ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

                      Atthuddhārakaṇḍaṃ
     [878]   Katame  dhammā  kusalā  catūsu  bhūmīsu  kusalaṃ  ime  dhammā
kusalā   .   katame   dhammā  akusalā  dvādasa  akusalacittuppādā  ime
dhammā   akusalā   .   katame  dhammā  abyākatā  catūsu  bhūmīsu  vipāko
tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā abyākatā.
     [879]  Katame  dhammā  sukhāyavedanāyasampayuttā  kāmāvacarakusalato
cattāro        somanassasahagatā        cittuppādā        akusalato
cattāro    kāmāvacarakusalassa    vipākato    ca   kiriyato   ca   pañca
rūpāvacaratikacatukkajjhānā    kusalato   ca   vipākato   ca   kiriyato   ca
lokuttaratikacatukkajjhānā    kusalato    ca   vipākato   ca   etthuppannaṃ
sukhaṃ vedanaṃ ṭhapetvā ime dhammā sukhāyavedanāyasampayuttā.
     {879.1}    Katame    dhammā   dukkhāyavedanāyasampayuttā   dve
domanassasahagatā    cittuppādā   dukkhasahagataṃ   kāyaviññāṇaṃ   etthuppannaṃ
dukkhaṃ   vedanaṃ   ṭhapetvā   ime   dhammā  dukkhāyavedanāyasampayuttā .
Katame     dhammā    adukkhamasukhāyavedanāyasampayuttā    kāmāvacarakusalato
cattāro   upekkhāsahagatā  cittuppādā  akusalato  cha  kāmāvacarakusalassa
vipākato   dasa   akusalassa  vipākato  cha  kiriyato  cha  rūpāvacaraṃ  catutthaṃ
jhānaṃ  kusalato  ca  vipākato  ca  kiriyato  ca  cattāro āruppā kusalato
ca       vipākato       ca       kiriyato       ca       lokuttaraṃ
Catutthaṃ   jhānaṃ   kusalato   ca   vipākato   ca   etthuppannaṃ  adukkhamasukhaṃ
vedanaṃ   ṭhapetvā   ime   dhammā   adukkhamasukhāyavedanāyasampayuttā  .
Tisso   ca   vedanā   rūpañca   nibbānañca  ime  dhammā  na  vattabbā
sukhāyavedanāyasampayuttātipi dukkhāyavedanāyasampayuttātipi
adukkhamasukhāyavedanāyasampayuttātipi.
     [880]   Katame   dhammā   vipākā   catūsu  bhūmīsu  vipāko  ime
dhammā   vipākā   .   katame   dhammā   vipākadhammadhammā   catūsu  bhūmīsu
kusalaṃ   akusalaṃ   ime   dhammā   vipākadhammadhammā   .   katame   dhammā
nevavipākanavipākadhammadhammā     tīsu     bhūmīsu    kiriyābyākataṃ    rūpañca
nibbānañca ime dhammā nevavipākanavipākadhammadhammā.
     [881]   Katame   dhammā  upādinnupādāniyā  tīsu  bhūmīsu  vipāko
yañca   rūpaṃ   kammassa   katattā   ime   dhammā  upādinnupādāniyā .
Katame    dhammā    anupādinnupādāniyā    tīsu   bhūmīsu   kusalaṃ   akusalaṃ
tīsu   bhūmīsu   kiriyābyākataṃ   yañca   rūpaṃ   na   kammassa  katattā  ime
dhammā   anupādinnupādāniyā   .  katame  dhammā  anupādinnānupādāniyā
cattāro   maggā   apariyāpannā  cattāri  ca  sāmaññaphalāni  nibbānañca
ime dhammā anupādinnānupādāniyā.
     [882]     Katame     dhammā    saṅkiliṭṭhasaṅkilesikā    dvādasa
akusalacittuppādā      ime     dhammā     saṅkiliṭṭhasaṅkilesikā    .
Katame  dhammā  asaṅkiliṭṭhasaṅkilesikā  tīsu  bhūmīsu  kusalaṃ  tīsu bhūmīsu vipāko
Tīsu  bhūmīsu  kiriyābyākataṃ  sabbañca rūpaṃ ime dhammā asaṅkiliṭṭhasaṅkilesikā.
Katame      dhammā     asaṅkiliṭṭhāsaṅkilesikā     cattāro     maggā
apariyāpannā     cattāri    ca    sāmaññaphalāni    nibbānañca    ime
dhammā asaṅkiliṭṭhāsaṅkilesikā.
