   vā   assa   saccato  thetato  diṭṭhi  uppajjati
so  me  ayaṃ  attā  vado vedeyyo tatra tatra dīgharattaṃ kalyāṇapāpakānaṃ
dhammānaṃ  vipākaṃ  paccanubhoti  na  so  jāto  nāhosi  na  so  jāto na
bhavissati   nicco   dhuvo  sassato  avipariṇāmadhammoti  vā  assa  saccato
thetato diṭṭhi uppajjati  imā cha diṭṭhiyo.
                         Chakkaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 513-517. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10369              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10369              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=991&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=71              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=991              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12910              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12910              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]