ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [588]   Katamantaṃ   rūpaṃ   ajjhattikaṃ   upādā  cakkhāyatanaṃ  .pe.
Kāyāyatanaṃ    idantaṃ    rūpaṃ   ajjhattikaṃ   upādā   .   katamantaṃ   rūpaṃ
bāhiraṃ    upādā   rūpāyatanaṃ   .pe.   kabaḷiṃkāro   āhāro   idantaṃ
rūpaṃ  bāhiraṃ  upādā  .  katamantaṃ  rūpaṃ  bāhiraṃ  noupādā phoṭṭhabbāyatanaṃ
Āpodhātu idantaṃ rūpaṃ bāhiraṃ noupādā.
     [589]   Katamantaṃ   rūpaṃ   ajjhattikaṃ  upādinnaṃ  cakkhāyatanaṃ  .pe.
Kāyāyatanaṃ    idantaṃ   rūpaṃ   ajjhattikaṃ   upādinnaṃ   .   katamantaṃ   rūpaṃ
bāhiraṃ   upādinnaṃ   itthindriyaṃ   purisindriyaṃ   jīvitindriyaṃ   yaṃ  vā
panaññampi    atthi    rūpaṃ    kammassa   katattā   rūpāyatanaṃ   gandhāyatanaṃ
rasāyatanaṃ   phoṭṭhabbāyatanaṃ   ākāsadhātu   āpodhātu   rūpassa   upacayo
rūpassa santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ upādinnaṃ.
     {589.1}  Katamantaṃ  rūpaṃ  bāhiraṃ  anupādinnaṃ saddāyatanaṃ kāyaviññatti
vacīviññatti   rūpassa   lahutā   rūpassa  mudutā  rūpassa  kammaññatā  rūpassa
jaratā  rūpassa  aniccatā  yaṃ  vā  panaññampi  atthi rūpaṃ na kammassa katattā
rūpāyatanaṃ   saddāyatanaṃ  gandhāyatanaṃ  rasāyatanaṃ  phoṭṭhabbāyatanaṃ  ākāsadhātu
āpodhātu  rūpassa  upacayo  rūpassa  santati  kabaḷiṃkāro  āhāro  idantaṃ
rūpaṃ bāhiraṃ anupādinnaṃ.
     [590]   Katamantaṃ   rūpaṃ   ajjhattikaṃ  upādinnupādāniyaṃ  cakkhāyatanaṃ
.pe.    kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   upādinnupādāniyaṃ  .
Katamantaṃ    rūpaṃ   bāhiraṃ   upādinnupādāniyaṃ   itthindriyaṃ   purisindriyaṃ
jīvitindriyaṃ    yaṃ    vā    panaññampi   atthi   rūpaṃ   kammassa   katattā
rūpāyatanaṃ     gandhāyatanaṃ     rasāyatanaṃ    phoṭṭhabbāyatanaṃ    ākāsadhātu
āpodhātu   rūpassa   upacayo   rūpassa   santati   kabaḷiṃkāro   āhāro
idantaṃ rūpaṃ bāhiraṃ upādinnupādāniyaṃ.
     {590.1}           Katamantaṃ           rūpaṃ          bāhiraṃ
Anupādinnupādāniyaṃ    saddāyatanaṃ    kāyaviññatti    vacīviññatti    rūpassa
lahutā   rūpassa   mudutā   rūpassa   kammaññatā   rūpassa   jaratā  rūpassa
aniccatā   yaṃ   vā   panaññampi   atthi   rūpaṃ   na   kammassa   katattā
rūpāyatanaṃ   gandhāyatanaṃ  rasāyatanaṃ  phoṭṭhabbāyatanaṃ  ākāsadhātu  āpodhātu
rūpassa     upacayo     rūpassa     santati     kabaḷiṃkāro     āhāro
idantaṃ rūpaṃ bāhiraṃ anupādinnupādāniyaṃ.
     [591]   Katamantaṃ   rūpaṃ   ajjhattikaṃ  anidassanaṃ  cakkhāyatanaṃ  .pe.
Kāyāyatanaṃ    idantaṃ   rūpaṃ   ajjhattikaṃ   anidassanaṃ   .   katamantaṃ   rūpaṃ
bāhiraṃ    sanidassanaṃ   rūpāyatanaṃ   idantaṃ   rūpaṃ   bāhiraṃ   sanidassanaṃ  .
Katamantaṃ    rūpaṃ    bāhiraṃ   anidassanaṃ   saddāyatanaṃ   .pe.   kabaḷiṃkāro
āhāro idantaṃ rūpaṃ bāhiraṃ anidassanaṃ.
     [592]   Katamantaṃ   rūpaṃ   ajjhattikaṃ   sappaṭighaṃ  cakkhāyatanaṃ  .pe.