     [883]   Katame   dhammā  savitakkasavicārā  kāmāvacarakusalaṃ  akusalaṃ
kāmāvacarakusalassa     vipākato    ekādasa    cittuppādā    akusalassa
vipākato   dve  kiriyato  ekādasa  rūpāvacaraṃ  paṭhamaṃ  jhānaṃ  kusalato  ca
vipākato  ca  kiriyato  ca  lokuttaraṃ  paṭhamaṃ  jhānaṃ  kusalato ca vipākato ca
etthuppanne  vitakkavicāre  ṭhapetvā  ime  dhammā  savitakkasavicārā .
Katame   dhammā   avitakkavicāramattā   rūpāvacarapañcakanaye   dutiyaṃ   jhānaṃ
kusalato   ca  vipākato  ca  kiriyato  ca  lokuttarapañcakanaye  dutiyaṃ  jhānaṃ
kusalato   ca  vipākato  ca  etthuppannaṃ  vicāraṃ  ṭhapetvā  ime  dhammā
avitakkavicāramattā    .    katame    dhammā    avitakkāvicārā   dve
pañcaviññāṇāni    rūpāvacaratikatikajjhānā    kusalato   ca   vipākato   ca
kiriyato  ca  cattāro  āruppā  kusalato  ca  vipākato  ca  kiriyato  ca
lokuttaratikatikajjhānā    kusalato    ca    vipākato    ca    pañcakanaye
dutiye   jhāne  uppanno  ca  vicāro  rūpañca  nibbānañca  ime  dhammā
avitakkāvicārā     .    vitakkasahajāto    vicāro    na    vattabbo
savitakkasavicārotipi avitakkavicāramattotipi avitakkāvicārotipi.
     [884]   Katame   dhammā  pītisahagatā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      pañca      kiriyato      pañca     rūpāvacaradukatikajjhānā
kusalato    ca    vipākato    ca   kiriyato   ca   lokuttaradukatikajjhānā
kusalato    ca    vipākato   ca   etthuppannaṃ   pītiṃ   ṭhapetvā   ime
dhammā pītisahagatā.
     {884.1}  Katame  dhammā  sukhasahagatā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato   cha   kiriyato   pañca   rūpāvacaratikacatukkajjhānā   kusalato  ca
vipākato  ca  kiriyato  ca  lokuttaratikacatukkajjhānā  kusalato  ca vipākato
ca etthuppannaṃ sukhaṃ ṭhapetvā ime dhammā sukhasahagatā.
     {884.2}  Katame dhammā upekkhāsahagatā kāmāvacarakusalato cattāro
upekkhāsahagatā   cittuppādā  akusalato  cha  kāmāvacarakusalassa  vipākato
dasa  akusalassa  vipākato  cha  kiriyato  cha rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca
vipākato  ca  kiriyato ca cattāro āruppā kusalato ca vipākato ca kiriyato
ca  lokuttaraṃ  catutthaṃ  jhānaṃ  kusalato  ca  vipākato ca etthuppannaṃ upekkhaṃ
ṭhapetvā ime dhammā upekkhāsahagatā.
     {884.3}    Pīti    napītisahagatā   sukhasahagatā   naupekkhāsahagatā
sukhaṃ     nasukhasahagataṃ     siyā     pītisahagataṃ    naupekkhāsahagataṃ    siyā
na      vattabbaṃ     pītisahagatanti     .     dve     domanassasahagatā
cittuppādā     dukkhasahagataṃ     kāyaviññāṇaṃ     yā     ca    vedanā
Upekkhā    rūpañca    nibbānañca    ime    dhammā    na    vattabbā
pītisahagatātipi sukhasahagatātipi upekkhāsahagatātipi.
     [885]     Katame     dhammā    dassanenapahātabbā    cattāro
diṭṭhigatasampayuttā      cittuppādā     vicikicchāsahagato     cittuppādo
ime   dhammā  dassanenapahātabbā  .  katame  dhammā  bhāvanāyapahātabbā
uddhaccasahagato    cittuppādo   ime   dhammā   bhāvanāyapahātabbā  .
Cattāro       diṭṭhigatavippayuttalobhasahagatā      cittuppādā      dve
domanassasahagatā   cittuppādā   ime   dhammā  siyā  dassanenapahātabbā
siyā    bhāvanāyapahātabbā    .    katame    dhammā    nevadassanena-
nabhāvanāyapahātabbā    catūsu    bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko
tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā
nevadassanenanabhāvanāyapahātabbā.
