ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [913]   Katame   dhammā  āsavā  cattāro  āsavā  kāmāsavo
bhavāsavo   diṭṭhāsavo   avijjāsavo   kāmāsavo   aṭṭhasu  lobhasahagatesu
cittuppādesu   uppajjati   bhavāsavo   catūsu  diṭṭhigatavippayuttalobhasahagatesu
cittuppādesu     uppajjati    diṭṭhāsavo    catūsu    diṭṭhigatasampayuttesu
cittuppādesu        uppajjati        avijjāsavo       sabbākusalesu
uppajjati   ime   dhammā   āsavā   .   katame   dhammā   noāsavā
ṭhapetvā    āsave    avasesaṃ   akusalaṃ   catūsu   bhūmīsu   kusalaṃ   catūsu
bhūmīsu    vipāko    tīsu    bhūmīsu    kiriyābyākataṃ   rūpañca   nibbānañca
Ime dhammā noāsavā.
     [914]   Katame   dhammā   sāsavā   tīsu   bhūmīsu   kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   sāsavā  .  katame  dhammā  anāsavā  cattāro  maggā
apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca   ime  dhammā
anāsavā.
     [915]   Katame   dhammā  āsavasampayuttā  dve  domanassasahagatā
cittuppādā    etthuppannaṃ    mohaṃ   ṭhapetvā   vicikicchāsahagataṃ   mohaṃ
uddhaccasahagataṃ  mohaṃ ṭhapetvā avasesaṃ akusalaṃ ime dhammā āsavasampayuttā.
Katame      dhammā     āsavavippayuttā     dvīsu     domanassasahagatesu
cittuppādesu      uppanno     moho     vicikicchāsahagato     moho
uddhaccasahagato   moho   catūsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko
tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā
āsavavippayuttā.
     [916]   Katame   dhammā   āsavācevasāsavāca   teva   āsavā
āsavācevasāsavāca    .    katame    dhammā    sāsavācevanocaāsavā
ṭhapetvā   āsave   avasesaṃ   akusalaṃ   tīsu   bhūmīsu   kusalaṃ  tīsu  bhūmīsu
vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ   ime   dhammā
sāsavācevanocaāsavā   .   anāsavā   dhammā  na  vattabbā  āsavā-
cevasāsavācātipi sāsavācevanocaāsavātipi.
     [917]    Katame    dhammā   āsavācevaāsavasampayuttāca   yattha
dve   tayo   āsavā   ekato   uppajjanti   ime  dhammā  āsavā-
cevaāsavasampayuttāca    .    katame    dhammā   āsavasampayuttāceva-
nocaāsavā    ṭhapetvā   āsave   avasesaṃ   akusalaṃ   ime   dhammā
āsavasampayuttācevanocaāsavā    .    āsavavippayuttā    dhammā    na
vattabbā      āsavācevaāsavasampayuttācātipi     āsavasampayuttāceva-
nocaāsavātipi.
     [918]  Katame  dhammā  āsavavippayuttā  sāsavā  dvīsu domanassa-
sahagatesu   cittuppādesu   uppanno   moho   vicikicchāsahagato  moho
uddhaccasahagato   moho   tīsu   bhūmīsu   kusalaṃ   tīsu  bhūmīsu  vipāko  tīsu
bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ   ime   dhammā   āsavavippayuttā
sāsavā  .  katame  dhammā  āsavavippayuttā  anāsavā  cattāro  maggā
apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca   ime  dhammā
āsavavippayuttā   anāsavā   .   āsavasampayuttā  dhammā  na  vattabbā
āsavavippayuttā sāsavātipi āsavavippayuttā anāsavātipi.
                                    -------------



             The Pali Tipitaka in Roman Character Volume 34 page 355-357. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7112              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7112              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=913&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=913              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]