Kāyāyatanaṃ    idantaṃ    rūpaṃ   ajjhattikaṃ   sappaṭighaṃ   .   katamantaṃ   rūpaṃ
bāhiraṃ    sappaṭighaṃ    rūpāyatanaṃ   .pe.   phoṭṭhabbāyatanaṃ   idantaṃ   rūpaṃ
bāhiraṃ    sappaṭighaṃ   .   katamantaṃ   rūpaṃ   bāhiraṃ   appaṭighaṃ   itthindriyaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ appaṭighaṃ.
     [593]   Katamantaṃ   rūpaṃ   ajjhattikaṃ   indriyaṃ  cakkhundriyaṃ  .pe.
Kāyindriyaṃ    idantaṃ    rūpaṃ   ajjhattikaṃ   indriyaṃ   .   katamantaṃ   rūpaṃ
bāhiraṃ  indriyaṃ  itthindriyaṃ  purisindriyaṃ  jīvitindriyaṃ idantaṃ rūpaṃ
bāhiraṃ    indriyaṃ   .   katamantaṃ   rūpaṃ   bāhiraṃ   naindriyaṃ   rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ naindriyaṃ.
     [594]    Katamantaṃ    rūpaṃ    ajjhattikaṃ    namahābhūtaṃ   cakkhāyatanaṃ
.pe.   kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   namahābhūtaṃ   .  katamantaṃ
rūpaṃ    bāhiraṃ    mahābhūtaṃ    phoṭṭhabbāyatanaṃ   āpodhātu   idantaṃ   rūpaṃ
bāhiraṃ    mahābhūtaṃ   .   katamantaṃ   rūpaṃ   bāhiraṃ   namahābhūtaṃ   rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ namahābhūtaṃ.
     [595]    Katamantaṃ    rūpaṃ    ajjhattikaṃ    naviññatti   cakkhāyatanaṃ
.pe.   kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   naviññatti   .  katamantaṃ
rūpaṃ    bāhiraṃ    viññatti    kāyaviññatti    vacīviññatti    idantaṃ   rūpaṃ
bāhiraṃ    viññatti   .   katamantaṃ   rūpaṃ   bāhiraṃ   naviññatti   rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ naviññatti.
     [596]   Katamantaṃ   rūpaṃ   ajjhattikaṃ   nacittasamuṭṭhānaṃ   cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    idantaṃ    rūpaṃ   ajjhattikaṃ   nacittasamuṭṭhānaṃ  .
Katamantaṃ    rūpaṃ    bāhiraṃ    cittasamuṭṭhānaṃ    kāyaviññatti    vacīviññatti
yaṃ   vā   panaññampi   atthi   rūpaṃ   cittajaṃ   cittahetukaṃ   cittasamuṭṭhānaṃ
rūpāyatanaṃ   saddāyatanaṃ  gandhāyatanaṃ  rasāyatanaṃ  phoṭṭhabbāyatanaṃ  ākāsadhātu
āpodhātu    rūpassa    lahutā    rūpassa   mudutā   rūpassa   kammaññatā
rūpassa    upacayo    rūpassa    santati   kabaḷiṃkāro   āhāro   idantaṃ
rūpaṃ   bāhiraṃ   cittasamuṭṭhānaṃ   .   katamantaṃ  rūpaṃ  bāhiraṃ  nacittasamuṭṭhānaṃ
itthindriyaṃ   purisindriyaṃ  jīvitindriyaṃ  rūpassa  jaratā  rūpassa  aniccatā
Yaṃ  vā  panaññampi  atthi  rūpaṃ  na  cittajaṃ  na  cittahetukaṃ na cittasamuṭṭhānaṃ
rūpāyatanaṃ     saddāyatanaṃ     gandhāyatanaṃ     rasāyatanaṃ    phoṭṭhabbāyatanaṃ
ākāsadhātu    āpodhātu    rūpassa   lahutā   rūpassa   mudutā   rūpassa
kammaññatā   rūpassa   upacayo   rūpassa   santati   kabaḷiṃkāro   āhāro
idantaṃ rūpaṃ bāhiraṃ nacittasamuṭṭhānaṃ.
     [597]   Katamantaṃ   rūpaṃ  ajjhattikaṃ  nacittasahabhu  cakkhāyatanaṃ  .pe.
Kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   nacittasahabhu   .   katamantaṃ   rūpaṃ
bāhiraṃ    cittasahabhu    kāyaviññatti   vacīviññatti   idantaṃ   rūpaṃ   bāhiraṃ
cittasahabhu   .   katamantaṃ   rūpaṃ   bāhiraṃ   nacittasahabhu   rūpāyatanaṃ  .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ nacittasahabhu.
     [598]   Katamantaṃ   rūpaṃ   ajjhattikaṃ   nacittānuparivatti  cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    idantaṃ   rūpaṃ   ajjhattikaṃ   nacittānuparivatti  .