     [886]    Katame    dhammā   dassanenapahātabbahetukā   cattāro
diṭṭhigatasampayuttā      cittuppādā     vicikicchāsahagato     cittuppādo
etthuppannaṃ   mohaṃ  ṭhapetvā  ime  dhammā  dassanenapahātabbahetukā .
Katame   dhammā   bhāvanāyapahātabbahetukā   uddhaccasahagato   cittuppādo
etthuppannaṃ   mohaṃ  ṭhapetvā  ime  dhammā  bhāvanāyapahātabbahetukā .
Cattāro  diṭṭhigatavippayuttalobhasahagatā  cittuppādā  dve  domanassasahagatā
cittuppādā     ime     dhammā     siyā     dassanenapahātabbahetukā
siyā       bhāvanāyapahātabbahetukā       .      katame      dhammā
Nevadassanenanabhāvanāyapahātabbahetukā       vicikicchāsahagato      moho
uddhaccasahagato  moho  catūsu  bhūmīsu  kusalaṃ  catūsu  bhūmīsu  vipāko tīsu bhūmīsu
kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā   nevadassanena-
nabhāvanāyapahātabbahetukā.
     [887]   Katame   dhammā  ācayagāmino  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
ime   dhammā  ācayagāmino  .  katame  dhammā  apacayagāmino  cattāro
maggā   apariyāpannā   ime   dhammā  apacayagāmino  .  katame  dhammā
nevācayagāminonāpacayagāmino    catūsu     bhūmīsu   vipāko   tīsu   bhūmīsu
kiriyābyākataṃ       rūpañca      nibbānañca        ime       dhammā
nevācayagāminonāpacayagāmino.
     [888]   Katame  dhammā  sekkhā  cattāro  maggā  apariyāpannā
heṭṭhimāni   ca   tīṇi   sāmaññaphalāni  ime  dhammā  sekkhā  .  katame
dhammā   asekkhā   uparimaṃ   arahattaphalaṃ   ime   dhammā   asekkhā .
Katame    dhammā    nevasekkhānāsekkhā   tīsu   bhūmīsu   kusalaṃ   akusalaṃ
tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   rūpañca  nibbānañca
ime dhammā nevasekkhānāsekkhā.
     [889]   Katame   dhammā  parittā  kāmāvacarakusalaṃ  akusalaṃ  sabbo
kāmāvacarassa   vipāko   kāmāvacarakiriyābyākataṃ   sabbañca   rūpaṃ   ime
dhammā   parittā   .  katame  dhammā  mahaggatā  rūpāvacarā  arūpāvacarā
kusalābyākatā   ime   dhammā  mahaggatā  .  katame  dhammā  appamāṇā
Cattāro   maggā   apariyāpannā  cattāri  ca  sāmaññaphalāni  nibbānañca
ime dhammā appamāṇā.
     [890]   Katame   dhammā   parittārammaṇā   sabbo  kāmāvacarassa
vipāko  kiriyā  manodhātu  kiriyāhetukā  manoviññāṇadhātu somanassasahagatā
ime   dhammā   parittārammaṇā   .   katame   dhammā   mahaggatārammaṇā
viññānañcāyatanaṃ nevasaññānāsaññāyatanaṃ ime
dhammā    mahaggatārammaṇā    .    katame    dhammā   appamāṇārammaṇā
cattāro   maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   ime
dhammā     appamāṇārammaṇā     .     kāmāvacarakusalato     cattāro
ñāṇavippayuttā    cittuppādā    kiriyato    cattāro    ñāṇavippayuttā
cittuppādā   sabbaṃ   akusalaṃ   ime  dhammā  siyā  parittārammaṇā  siyā
mahaggatārammaṇā     na    appamāṇārammaṇā    siyā    na    vattabbā
parittārammaṇātipi mahaggatārammaṇātipi.
