ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                               Ekādasamo sumedhabuddhavaṃso
     [12] |12.1| Padumuttarassa aparena       sumedho nāma nāyako
                   durāsado uggatejo              sabbalokuttamo jino 1-.
       |12.2| Pasannanetto sumukho             brahā uju patāpavā
                   hitesī sabbasattānaṃ             bahū mocesi bandhanā.
       |12.3| Yadā buddho pāpuṇitvā        kevalaṃ bodhimuttamaṃ
                   sudassanamhi nagare                dhammacakkaṃ pavattayi.
       |12.4| Tassāpi abhisamayā tīṇi         ahesuṃ dhammadesane
                  koṭisatasahassānaṃ                  paṭhamābhisamayo ahu.
       |12.5| Punāparaṃ kumbhakaṇṇaṃ              yakkhañca 2- damayī jino
                   navutikoṭisahassānaṃ               dutiyābhisamayo ahu.
       |12.6| Punāparaṃ amitayaso                 catusaccaṃ pakāsayi
                   asītikoṭisahassānaṃ               tatiyābhisamayo ahu.
       |12.7| Sannipātā tayo āsuṃ            sumedhassa mahesino
                   khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |12.8| Sudassanamhi nagare 3-            upagañchi jino yadā
                   tadā khīṇāsavā bhikkhū             samiṃsu satakoṭiyo.
       |12.9| Punāparaṃ devakūṭe                   bhikkhūnaṃ kaṭhinatthate
                   tadā navutikoṭīnaṃ                  dutiyo āsi samāgamo.
@Footnote: 1 Ma. muni. Yu. sabbalokuttaro muni. 2 Ma. Yu. yakkhaṃ so. 3 Ma. sudassanaṃ nāma
@nagaraṃ. Yu. sudassanaṃ nagaraṃ varaṃ.
       |12.10| Punāparaṃ dasabalo                yadā carati cārikaṃ
                     tadā asītikoṭīnaṃ                tatiyo āsi samāgamo.
       |12.11| Ahantena samayena               uttaro nāma māṇavo
                     asītikoṭiyo mayhaṃ              ghare sanniccitaṃ dhanaṃ.
       |12.12| Kevalaṃ sabbaṃ datvāna           sasaṅghe lokanāyake 1-
                     saraṇaṃ tassa upagañchiṃ           pabbajjaṃ abhirocayiṃ.
       |12.13| Sopi maṃ tadā 2- byākāsi   karonto anumodanaṃ
                     tiṃsakappasahassamhi             ayaṃ buddho bhavissati.
       |12.14| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                     padhānaṃ padahitvāna              katvā dukkarakārikaṃ.
       |12.15| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |12.16| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                     paṭiyattavaramaggena              bodhimūlamhi ehiti.
       |12.17| Tato padakkhiṇaṃ katvā           bodhimaṇḍaṃ anuttaraṃ
                     assattha rukkhamūlamhi           bujjhissati mahāyaso.
       |12.18| Imassa janikā mātā           māyā nāma bhavissati
                     pitā suddhodano nāma         ayaṃ hessati gotamo.
       |12.19| Anāsavā vītarāgā              santacittā samāhitā
                     kolito upatisso ca             aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko         upaṭṭhissati maṃ jinaṃ.
@Footnote: 1 Yu. sasaṅghaṃ lokanāyaka. 2 Ma. Yu. buddho.
       |12.20| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                     anāsavā vītarāgā              santacittā samāhitā.
       |12.21| Bodhi tassa bhagavato              assatthoti pavuccati
                     citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |12.22| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa             gotamassa yasassino.
       |12.23| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                     āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |12.24| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                     katañjalī namassanti            dasasahassī sadevakā.
       |12.25| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |12.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                     heṭṭhā titthaṃ gahetvāna      uttaranti mahānadiṃ.
       |12.27| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |12.28| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ
                     uttariṃ 1- vattamadhiṭṭhāsī     dasapāramipūriyā.
       |12.29| Suttantaṃ vinayañcāpi          navaṅgasatthusāsanaṃ
                     sabbaṃ pariyāpuṇitvāna        sobhayiṃ jinasāsanaṃ.
@Footnote: 1 Ma. Yu. uttarivatamadhiṭṭhāsiṃ.
       |12.30| Tatthappamatto viharanto      nisajjaṭṭhānacaṅkame
                     abhiññāpāramiṃ 1- patvā   brahmalokamagañchihaṃ.
       |12.31| Sudassanaṃ nāma nagaraṃ            sudatto nāma khattiyo
                     sudattā nāma janikā           sumedhassa mahesino.
       |12.32| Navavassasahassāni               agāraṃ ajjhāvasi so
                     sucando kañcano sirivaḍḍho  tayo pāsādamuttamā.
       |12.33| Tisoḷasasahassāni               nāriyo samalaṅkatā
                     sumanā nāma sā nārī          punabbo 2- nāma atrajo.
       |12.34| Nimitte caturo disvā           hatthiyānena nikkhami
                     anūnakaṃ aṭṭhamāsaṃ               padhānaṃ padahī jino.
       |12.35| Brahmunā yācito santo     sumedho lokanāyako
                     vattacakko mahāvīro            sudassanuyyānamuttame.
       |12.36| Saraṇo ca sabbakāmo ca        ahesuṃ aggasāvakā
                     sāgaro nāmupaṭṭhāko         sumedhassa mahesino.
       |12.37| Rāmā ceva surāmā ca           ahesuṃ aggasāvikā
                     bodhi tassa bhagavato              nimbarukkhoti 3- pavuccati.
       |12.38| Uruvelā 4- ceva yasavā ca     ahesuṃ aggupaṭṭhakā
                     yasā 5- nāma sirivā ca        ahesuṃ aggupaṭṭhikā.
       |12.39| Aṭṭhāsītiratanāni               accuggato mahāmuni
                     obhāseti disā sabbā        cando tāragaṇe yathā.
@Footnote: 1 Ma. Yu. abhiññāsu pāramiṃ gantvā. 2 Ma. punabbasu nāma. Yu. sumitto nāma.
@3 Ma. mahānipoti. Yu. mahānimboti. 4 Ma. uruvelā yasavā ca. Yu. uruveḷo ca
@yasavo ca. 5 Ma. Yu. yasodharā sirimā ca.
       |12.40| Cakkavattimaṇi nāma             yathā tapati yojanaṃ
                     tatheva tassa ratanaṃ                samantā pharati yojanaṃ.
       |12.41| Navutivassasahassāni            āyu vijjati tāvade
                     tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
       |12.42| Tevijjā chaḷabhiññāhi         balappattehi tādihi
                     samākulamidaṃ āsi                arahantehi sāsanaṃ 1-.
       |12.43| Tepi sabbe amitayasā         vippamuttā nirūpadhī
                     ñāṇālokaṃ dassayitvā       nibbutā te mahāyasā.
       |12.44| Sumedho jinavaro buddho          medhārāmamhi nibbuto
                     dhātu vitthārikaṃ āsi             tesu tesu padesatoti.
                                 Sumedhabuddhavaṃso ekādasamo.



             The Pali Tipitaka in Roman Character Volume 33 page 481-485. https://84000.org/tipitaka/read/roman_read.php?B=33&A=9892              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=9892              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=12&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=203              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=192              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6364              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6364              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]