Katamantaṃ    rūpaṃ    bāhiraṃ    cittānuparivatti    kāyaviññatti   vacīviññatti
idantaṃ  rūpaṃ  bāhiraṃ  cittānuparivatti. Katamantaṃ rūpaṃ bāhiraṃ nacittānuparivatti
rūpāyatanaṃ      .pe.     kabaḷiṃkāro     āhāro     idantaṃ     rūpaṃ
bāhiraṃ nacittānuparivatti.
     [599]   Katamantaṃ   rūpaṃ   ajjhattikaṃ  oḷārikaṃ  cakkhāyatanaṃ  .pe.
Kāyāyatanaṃ    idantaṃ   rūpaṃ   ajjhattikaṃ   oḷārikaṃ   .   katamantaṃ   rūpaṃ
bāhiraṃ     oḷārikaṃ    rūpāyatanaṃ    .pe.    phoṭṭhabbāyatanaṃ    idantaṃ
rūpaṃ   bāhiraṃ   oḷārikaṃ   .   katamantaṃ   rūpaṃ  bāhiraṃ  sukhumaṃ  itthindriyaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ sukhumaṃ.
     [600]   Katamantaṃ   rūpaṃ   ajjhattikaṃ   santike  cakkhāyatanaṃ  .pe.
Kāyāyatanaṃ    idantaṃ    rūpaṃ   ajjhattikaṃ   santike   .   katamantaṃ   rūpaṃ
bāhiraṃ    dūre    itthindriyaṃ   .pe.   kabaḷiṃkāro   āhāro   idantaṃ
rūpaṃ   bāhiraṃ   dūre   .   katamantaṃ   rūpaṃ   bāhiraṃ   santike  rūpāyatanaṃ
.pe. Phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ bāhiraṃ santike.
     [601]   Katamantaṃ   rūpaṃ  bāhiraṃ  cakkhusamphassassa  navatthu  rūpāyatanaṃ
.pe.  kabaḷiṃkāro  āhāro  idantaṃ  rūpaṃ  bāhiraṃ cakkhusamphassassa navatthu.
Katamantaṃ     rūpaṃ     ajjhattikaṃ    cakkhusamphassassa    vatthu    cakkhāyatanaṃ
idantaṃ    rūpaṃ   ajjhattikaṃ   cakkhusamphassassa   vatthu   .   katamantaṃ   rūpaṃ
ajjhattikaṃ    cakkhusamphassassa    navatthu   sotāyatanaṃ   .pe.   kāyāyatanaṃ
idantaṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa navatthu.
     [602]   Katamantaṃ  rūpaṃ  bāhiraṃ  cakkhusamphassajāya  vedanāya  .pe.
Saññāya     .pe.     cetanāya    .pe.    cakkhuviññāṇassa    navatthu
rūpāyatanaṃ  .pe.  kabaḷiṃkāro  āhāro  idantaṃ  rūpaṃ bāhiraṃ cakkhuviññāṇassa
navatthu      .      katamantaṃ     rūpaṃ     ajjhattikaṃ     cakkhuviññāṇassa
vatthu   cakkhāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   cakkhuviññāṇassa  vatthu .
Katamantaṃ     rūpaṃ    ajjhattikaṃ    cakkhuviññāṇassa    navatthu    sotāyatanaṃ
.pe.     kāyāyatanaṃ     idantaṃ    rūpaṃ    ajjhattikaṃ    cakkhuviññāṇassa
navatthu.
     [603]  Katamantaṃ  rūpaṃ  bāhiraṃ  sotasamphassassa .pe. Ghānasamphassassa
.pe.      jivhāsamphassassa      .pe.     kāyasamphassassa     navatthu
rūpāyatanaṃ    .pe.    kabaḷiṃkāro    āhāro    idantaṃ   rūpaṃ   bāhiraṃ
kāyasamphassassa   navatthu   .   katamantaṃ   rūpaṃ   ajjhattikaṃ  kāyasamphassassa
vatthu   kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   kāyasamphassassa  vatthu .
Katamantaṃ   rūpaṃ   ajjhattikaṃ   kāyasamphassassa   navatthu   cakkhāyatanaṃ  .pe.
Jivhāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ kāyasamphassassa navatthu.
     [604]   Katamantaṃ  rūpaṃ  bāhiraṃ  kāyasamphassajāya  vedanāya  .pe.
Saññāya     .pe.     cetanāya    .pe.    kāyaviññāṇassa    navatthu
rūpāyatanaṃ  .pe.  kabaḷiṃkāro  āhāro  idantaṃ  rūpaṃ bāhiraṃ kāyaviññāṇassa
navatthu      .      katamantaṃ     rūpaṃ     ajjhattikaṃ     kāyaviññāṇassa
vatthu   kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   kāyaviññāṇassa  vatthu .