     {890.1}     Kāmāvacarakusalato     cattāro     ñāṇasampayuttā
cittuppādā     kiriyato     cattāro    ñāṇasampayuttā    cittuppādā
rūpāvacaraṃ   catutthaṃ   jhānaṃ   kusalato   ca   kiriyato   ca   kiriyāhetukā
manoviññāṇadhātu      upekkhāsahagatā      ime      dhammā     siyā
parittārammaṇā    siyā    mahaggatārammaṇā    siyā    appamāṇārammaṇā
siyā     na     vattabbā     parittārammaṇātipi    mahaggatārammaṇātipi
appamāṇārammaṇātipi     .    rūpāvacaratikacatukkajjhānā    kusalato    ca
vipākato  ca  kiriyato  ca  catutthassa  jhānassa  vipāko ākāsānañcāyatanaṃ
Ākiñcaññāyatanaṃ    ime    dhammā    na   vattabbā   parittārammaṇātipi
mahaggatārammaṇātipi        appamāṇārammaṇātipi        .       rūpañca
nibbānañca anārammaṇā.
     [891]   Katame   dhammā  hīnā  dvādasa  akusalacittuppādā  ime
dhammā   hīnā   .   katame   dhammā   majjhimā   tīsu  bhūmīsu  kusalaṃ  tīsu
bhūmīsu   vipāko   tīsu   bhūmīsu  kiriyābyākataṃ  sabbañca  rūpaṃ  ime  dhammā
majjhimā   .   katame   dhammā   paṇītā  cattāro  maggā  apariyāpannā
cattāri ca sāmaññaphalāni nibbānañca ime dhammā paṇītā.
     [892]  Katame  dhammā  micchattaniyatā  cattāro  diṭṭhigatasampayuttā
cittuppādā      dve      domanassasahagatā     cittuppādā     ime
dhammā  siyā  micchattaniyatā  siyā  aniyatā . Katame dhammā sammattaniyatā
cattāro    maggā   apariyāpannā   ime   dhammā   sammattaniyatā  .
Katame     dhammā    aniyatā    cattāro    diṭṭhigatavippayuttalobhasahagatā
cittuppādā      vicikicchāsahagato      cittuppādo      uddhaccasahagato
cittuppādo   tīsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko   tīsu  bhūmīsu
kiriyābyākataṃ rūpañca nibbānañca ime dhammā aniyatā.
     [893]  Katame  dhammā  maggārammaṇā  kāmāvacarakusalato  cattāro
ñāṇasampayuttā    cittuppādā    kiriyato    cattāro    ñāṇasampayuttā
cittuppādā    ime   dhammā   siyā   maggārammaṇā   na   maggahetukā
siyā  maggādhipatino  siyā  na vattabbā maggārammaṇātipi maggādhipatinotipi.
Cattāro      ariyamaggā      na      maggārammaṇā      maggahetukā
siyā   maggādhipatino   siyā  na  vattabbā  maggādhipatinoti  .  rūpāvacaraṃ
catutthaṃ   jhānaṃ   kusalato  ca  kiriyato  ca  kiriyāhetukā  manoviññāṇadhātu
upekkhāsahagatā   ime   dhammā   siyā   maggārammaṇā  na  maggahetukā
na  maggādhipatino  siyā  na  vattabbā  maggārammaṇāti. Kāmāvacarakusalato
cattāro      ñāṇavippayuttā      cittuppādā      sabbaṃ      akusalaṃ
sabbo   kāmāvacarassa   vipāko   kiriyato   cha  cittuppādā  rūpāvacara-
tikacatukkajjhānā   kusalato   ca   vipākato   ca  kiriyato  ca  catutthassa
jhānassa   vipāko   cattāro   āruppā   kusalato   ca   vipākato  ca
kiriyato   ca   cattāri   ca   sāmaññaphalāni  ime  dhammā  na  vattabbā
maggārammaṇātipi     maggahetukātipi     maggādhipatinotipi    .    rūpañca
nibbānañca anārammaṇā.
     [894]   Katame   dhammā   uppannā  catūsu  bhūmīsu  vipāko  yañca
rūpaṃ   kammassa  katattā  ime  dhammā  siyā  uppannā  siyā  uppādino
na   vattabbā   anuppannāti   .   catūsu   bhūmīsu   kusalaṃ   akusalaṃ   tīsu
bhūmīsu   kiriyābyākataṃ   yañca   rūpaṃ   na  kammassa  katattā  ime  dhammā
siyā   uppannā   siyā   anuppannā   na   vattabbā   uppādinoti .
Nibbānaṃ na vattabbaṃ uppannantipi anuppannantipi uppādītipi.
