ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [11]   Sārammaṇā   dhammā   anārammaṇā  dhammā  cittā  dhammā
nocittā   dhammā   cetasikā  dhammā  acetasikā  dhammā  cittasampayuttā
dhammā    cittavippayuttā   dhammā   cittasaṃsaṭṭhā   dhammā   cittavisaṃsaṭṭhā
dhammā   cittasamuṭṭhānā   dhammā   nocittasamuṭṭhānā  dhammā  cittasahabhuno
dhammā      nocittasahabhuno     dhammā     cittānuparivattino     dhammā
nocittānuparivattino       dhammā      cittasaṃsaṭṭhasamuṭṭhānā      dhammā
nocittasaṃsaṭṭhasamuṭṭhānā     dhammā    cittasaṃsaṭṭhasamuṭṭhānasahabhuno    dhammā
nocittasaṃsaṭṭhasamuṭṭhānasahabhuno     dhammā    cittasaṃsaṭṭhasamuṭṭhānānuparivattino
dhammā      nocittasaṃsaṭṭhasamuṭṭhānānuparivattino     dhammā     ajjhattikā
dhammā    bāhirā    dhammā    upādā    dhammā   noupādā   dhammā
upādinnā dhammā anupādinnā dhammā.
                       Mahantaradukaṃ.



             The Pali Tipitaka in Roman Character Volume 34 page 5. https://84000.org/tipitaka/read/roman_read.php?B=34&A=87              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=87              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=11&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=11              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]