Katamantaṃ     rūpaṃ    ajjhattikaṃ    kāyaviññāṇassa    navatthu    cakkhāyatanaṃ
.pe.     jivhāyatanaṃ     idantaṃ    rūpaṃ    ajjhattikaṃ    kāyaviññāṇassa
navatthu.
     [605]   Katamantaṃ   rūpaṃ   ajjhattikaṃ   cakkhusamphassassa   naārammaṇaṃ
cakkhāyatanaṃ   .pe.   kāyāyatanaṃ   idantaṃ  rūpaṃ  ajjhattikaṃ  cakkhusamphassassa
naārammaṇaṃ      .     katamantaṃ     rūpaṃ     bāhiraṃ     cakkhusamphassassa
ārammaṇaṃ     rūpāyatanaṃ     idantaṃ     rūpaṃ    bāhiraṃ    cakkhusamphassassa
ārammaṇaṃ    .    katamantaṃ   rūpaṃ   bāhiraṃ   cakkhusamphassassa   naārammaṇaṃ
Saddāyatanaṃ    .pe.    kabaḷiṃkāro    āhāro   idantaṃ   rūpaṃ   bāhiraṃ
cakkhusamphassassa naārammaṇaṃ.
     [606]   Katamantaṃ   rūpaṃ   ajjhattikaṃ   cakkhusamphassajāya   vedanāya
.pe.   saññāya   .pe.   cetanāya  .pe.  cakkhuviññāṇassa  naārammaṇaṃ
cakkhāyatanaṃ     .pe.     kāyāyatanaṃ     idantaṃ     rūpaṃ     ajjhattikaṃ
cakkhuviññāṇassa   naārammaṇaṃ   .   katamantaṃ   rūpaṃ  bāhiraṃ  cakkhuviññāṇassa
ārammaṇaṃ     rūpāyatanaṃ     idantaṃ     rūpaṃ    bāhiraṃ    cakkhuviññāṇassa
ārammaṇaṃ      .      katamantaṃ     rūpaṃ     bāhiraṃ     cakkhuviññāṇassa
naārammaṇaṃ   saddāyatanaṃ   .pe.   kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ
bāhiraṃ cakkhuviññāṇassa naārammaṇaṃ.
     [607]  Katamantaṃ  rūpaṃ ajjhattikaṃ sotasamphassassa .pe. Ghānasamphassassa
.pe.     jivhāsamphassassa     .pe.     kāyasamphassassa    naārammaṇaṃ
cakkhāyatanaṃ     .pe.     kāyāyatanaṃ     idantaṃ     rūpaṃ     ajjhattikaṃ
kāyasamphassassa   naārammaṇaṃ   .   katamantaṃ   rūpaṃ  bāhiraṃ  kāyasamphassassa
ārammaṇaṃ    phoṭṭhabbāyatanaṃ    idantaṃ    rūpaṃ    bāhiraṃ   kāyasamphassassa
ārammaṇaṃ    .    katamantaṃ   rūpaṃ   bāhiraṃ   kāyasamphassassa   naārammaṇaṃ
rūpāyatanaṃ    .pe.    kabaḷiṃkāro    āhāro    idantaṃ   rūpaṃ   bāhiraṃ
kāyasamphassassa naārammaṇaṃ.
     [608]  Katamantaṃ  rūpaṃ  ajjhattikaṃ  kāyasamphassajāya  vedanāya .pe.
Saññāya    .pe.    cetanāya    .pe.    kāyaviññāṇassa   naārammaṇaṃ
Cakkhāyatanaṃ   .pe.   kāyāyatanaṃ   idantaṃ  rūpaṃ  ajjhattikaṃ  kāyaviññāṇassa
naārammaṇaṃ      .     katamantaṃ     rūpaṃ     bāhiraṃ     kāyaviññāṇassa
ārammaṇaṃ    phoṭṭhabbāyatanaṃ    idantaṃ    rūpaṃ    bāhiraṃ   kāyaviññāṇassa
ārammaṇaṃ    .    katamantaṃ   rūpaṃ   bāhiraṃ   kāyaviññāṇassa   naārammaṇaṃ
rūpāyatanaṃ  .pe.  kabaḷiṃkāro  āhāro  idantaṃ  rūpaṃ bāhiraṃ kāyaviññāṇassa
naārammaṇaṃ.
     [609]   Katamantaṃ   rūpaṃ   bāhiraṃ   nacakkhāyatanaṃ  rūpāyatanaṃ  .pe.
Kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ   bāhiraṃ  nacakkhāyatanaṃ  .  katamantaṃ
rūpaṃ   ajjhattikaṃ   cakkhāyatanaṃ   yaṃ   cakkhuṃ   catunnaṃ  mahābhūtānaṃ  upādāya
pasādo    .pe.    suñño    gāmopeso    idantaṃ   rūpaṃ   ajjhattikaṃ
cakkhāyatanaṃ    .   katamantaṃ   rūpaṃ   ajjhattikaṃ   nacakkhāyatanaṃ   sotāyatanaṃ
.pe. Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nacakkhāyatanaṃ.