     [895]   Nibbānaṃ   ṭhapetvā  sabbe  dhammā  siyā  atītā  siyā
anāgatā   siyā   paccuppannā   .   nibbānaṃ   na   vattabbaṃ  atītantipi
Anāgatantipi paccuppannantipi.
     [896]     Katame    dhammā    atītārammaṇā    viññāṇañcāyatanaṃ
nevasaññānāsaññāyatanaṃ    ime    dhammā   atītārammaṇā   .   niyogā
anāgatārammaṇā   natthi   .   katame   dhammā  paccuppannārammaṇā  dve
pañcaviññāṇāni  tisso  ca  manodhātuyo  ime dhammā paccuppannārammaṇā.
Kāmāvacarakusalassa      vipākato     dasa     cittuppādā     akusalassa
vipākato  manoviññāṇadhātu  upekkhāsahagatā  kiriyāhetukā manoviññāṇadhātu
somanassasahagatā       ime      dhammā      siyā      atītārammaṇā
siyā anāgatārammaṇā siyā paccuppannārammaṇā.
     {896.1}   Kāmāvacarakusalaṃ   akusalaṃ   kiriyato   nava  cittuppādā
rūpāvacaraṃ   catutthaṃ   jhānaṃ  kusalato  ca  kiriyato  ca  ime  dhammā  siyā
atītārammaṇā    siyā    anāgatārammaṇā    siyā    paccuppannārammaṇā
siyā      na     vattabbā     atītārammaṇātipi     anāgatārammaṇātipi
paccuppannārammaṇātipi    .    rūpāvacaratikacatukkajjhānā    kusalato    ca
vipākato  ca  kiriyato  ca  catutthassa  jhānassa  vipāko ākāsānañcāyatanaṃ
ākiñcaññāyatanaṃ    cattāro    maggā    apariyāpannā    cattāri   ca
sāmaññaphalāni     ime    dhammā    na    vattabbā    atītārammaṇātipi
anāgatārammaṇātipi    paccuppannārammaṇātipi    .    rūpañca   nibbānañca
anārammaṇā.
     [897]  Anindriyabaddharūpañca  nibbānañca ṭhapetvā sabbe dhammā siyā
ajjhattā   siyā   bahiddhā  siyā  ajjhattabahiddhā  .  anindriyabaddharūpañca
Nibbānañca bahiddhā.
     [898]    Katame    dhammā    ajjhattārammaṇā   viññāṇañcāyatanaṃ
nevasaññānāsaññāyatanaṃ    ime   dhammā   ajjhattārammaṇā   .   katame
dhammā     bahiddhārammaṇā     rūpāvacaratikacatukkajjhānā    kusalato    ca
vipākato  ca  kiriyato  ca  catutthassa  jhānassa  vipāko ākāsānañcāyatanaṃ
cattāro     maggā    apariyāpannā    cattāri    ca    sāmaññaphalāni
ime    dhammā    bahiddhārammaṇā    .    rūpaṃ    ṭhapetvā    sabbeva
kāmāvacarā    kusalākusalābyākatā   dhammā   rūpāvacaraṃ   catutthaṃ   jhānaṃ
kusalato   ca   kiriyato   ca  ime  dhammā  siyā  ajjhattārammaṇā  siyā
bahiddhārammaṇā      siyā     ajjhattabahiddhārammaṇā     ākiñcaññāyatanaṃ
na  vattabbaṃ ajjhattārammaṇantipi bahiddhārammaṇantipi ajjhattabahiddhārammaṇantipi.
Rūpañca nibbānañca anārammaṇā.
     [899]  Katame  dhammā  sanidassanasappaṭighā  rūpāyatanaṃ  ime  dhammā
sanidassanasappaṭighā   .   katame   dhammā   anidassanasappaṭighā   cakkhāyatanaṃ
.pe.   phoṭṭhabbāyatanaṃ   ime   dhammā   anidassanasappaṭighā   .  katame
dhammā   anidassanāppaṭighā   catūsu   bhūmīsu   kusalaṃ   akusalaṃ   catūsu  bhūmīsu
vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   yañca   rūpaṃ   anidassanaṃ  appaṭighaṃ
dhammāyatanapariyāpannaṃ nibbānañca ime dhammā anidassanāppaṭighā.
                                    Tikaṃ.
                                  ----------



             The Pali Tipitaka in Roman Character Volume 34 page 340-350. https://84000.org/tipitaka/read/roman_read.php?B=34&A=6800              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=6800              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=878&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=878              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11578              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11578              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]