ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                       Aṭṭhamo padumabuddhavaṃso
     [9] |9.1| Anomadassissa aparena        sambuddho dipaduttamo
                 padumo nāma nāmena             asamo appaṭipuggalo.
        |9.2| Tassāpi asamaṃ sīlaṃ                samādhipi anantako 1-
                 asaṅkheyyaṃ ñāṇavaraṃ              vimuttipi anūpamā.
        |9.3| Tassāpi atulatejassa            dhammacakkappavattane
                 abhisamayā tayo āsuṃ             mahātama pavāhanā.
        |9.4| Paṭhamābhisamaye buddho            koṭisatamabodhayi
                 dutiyābhisamaye dhīro               navutikoṭimabodhayi.
        |9.5| Yadā ca padumo buddho            ovadi sakamatrajaṃ
                 tadā asītikoṭīnaṃ                  tatiyābhisamayo ahu.
        |9.6| Sannipātā tayo āsuṃ           padumassa mahesino
                 koṭi satasahassānaṃ               paṭhamo āsi samāgamo.
        |9.7| Kaṭhinatthārasamaye                  uppanne kaṭhinacīvare
                 dhammasenāpatitthāya 2-        bhikkhū sibbiṃsu cīvaraṃ.
        |9.8| Tadā te vimalā bhikkhū             chaḷabhiññā mahiddhikā
                 tīṇi satasahassāni                samiṃsu aparājitā.
        |9.9| Punāparaṃ so naravusabho 3-       pavane vāsaṃ upāgami
                 tadā samāgamo āsi             dvinnaṃ satasahassānaṃ.
        |9.10| Ahantena samayena              sīho āsiṃ migābhibhū
@Footnote: 1 Yu. anantakā. 2 Yu. ... patatthāya. 3 Ma. Yu. narāsabho.
                   Vivekamanubrūhantaṃ               pavane addasaṃ jinaṃ.
        |9.11| Vanditvā sirasā pāde        katvāna taṃ padakkhiṇaṃ
                   tikkhattuṃ abhināditvā 1-    sattāhaṃ jinamupaṭṭhahiṃ.
        |9.12| Sattāhaṃ varasamāpattiyā     vuṭṭhahitvā tathāgato
                   manasā cintayitvāna            koṭibhikkhū samānayi.
        |9.13| Tadāpi so mahāvīro            tesaṃ majjhe viyākari
                   aparimeyye ito kappe       ayaṃ buddho bhavissati.
        |9.14| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
        |9.15| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha       nerañjaramupehiti.
        |9.16| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                   paṭiyatta varamaggena            bodhimūlamhi ehiti.
        |9.17| Tato padakkhiṇaṃ katvā         bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi            bujjhissati mahāyaso.
        |9.18| Imassa janikā mātā          māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
        |9.19| Anāsavā vītarāgā             santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Yu. abhinanditvā.
        |9.20| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                    anāsavā vītarāgā            santacittā samāhitā.
        |9.21| Bodhi tassa bhagavato             assatthoti pavuccati
                    citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
        |9.22| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                    āyu vassasataṃ tassa            gotamassa yasassino.
        |9.23| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                    āmoditā naramarū              buddhavījaṅkuro ayaṃ.
        |9.24| Ukkuṭṭhisaddā vattanti      apphoṭenti hasanti ca
                    katañjalī namassanti          dasasahassī sadevakā.
        |9.25| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                    anāgatamhi addhāne         hessāma sammukhā imaṃ.
        |9.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                    heṭṭhā titthaṃ gahetvāna     uttaranti mahānadiṃ.
        |9.27| Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
                    anāgatamhi addhāne         hessāma sammukhā imaṃ.
        |9.28| Tassāpi vacanaṃ sutvā           bhiyyo cittaṃ pasādayiṃ
                    uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
        |9.29| Campakaṃ nāma nagaraṃ              asamo nāma khattiyo
                    asamā nāma janikā           padumassa mahesino.
        |9.30| Dasavassasahassāni              agāraṃ ajjhāvasi so
                   Nando vasu yasattaro 1-       tayo pāsāda muttamā.
        |9.31| Tettiṃsa [2]- sahassāni      nāriyo samalaṅkatā
                    uttarā nāma sā nārī       rammo nāmāsi atrajo.
        |9.32| Nimitte caturo disvā          ratha yānena nikkhami
                    anūna 3- aṭṭhamāsāni       padhānaṃ padahī jino.
        |9.33| Brahmunā yācito santo     padumo lokanāyako
                    vattacakko mahāvīro           dhanañjuyyānamuttame.
        |9.34| Sālo ca upasālo ca           ahesuṃ aggasāvakā
                    varuṇo nāmupaṭṭhāko         padumassa mahesino.
        |9.35| Rādhā ceva surādhā ca           ahesuṃ aggasāvikā
                    bodhi tassa bhagavato             mahāsoṇoti vuccati.
        |9.36| Sabhiyo 4- ceva asamo ca      ahesuṃ aggupaṭṭhakā
                    ruci ca nandimārā ca           ahesuṃ aggupaṭṭhikā.
        |9.37| Aṭṭhapaṇṇāsaratanaṃ            accuggato mahāmuni
                    pabhā niddhāvatī tassa         asamā sabbato 5- disā.
        |9.38| Candappabhā suriyappabhā      ratanagghimaṇippabhā
                    sabbāpi tā hatā honti    patvā jinappabhuttamaṃ.
        |9.39| Vassasatasahassāni              āyu vijjati tāvade
                    tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ.
@Footnote: 1 Po. yasuttaro. Ma. nandāvasu yasuttarā. Yu. nandā ca suyasā uttarā.
@2 Ma. ca. Yu. ... sata .... 3 Yu. anūnakaṃ aḍḍhamāsaṃ. 4 Ma. Yu. bhiyo.
@5 Ma. Yu. sabbaso.
        |9.40| Paripakkamānase satte         bodhayitvā asesato
                    sesaññe 1- anusāsetvā  nibbuto so sasāvako.
        |9.41| Uragova tacaṃ jiṇṇaṃ              vuḍḍha 2- pattaṃva pādapo
                    jahitvā sabbasaṅkhāre         nibbuto so yathā sikhīti.
        |9.42| Padumo jinavaro satthā          dhammārāmamhi nibbuto
                    dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                        Padumabuddhavaṃso aṭṭhamo.



             The Pali Tipitaka in Roman Character Volume 33 page 467-471. https://84000.org/tipitaka/read/roman_read.php?B=33&A=9599              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=9599              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=9&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=200              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=189              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5760              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5760              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]