     [610]   Katamantaṃ   rūpaṃ  bāhiraṃ  nasotāyatanaṃ  .pe.  naghānāyatanaṃ
.pe.     najivhāyatanaṃ    .pe.    nakāyāyatanaṃ    rūpāyatanaṃ    .pe.
Kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ   bāhiraṃ  nakāyāyatanaṃ  .  katamantaṃ
rūpaṃ   ajjhattikaṃ   kāyāyatanaṃ   yo  kāyo  catunnaṃ  mahābhūtānaṃ  upādāya
pasādo    .pe.    suñño    gāmopeso    idantaṃ   rūpaṃ   ajjhattikaṃ
kāyāyatanaṃ    .   katamantaṃ   rūpaṃ   ajjhattikaṃ   nakāyāyatanaṃ   cakkhāyatanaṃ
.pe. Jivhāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nakāyāyatanaṃ.
     [611]    Katamantaṃ    rūpaṃ    ajjhattikaṃ   narūpāyatanaṃ   cakkhāyatanaṃ
.pe.   Kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   narūpāyatanaṃ  .  katamantaṃ
rūpaṃ    bāhiraṃ    rūpāyatanaṃ   yaṃ   rūpaṃ   catunnaṃ   mahābhūtānaṃ   upādāya
vaṇṇanibhā   .pe.   rūpadhātupesā   idantaṃ   rūpaṃ   bāhiraṃ  rūpāyatanaṃ .
Katamantaṃ      rūpaṃ     bāhiraṃ     narūpāyatanaṃ     saddāyatanaṃ     .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ narūpāyatanaṃ.
     [612]  Katamantaṃ  rūpaṃ  ajjhattikaṃ  nasaddāyatanaṃ  .pe.  nagandhāyatanaṃ
.pe.      narasāyatanaṃ      .pe.     naphoṭṭhabbāyatanaṃ     cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    idantaṃ   rūpaṃ   ajjhattikaṃ   naphoṭṭhabbāyatanaṃ  .
Katamantaṃ  rūpaṃ  bāhiraṃ  phoṭṭhabbāyatanaṃ  paṭhavīdhātu  .pe. Phoṭṭhabbadhātupesā
idantaṃ     rūpaṃ     bāhiraṃ     phoṭṭhabbāyatanaṃ    .    katamantaṃ    rūpaṃ
bāhiraṃ    naphoṭṭhabbāyatanaṃ    rūpāyatanaṃ   .pe.   kabaḷiṃkāro   āhāro
idantaṃ rūpaṃ bāhiraṃ naphoṭṭhabbāyatanaṃ.
     [613]   Katamantaṃ   rūpaṃ   bāhiraṃ   nacakkhudhātu   rūpāyatanaṃ  .pe.
Kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ   bāhiraṃ   nacakkhudhātu  .  katamantaṃ
rūpaṃ    ajjhattikaṃ    cakkhudhātu    cakkhāyatanaṃ    idantaṃ   rūpaṃ   ajjhattikaṃ
cakkhudhātu    .    katamantaṃ    rūpaṃ   ajjhattikaṃ   nacakkhudhātu   sotāyatanaṃ
.pe. Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nacakkhudhātu.
     [614]   Katamantaṃ   rūpaṃ   bāhiraṃ   nasotadhātu  .pe.  naghānadhātu
.pe.     najivhādhātu     .pe.    nakāyadhātu    rūpāyatanaṃ    .pe.
Kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ   bāhiraṃ   nakāyadhātu  .  katamantaṃ
Rūpaṃ    ajjhattikaṃ    kāyadhātu    kāyāyatanaṃ    idantaṃ   rūpaṃ   ajjhattikaṃ
kāyadhātu    .    katamantaṃ    rūpaṃ   ajjhattikaṃ   nakāyadhātu   cakkhāyatanaṃ
.pe. Jivhāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nakāyadhātu.
     [615]   Katamantaṃ   rūpaṃ   ajjhattikaṃ  narūpadhātu  cakkhāyatanaṃ  .pe.
Kāyāyatanaṃ   idantaṃ   rūpaṃ  ajjhattikaṃ  narūpadhātu  .  katamantaṃ  rūpaṃ  bāhiraṃ
rūpadhātu   rūpāyatanaṃ   idantaṃ   rūpaṃ   bāhiraṃ   rūpadhātu  .  katamantaṃ  rūpaṃ
bāhiraṃ     narūpadhātu    saddāyatanaṃ    .pe.    kabaḷiṃkāro    āhāro
idantaṃ rūpaṃ bāhiraṃ narūpadhātu.
     [616]   Katamantaṃ   rūpaṃ  ajjhattikaṃ  nasaddadhātu  .pe.  nagandhadhātu
.pe.    narasadhātu    .pe.    naphoṭṭhabbadhātu    cakkhāyatanaṃ    .pe.
