ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

page9.

Cittuppādakaṇḍaṃ padabhājanīyaṃ [16] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti pīti hoti sukhaṃ hoti cittassekaggatā hoti saddhindriyaṃ hoti viriyindriyaṃ hoti satindriyaṃ hoti samādhindriyaṃ hoti paññindriyaṃ hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti sammādiṭṭhi hoti sammāsaṅkappo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti saddhābalaṃ hoti viriyabalaṃ hoti satibalaṃ hoti samādhibalaṃ hoti paññābalaṃ hoti hirībalaṃ hoti ottappabalaṃ hoti alobho hoti adoso hoti amoho hoti anabhijjhā hoti abyāpādo hoti sammādiṭṭhi hoti hirī hoti ottappaṃ hoti kāyappassaddhi hoti cittappassaddhi hoti kāyalahutā hoti cittalahutā hoti kāyamudutā hoti cittamudutā hoti kāyakammaññatā hoti cittakammaññatā hoti kāyapāguññatā hoti cittapāguññatā hoti kāyujukatā hoti

--------------------------------------------------------------------------------------------- page10.

Cittujukatā hoti sati hoti sampajaññaṃ hoti samatho hoti vipassanā hoti paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. [17] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti. [18] Katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti. [19] Katamā tasmiṃ samaye saññā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti. [20] Katamā tasmiṃ samaye cetanā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye cetanā hoti. [21] Katamaṃ tasmiṃ samaye cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti. [22] Katamo tasmiṃ samaye vitakko hoti yo tasmiṃ samaye

--------------------------------------------------------------------------------------------- page11.

Takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo ayaṃ tasmiṃ samaye vitakko hoti. [23] Katamo tasmiṃ samaye vicāro hoti yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā ayaṃ tasmiṃ samaye vicāro hoti. [24] Katamā tasmiṃ samaye pīti hoti yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti. [25] Katamaṃ tasmiṃ samaye sukhaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti. [26] Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ tasmiṃ samaye cittassekaggatā hoti. [27] Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti. [28] Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo

--------------------------------------------------------------------------------------------- page12.

Ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo idaṃ tasmiṃ samaye viriyindriyaṃ hoti. [29] Katamaṃ tasmiṃ samaye satindriyaṃ hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati idaṃ tasmiṃ samaye satindriyaṃ hoti. [30] Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ tasmiṃ samaye samādhindriyaṃ hoti. [31] Katamaṃ tasmiṃ samaye paññindriyaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye paññindriyaṃ hoti. [32] Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ

--------------------------------------------------------------------------------------------- page13.

Viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye manindriyaṃ hoti. [33] Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye somanassindriyaṃ hoti. [34] Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti. [35] Katamā tasmiṃ samaye sammādiṭṭhi hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye sammādiṭṭhi hoti. [36] Katamo tasmiṃ samaye sammāsaṅkappo hoti yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.

--------------------------------------------------------------------------------------------- page14.

[37] Katamo tasmiṃ samaye sammāvāyāmo hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo ayaṃ tasmiṃ samaye sammāvāyāmo hoti. [38] Katamā tasmiṃ samaye sammāsati hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati ayaṃ tasmiṃ samaye sammāsati hoti. [39] Katamo tasmiṃ samaye sammāsamādhi hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ tasmiṃ samaye sammāsamādhi hoti. [40] Katamaṃ tasmiṃ samaye saddhābalaṃ hoti yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhābalaṃ hoti. [41] Katamaṃ tasmiṃ samaye viriyabalaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo

--------------------------------------------------------------------------------------------- page15.

Idaṃ tasmiṃ samaye viriyabalaṃ hoti. [42] Katamaṃ tasmiṃ samaye satibalaṃ hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati idaṃ tasmiṃ samaye satibalaṃ hoti. [43] Katamaṃ tasmiṃ samaye samādhibalaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ tasmiṃ samaye samādhibalaṃ hoti. [44] Katamaṃ tasmiṃ samaye paññābalaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye paññābalaṃ hoti. [45] Katamaṃ tasmiṃ samaye hirībalaṃ hoti yaṃ tasmiṃ samaye hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye hirībalaṃ hoti. [46] Katamaṃ tasmiṃ samaye ottappabalaṃ hoti yaṃ tasmiṃ samaye

--------------------------------------------------------------------------------------------- page16.

Ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti. [47] Katamo tasmiṃ samaye alobho hoti yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti. [48] Katamo tasmiṃ samaye adoso hoti yo tasmiṃ samaye adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti. [49] Katamo tasmiṃ samaye amoho hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi amoho kusalamūlaṃ ayaṃ tasmiṃ samaye amoho hoti. [50] Katamā tasmiṃ samaye anabhijjhā hoti yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye anabhijjhā hoti. [51] Katamo tasmiṃ samaye abyāpādo hoti yo tasmiṃ samaye

--------------------------------------------------------------------------------------------- page17.

Adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ ayaṃ tasmiṃ samaye abyāpādo hoti. [52] Katamā tasmiṃ samaye sammādiṭṭhi hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye sammādiṭṭhi hoti. [53] Katamā tasmiṃ samaye hirī hoti yaṃ tasmiṃ samaye hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ayaṃ tasmiṃ samaye hirī hoti. [54] Katamaṃ tasmiṃ samaye ottappaṃ hoti yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ottappaṃ hoti. [55] Katamā tasmiṃ samaye kāyappassaddhi hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ ayaṃ tasmiṃ samaye kāyappassaddhi hoti. [56] Katamā tasmiṃ samaye cittappassaddhi hoti yā tasmiṃ

--------------------------------------------------------------------------------------------- page18.

Samaye viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ ayaṃ tasmiṃ samaye cittappassaddhi hoti. [57] Katamā tasmiṃ samaye kāyalahutā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā ayaṃ tasmiṃ samaye kāyalahutā hoti. [58] Katamā tasmiṃ samaye cittalahutā hoti yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā ayaṃ tasmiṃ samaye cittalahutā hoti. [59] Katamā tasmiṃ samaye kāyamudutā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye kāyamudutā hoti. [60] Katamā tasmiṃ samaye cittamudutā hoti yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye cittamudutā hoti. [61] Katamā tasmiṃ samaye kāyakammaññatā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo ayaṃ tasmiṃ samaye kāyakammaññatā hoti.

--------------------------------------------------------------------------------------------- page19.

[62] Katamā tasmiṃ samaye cittakammaññatā hoti yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo ayaṃ tasmiṃ samaye cittakammaññatā hoti. [63] Katamā tasmiṃ samaye kāyapāguññatā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye kāyapāguññatā hoti. [64] Katamā tasmiṃ samaye cittapāguññatā hoti yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye cittapāguññatā hoti. [65] Katamā tasmiṃ samaye kāyujukatā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye kāyujukatā hoti. [66] Katamā tasmiṃ samaye cittujukatā hoti yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye cittujukatā hoti. [67] Katamā tasmiṃ samaye sati hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati ayaṃ tasmiṃ samaye sati hoti. [68] Katamaṃ tasmiṃ samaye sampajaññaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā

--------------------------------------------------------------------------------------------- page20.

Paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi idaṃ tasmiṃ samaye sampajaññaṃ hoti. [69] Katamo tasmiṃ samaye samatho hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ tasmiṃ samaye samatho hoti. [70] Katamā tasmiṃ samaye vipassanā hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi ayaṃ tasmiṃ samaye vipassanā hoti. [71] Katamo tasmiṃ samaye paggāho hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā

--------------------------------------------------------------------------------------------- page21.

Anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo ayaṃ tasmiṃ samaye paggāho hoti. [72] Katamo tasmiṃ samaye avikkhepo hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ tasmiṃ samaye avikkhepo hoti. [73] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. Padabhājanīyaṃ niṭṭhitaṃ. Paṭhamabhāṇavāraṃ.


             The Pali Tipitaka in Roman Character Volume 34 page 9-21. https://84000.org/tipitaka/read/roman_read.php?B=34&A=154&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=154&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=16&items=58              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=16              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=2490              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=2490              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]