Kāyāyatanaṃ    idantaṃ    rūpaṃ   ajjhattikaṃ   naphoṭṭhabbadhātu   .   katamantaṃ
rūpaṃ    bāhiraṃ    phoṭṭhabbadhātu   phoṭṭhabbāyatanaṃ   idantaṃ   rūpaṃ   bāhiraṃ
phoṭṭhabbadhātu   .   katamantaṃ   rūpaṃ   bāhiraṃ   naphoṭṭhabbadhātu   rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ naphoṭṭhabbadhātu.
     [617]   Katamantaṃ   rūpaṃ   bāhiraṃ   nacakkhundriyaṃ   rūpāyatanaṃ  .pe.
Kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ   bāhiraṃ  nacakkhundriyaṃ  .  katamantaṃ
rūpaṃ   ajjhattikaṃ   cakkhundriyaṃ   yaṃ   cakkhuṃ   catunnaṃ  mahābhūtānaṃ  upādāya
pasādo    .pe.    suñño    gāmopeso    idantaṃ   rūpaṃ   ajjhattikaṃ
cakkhundriyaṃ    .   katamantaṃ   rūpaṃ   ajjhattikaṃ   nacakkhundriyaṃ   sotāyatanaṃ
.pe. Kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nacakkhundriyaṃ.
     [618]   Katamantaṃ   rūpaṃ  bāhiraṃ  nasotindriyaṃ  .pe.  naghānindriyaṃ
.pe.     najivhindriyaṃ    .pe.    nakāyindriyaṃ    rūpāyatanaṃ    .pe.
Kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ   bāhiraṃ  nakāyindriyaṃ  .  katamantaṃ
rūpaṃ   ajjhattikaṃ   kāyindriyaṃ   yo  kāyo  catunnaṃ  mahābhūtānaṃ  upādāya
pasādo    .pe.    suñño    gāmopeso    idantaṃ   rūpaṃ   ajjhattikaṃ
kāyindriyaṃ    .   katamantaṃ   rūpaṃ   ajjhattikaṃ   nakāyindriyaṃ   cakkhāyatanaṃ
.pe. Jivhāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ nakāyindriyaṃ.
     [619]    Katamantaṃ    rūpaṃ   ajjhattikaṃ   naitthindriyaṃ   cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    idantaṃ    rūpaṃ    ajjhattikaṃ    naitthindriyaṃ  .
Katamantaṃ  rūpaṃ  bāhiraṃ  itthindriyaṃ  yaṃ  itthiyā itthīliṅgaṃ itthīnimittaṃ
itthīkuttaṃ    itthākappo   itthittaṃ   itthībhāvo   idantaṃ   rūpaṃ   bāhiraṃ
itthindriyaṃ   .   katamantaṃ   rūpaṃ   bāhiraṃ  naitthindriyaṃ  rūpāyatanaṃ  .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ naitthindriyaṃ.
     [620]    Katamantaṃ    rūpaṃ   ajjhattikaṃ   napurisindriyaṃ   cakkhāyatanaṃ
.pe.   kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ  napurisindriyaṃ  .  katamantaṃ
rūpaṃ  bāhiraṃ  purisindriyaṃ  yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ
purisākappo   purisattaṃ   purisabhāvo   idantaṃ  rūpaṃ  bāhiraṃ  purisindriyaṃ .
Katamantaṃ    rūpaṃ   bāhiraṃ   napurisindriyaṃ   rūpāyatanaṃ   .pe.   kabaḷiṃkāro
āhāro idantaṃ rūpaṃ bāhiraṃ napurisindriyaṃ.
     [621]    Katamantaṃ    rūpaṃ   ajjhattikaṃ   najīvitindriyaṃ   cakkhāyatanaṃ
.pe.   Kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ  najīvitindriyaṃ  .  katamantaṃ
rūpaṃ   bāhiraṃ   jīvitindriyaṃ  yo  tesaṃ  rūpīnaṃ  dhammānaṃ  āyu  ṭhiti  yapanā
yāpanā   iriyanā   vattanā   pālanā   jīvitaṃ   jīvitindriyaṃ  idantaṃ  rūpaṃ
bāhiraṃ   jīvitindriyaṃ   .   katamantaṃ   rūpaṃ  bāhiraṃ  najīvitindriyaṃ  rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ najīvitindriyaṃ.
     [622]    Katamantaṃ   rūpaṃ   ajjhattikaṃ   nakāyaviññatti   cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    idantaṃ    rūpaṃ    ajjhattikaṃ   nakāyaviññatti  .
Katamantaṃ   rūpaṃ  bāhiraṃ  kāyaviññatti  yā  kusalacittassa  vā  akusalacittassa
vā    abyākatacittassa    vā    abhikkamantassa    vā    paṭikkamantassa
vā   ālokettassa   vā   vilokettassa   vā   sammiñjentassa   vā
pasārentassa   vā   kāyassa  thambhanā  santhambhanā  santhambhitattaṃ  viññatti
viññāpanā    viññāpitattaṃ    idantaṃ    rūpaṃ   bāhiraṃ   kāyaviññatti  .
Katamantaṃ   rūpaṃ   bāhiraṃ   nakāyaviññatti   rūpāyatanaṃ   .pe.   kabaḷiṃkāro
āhāro idantaṃ rūpaṃ bāhiraṃ nakāyaviññatti.
     [623]    Katamantaṃ    rūpaṃ   ajjhattikaṃ   navacīviññatti   cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    idantaṃ    rūpaṃ    ajjhattikaṃ    navacīviññatti  .
Katamantaṃ   rūpaṃ   bāhiraṃ  vacīviññatti  yā  kusalacittassa  vā  akusalacittassa
vā    abyākatacittassa    vā    vācā    girā    byappatho   udīraṇaṃ
ghoso   ghosakammaṃ   vācā   vacībhedo   ayaṃ  vuccati  vācā  yā  tāya
vācāya    viññatti    viññāpanā   viññāpitattaṃ   idantaṃ   rūpaṃ   bāhiraṃ
Vacīviññatti    .    katamantaṃ    rūpaṃ    bāhiraṃ   navacīviññatti   rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ navacīviññatti.
     [624]    Katamantaṃ   rūpaṃ   ajjhattikaṃ   naākāsadhātu   cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    idantaṃ    rūpaṃ    ajjhattikaṃ   naākāsadhātu  .
Katamantaṃ   rūpaṃ   bāhiraṃ   ākāsadhātu   yo   ākāso  ākāsagataṃ  aghaṃ
aghagataṃ   vivaro   vivaragataṃ   asamphuṭṭhaṃ   catūhi   mahābhūtehi   idantaṃ  rūpaṃ
bāhiraṃ   ākāsadhātu   .  katamantaṃ  rūpaṃ  bāhiraṃ  naākāsadhātu  rūpāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ naākāsadhātu.
     [625]    Katamantaṃ    rūpaṃ   ajjhattikaṃ   naāpodhātu   cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    idantaṃ    rūpaṃ    ajjhattikaṃ    naāpodhātu  .
Katamantaṃ   rūpaṃ   bāhiraṃ   āpodhātu   yaṃ   āpo   āpogataṃ   sineho
sinehagataṃ   bandhanattaṃ   rūpassa   idantaṃ   rūpaṃ   bāhiraṃ   āpodhātu  .
Katamantaṃ    rūpaṃ   bāhiraṃ   naāpodhātu   rūpāyatanaṃ   .pe.   kabaḷiṃkāro
āhāro idantaṃ rūpaṃ bāhiraṃ naāpodhātu.
     [626]   Katamantaṃ   rūpaṃ   ajjhattikaṃ   rūpassa  nalahutā  cakkhāyatanaṃ
.pe.    kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   rūpassa   nalahutā  .
Katamantaṃ   rūpaṃ  bāhiraṃ  rūpassa  lahutā  yā  rūpassa  lahutā  lahupariṇāmatā
adandhanatā   avitthanatā  idantaṃ  rūpaṃ  bāhiraṃ  rūpassa  lahutā  .  katamantaṃ
rūpaṃ   bāhiraṃ   rūpassa   nalahutā  rūpāyatanaṃ  .pe.  kabaḷiṃkāro  āhāro
idantaṃ rūpaṃ bāhiraṃ rūpassa nalahutā.
     [627]   Katamantaṃ   rūpaṃ   ajjhattikaṃ   rūpassa  namudutā  cakkhāyatanaṃ
.pe.    kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   rūpassa   namudutā  .
Katamantaṃ   rūpaṃ   bāhiraṃ   rūpassa   mudutā  yā  rūpassa  mudutā  maddavatā
akakkhaḷatā   akathinatā   idantaṃ  rūpaṃ  bāhiraṃ  rūpassa  mudutā  .  katamantaṃ
rūpaṃ   bāhiraṃ   rūpassa   namudutā  rūpāyatanaṃ  .pe.  kabaḷiṃkāro  āhāro
idantaṃ rūpaṃ bāhiraṃ rūpassa namudutā.
     [628]   Katamantaṃ  rūpaṃ  ajjhattikaṃ  rūpassa  nakammaññatā  cakkhāyatanaṃ
.pe.   kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   rūpassa  nakammaññatā .
Katamantaṃ   rūpaṃ   bāhiraṃ   rūpassa   kammaññatā   yā   rūpassa  kammaññatā
kammaññattaṃ   kammaññabhāvo   idantaṃ   rūpaṃ  bāhiraṃ  rūpassa  kammaññatā .
Katamantaṃ   rūpaṃ  bāhiraṃ  rūpassa  nakammaññatā  rūpāyatanaṃ  .pe.  kabaḷiṃkāro
āhāro idantaṃ rūpaṃ bāhiraṃ rūpassa nakammaññatā.
     [629]   Katamantaṃ   rūpaṃ   ajjhattikaṃ  rūpassa  naupacayo  cakkhāyatanaṃ
.pe.   kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   rūpassa   naupacayo  .
Katamantaṃ   rūpaṃ   bāhiraṃ   rūpassa  upacayo  yo  āyatanānaṃ  ācayo  so
rūpassa   upacayo   idantaṃ   rūpaṃ   bāhiraṃ   rūpassa  upacayo  .  katamantaṃ
rūpaṃ   bāhiraṃ   rūpassa  naupacayo  rūpāyatanaṃ  .pe.  kabaḷiṃkāro  āhāro
idantaṃ rūpaṃ bāhiraṃ rūpassa naupacayo.
     [630]   Katamantaṃ   rūpaṃ   ajjhattikaṃ   rūpassa  nasantati  cakkhāyatanaṃ
.pe.    kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   rūpassa   nasantati  .
Katamantaṃ   rūpaṃ   bāhiraṃ   rūpassa   santati   yo   rūpassa   upacayo  sā
rūpassa   santati   idantaṃ   rūpaṃ   bāhiraṃ   rūpassa   santati   .  katamantaṃ
rūpaṃ    bāhiraṃ    rūpassa    nasantati    rūpāyatanaṃ    .pe.   kabaḷiṃkāro
āhāro idantaṃ rūpaṃ bāhiraṃ rūpassa nasantati.
     [631]   Katamantaṃ   rūpaṃ   ajjhattikaṃ   rūpassa  najaratā  cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    idantaṃ   rūpaṃ   rūpassa   najaratā   .   katamantaṃ
rūpaṃ   bāhiraṃ   rūpassa   jaratā   yā   rūpassa   jarā  jīraṇatā  khaṇḍiccaṃ
pāliccaṃ   valittacatā   āyuno   saṃhāni   indriyānaṃ   paripāko  idantaṃ
rūpaṃ   bāhiraṃ   rūpassa  jaratā  .  katamantaṃ  rūpaṃ  bāhiraṃ  rūpassa  najaratā
rūpāyatanaṃ   .pe.   kabaḷiṃkāro   āhāro   idantaṃ  rūpaṃ  bāhiraṃ  rūpassa
najaratā.
     [632]   Katamantaṃ   rūpaṃ  ajjhattikaṃ  rūpassa  naaniccatā  cakkhāyatanaṃ
.pe.   kāyāyatanaṃ   idantaṃ   rūpaṃ   ajjhattikaṃ   rūpassa   naaniccatā .
Katamantaṃ   rūpaṃ   bāhiraṃ   rūpassa   aniccatā   yo   rūpassa  khayo  vayo
bhedo   paribhedo   aniccatā   antaradhānaṃ   idantaṃ  rūpaṃ  bāhiraṃ  rūpassa
aniccatā   .   katamantaṃ   rūpaṃ   bāhiraṃ   rūpassa   naaniccatā  rūpāyatanaṃ
.pe.    kabaḷiṃkāro    āhāro    idantaṃ    rūpaṃ    bāhiraṃ    rūpassa
naaniccatā.
     [633]  Katamantaṃ  rūpaṃ  ajjhattikaṃ  na kabaḷiṃkāro āhāro cakkhāyatanaṃ
.pe.   kāyāyatanaṃ  idantaṃ  rūpaṃ  ajjhattikaṃ  na  kabaḷiṃkāro  āhāro .
Katamantaṃ      rūpaṃ     bāhiraṃ     kabaḷiṃkāro     āhāro     odano
kummāso   sattu   maccho   maṃsaṃ   khīraṃ   dadhi   sappi  navanītaṃ  telaṃ  madhu
phāṇitaṃ  yaṃ  vā  panaññampi  atthi  rūpaṃ  yamhi  yamhi  janapade  tesaṃ  tesaṃ
sattānaṃ    mukhāsiyaṃ   dantavikhādanaṃ   galajjhoharaṇīyaṃ   kucchivitthambhanaṃ   yāya
ojāya  sattā  yāpenti  idantaṃ  rūpaṃ  bāhiraṃ  kabaḷiṃkāro  āhāro .
Katamantaṃ  rūpaṃ  bāhiraṃ  na  kabaḷiṃkāro  āhāro  rūpāyatanaṃ  .pe.  rūpassa
aniccatā idantaṃ rūpaṃ bāhiraṃ na kabaḷiṃkāro āhāro.
                  Evaṃ tividhena rūpasaṅgaho.
                      Tikaniddeso.



             The Pali Tipitaka in Roman Character Volume 34 page 227-243. https://84000.org/tipitaka/read/roman_read.php?B=34&A=4579              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=4579              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=588&items=46              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=588              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9875              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9875              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]